ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [196]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā    vivicceva   kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ    tasmiṃ   samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ   hoti   vitakko   hoti  vicāro  hoti
pīti   hoti   sukhaṃ   hoti   cittassekaggatā   hoti   saddhindriyaṃ   hoti
viriyindriyaṃ   hoti   satindriyaṃ   hoti   samādhindriyaṃ  hoti  paññindriyaṃ
hoti    manindriyaṃ    hoti   somanassindriyaṃ   hoti   jīvitindriyaṃ   hoti
anaññātaññassāmītindriyaṃ    hoti    sammādiṭṭhi    hoti    sammāsaṅkappo
hoti   sammāvācā   hoti   sammākammanto   hoti  sammāājīvo  hoti
sammāvāyāmo   hoti   sammāsati   hoti   sammāsamādhi  hoti  saddhābalaṃ
hoti    viriyabalaṃ   hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ
hoti   hirībalaṃ   hoti  ottappabalaṃ  hoti  alobho  hoti  adoso  hoti
Amoho   hoti   anabhijjhā   hoti  abyāpādo  hoti  sammādiṭṭhi  hoti
hirī   hoti   ottappaṃ   hoti  kāyappassaddhi  hoti  cittappassaddhi  hoti
kāyalahutā   hoti  cittalahutā  hoti  kāyamudutā  hoti  cittamudutā  hoti
kāyakammaññatā    hoti   cittakammaññatā   hoti   kāyapāguññatā   hoti
cittapāguññatā    hoti    kāyujukatā   hoti   cittujukatā   hoti   sati
hoti   sampajaññaṃ   hoti   samatho   hoti   vipassanā   hoti   paggāho
hoti   avikkhepo   hoti   ye  vā  pana  tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.
     [197]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [198]   Katamā   tasmiṃ  samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ cetosamphassajaṃ
sātaṃ    sukhaṃ    vedayitaṃ    cetosamphassajā    sātā   sukhā   vedanā
ayaṃ tasmiṃ samaye vedanā hoti.
     [199]   Katamā   tasmiṃ  samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā     saññā     sañjānanā    sañjānitattaṃ
ayaṃ tasmiṃ samaye saññā hoti.
     [200]   Katamā  tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
     [201]  Katamaṃ  tasmiṃ  samaye  cittaṃ  hoti  yaṃ  tasmiṃ  samaye  cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho     tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ    samaye
cittaṃ hoti.
     [202]   Katamo  tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
sammāsaṅkappo   maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   tasmiṃ  samaye  vitakko
hoti.
     [203]   Katamo  tasmiṃ  samaye  vicāro  hoti  yo  tasmiṃ  samaye
cāro  vicāro  anuvicāro  upavicāro  cittassa anusandhanatā anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [204]   Katamā   tasmiṃ   samaye   pīti  hoti  yā  tasmiṃ  samaye
pīti   pāmojjaṃ   āmodanā   pamodanā  hāso  pahāso  vitti  odagyaṃ
attamanatā    cittassa    pītisambojjhaṅgo    ayaṃ   tasmiṃ   samaye   pīti
hoti.
     [205]   Katamaṃ   tasmiṃ   samaye   sukhaṃ   hoti   yaṃ  tasmiṃ  samaye
cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ  vedayitaṃ
cetosamphassajā   sātā   sukhā   vedanā   idaṃ   tasmiṃ   samaye   sukhaṃ
hoti.
     [206]   Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
Samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ   tasmiṃ   samaye
cittassekaggatā hoti.
     [207]   Katamaṃ   tasmiṃ   samaye   saddhindriyaṃ   hoti   yā  tasmiṃ
samaye   saddhā   saddahanā   okappanā  abhippasādo  saddhā  saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
     [208]   Katamaṃ   tasmiṃ   samaye   viriyindriyaṃ   hoti   yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ      idaṃ     tasmiṃ
samaye viriyindriyaṃ hoti.
     [209]   Katamaṃ   tasmiṃ   samaye   satindriyaṃ   hoti   yā   tasmiṃ
samaye   sati   anussati   paṭissati   sati  saraṇatā  dhāraṇatā  apilāpanatā
asammusanatā    sati    satindriyaṃ    satibalaṃ   sammāsati   satisambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye satindriyaṃ hoti.
