![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[193] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ .pe. Majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Viriyādhipateyyaṃ hīnaṃ .pe. Majjhimaṃ .pe. paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {193.1} Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. Somanassasahagataṃ ñāṇavippayuttaṃ .pe. somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. Viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso Hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Kāmāvacarakusalaṃ. [194] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {194.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. Paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ Tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. Rūpāvacarakusalaṃ. [195] Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. Viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. Chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {195.1} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. Vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. Paṇītaṃ .pe. viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. Paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. Paṇītaṃ .pe. vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {195.2} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. Vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. Paṇītaṃ .pe. viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {195.3} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Arūpāvacarakusalaṃ. ------The Pali Tipitaka in Roman Character Volume 34 page 79-83. https://84000.org/tipitaka/read/roman_read.php?B=34&A=1583 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=1583 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=193&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=29 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=193 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6717 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6717 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]