     [210]   Katamaṃ   tasmiṃ   samaye   samādhindriyaṃ   hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
Samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    idaṃ   tasmiṃ   samaye
samādhindriyaṃ hoti.
     [211]   Katamaṃ   tasmiṃ   samaye   paññindriyaṃ   hoti   yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ idaṃ tasmiṃ samaye paññindriyaṃ hoti.
     [212]   Katamaṃ   tasmiṃ  samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [213]   Katamaṃ   tasmiṃ   samaye   somanassindriyaṃ  hoti  yaṃ  tasmiṃ
samaye   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ
vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  idaṃ  tasmiṃ  samaye
somanassindriyaṃ hoti.
     [214]   Katamaṃ   tasmiṃ   samaye   jīvitindriyaṃ   hoti   yo  tesaṃ
arūpīnaṃ   dhammānaṃ  āyu  ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā
Jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [215]    Katamaṃ   tasmiṃ   samaye   anaññātaññassāmītindriyaṃ   hoti
yā   tesaṃ   dhammānaṃ   anaññātānaṃ   adhiṭṭhānaṃ   appattānaṃ   aviditānaṃ
asacchikatānaṃ   sacchikiriyāya  paññā  pajānanā  vicayo  pavicayo  dhammavicayo
sallakkhaṇā      upalakkhaṇā      paccupalakkhaṇā     paṇḍiccaṃ     kosallaṃ
nepuññaṃ    vebhabyā    cintā   upaparikkhā   bhūrī   medhā   pariṇāyikā
vipassanā     sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ
paññāsatthaṃ      paññāpāsādo      paññāāloko      paññāobhāso
paññāpajjoto     paññāratanaṃ     amoho     dhammavicayo    sammādiṭṭhi
dhammavicayasambojjhaṅgo     maggaṅgaṃ     maggapariyāpannaṃ     idaṃ     tasmiṃ
samaye anaññātaññassāmītindriyaṃ hoti.
     [216]   Katamā   tasmiṃ   samaye   sammādiṭṭhi   hoti  yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
     [217]   Katamo   tasmiṃ  samaye  sammāsaṅkappo  hoti  yo  tasmiṃ
Samaye    takko    vitakko   saṅkappo   appanā   byappanā   cetaso
abhiniropanā    sammāsaṅkappo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   tasmiṃ
samaye sammāsaṅkappo hoti.
     [218]   Katamā   tasmiṃ   samaye   sammāvācā  hoti  yā  tasmiṃ
samaye   catūhi   vacīduccaritehi   ārati  virati  paṭivirati  veramaṇī  akiriyā
akaraṇaṃ   anajjhāpatti   velāanatikkamo  setughāto  sammāvācā  maggaṅgaṃ
maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāvācā hoti.
     [219]    Katamo   tasmiṃ   samaye   sammākammanto   hoti   yā
tasmiṃ   samaye   tīhi   kāyaduccaritehi   ārati   virati  paṭivirati  veramaṇī
akiriyā  akaraṇaṃ  anajjhāpatti  velāanatikkamo  setughāto  sammākammanto
maggaṅgaṃ     maggapariyāpannaṃ    ayaṃ    tasmiṃ    samaye    sammākammanto
hoti.
     [220]   Katamo   tasmiṃ   samaye  sammāājīvo  hoti  yā  tasmiṃ
samaye   micchāājīvā   ārati  virati  paṭivirati  veramaṇī  akiriyā  akaraṇaṃ
anajjhāpatti    velāanatikkamo    setughāto    sammāājīvo   maggaṅgaṃ
maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāājīvo hoti.
     [221]   Katamo   tasmiṃ  samaye  sammāvāyāmo  hoti  yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
Viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ      ayaṃ     tasmiṃ
samaye sammāvāyāmo hoti.
     [222]   Katamā   tasmiṃ   samaye   sammāsati   hoti   yā  tasmiṃ
samaye   sati   anussati   paṭissati   sati  saraṇatā  dhāraṇatā  apilāpanatā
asammusanatā    sati    satindriyaṃ    satibalaṃ   sammāsati   satisambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāsati hoti.
     [223]   Katamo   tasmiṃ   samaye   sammāsamādhi  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ   tasmiṃ   samaye
sammāsamādhi hoti.
     [224]   Katamaṃ   tasmiṃ   samaye   saddhābalaṃ   hoti   yā   tasmiṃ
samaye   saddhā   saddahanā   okappanā  abhippasādo  saddhā  saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti.
     [225]   Katamaṃ   tasmiṃ  samaye  viriyabalaṃ  hoti  yo  tasmiṃ  samaye
cetasiko    viriyārambho    nikkamo    parakkamo   uyyāmo   vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ      idaṃ     tasmiṃ
samaye viriyabalaṃ hoti.
     [226]   Katamaṃ   tasmiṃ   samaye  satibalaṃ  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā    sati    satindriyaṃ    satibalaṃ   sammāsati   satisambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye satibalaṃ hoti.
     [227]   Katamaṃ   tasmiṃ   samaye   samādhibalaṃ   hoti   yā   tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    idaṃ   tasmiṃ   samaye
samādhibalaṃ hoti.
     [228]   Katamaṃ   tasmiṃ   samaye   paññābalaṃ   hoti   yā   tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ idaṃ tasmiṃ samaye paññābalaṃ hoti.
     [229]   Katamaṃ   tasmiṃ   samaye   hirībalaṃ  hoti  yaṃ  tasmiṃ  samaye
hiriyati     hiriyitabbena     hiriyati    pāpakānaṃ    akusalānaṃ    dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye hirībalaṃ hoti.
     [230]   Katamaṃ   tasmiṃ   samaye   ottappabalaṃ   hoti   yaṃ  tasmiṃ
samaye   ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ
dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti.
     [231]   Katamo  tasmiṃ  samaye  alobho  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti.
     [232]   Katamo  tasmiṃ  samaye  adoso  hoti  yo  tasmiṃ  samaye
adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti.
     [233]   Katamo  tasmiṃ  samaye  amoho  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī    medhā    pariṇāyikā    vipassanā   sampajaññaṃ   patodo   paññā
paññindriyaṃ    paññābalaṃ    paññāsatthaṃ    paññāpāsādo   paññāāloko
paññāobhāso        paññāpajjoto        paññāratanaṃ       amoho
dhammavicayo   sammādiṭṭhi   dhammavicayasambojjhaṅgo   maggaṅgaṃ  maggapariyāpannaṃ
ayaṃ tasmiṃ samaye amoho hoti.
     [234]  Katamā  tasmiṃ  samaye  anabhijjhā  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti.
     [235]   Katamo   tasmiṃ   samaye   abyāpādo  hoti  yo  tasmiṃ
samaye   adoso   adūsanā  adūsitattaṃ  abyāpādo  abyāpajjo  adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti.
     [236]   Katamā   tasmiṃ   samaye   sammādiṭṭhi   hoti  yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
     [237]   Katamā   tasmiṃ   samaye   hirī   hoti  yaṃ  tasmiṃ  samaye
hiriyati   hiriyitabbena   hiriyati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
ayaṃ tasmiṃ samaye hirī hoti.
     [238]   Katamaṃ   tasmiṃ  samaye  ottappaṃ  hoti  yaṃ  tasmiṃ  samaye
ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti.
     [239]   Katamā   tasmiṃ   samaye  kāyappassaddhi  hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   passaddhi
paṭippassaddhi       passambhanā      paṭippassambhanā      paṭippassambhitattaṃ
Passaddhisambojjhaṅgo ayaṃ tasmiṃ samaye kāyappassaddhi hoti.
     [240]   Katamā   tasmiṃ   samaye  cittappassaddhi  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa     passaddhi     paṭippassaddhi     passambhanā
paṭippassambhanā    paṭippassambhitattaṃ    passaddhisambojjhaṅgo    ayaṃ   tasmiṃ
samaye cittappassaddhi hoti.
     [241]   Katamā   tasmiṃ   samaye   kāyalahutā   hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa    saṅkhārakkhandhassa   lahutā
lahupariṇāmatā   adandhanatā   avitthanatā   ayaṃ   tasmiṃ  samaye  kāyalahutā
hoti.
     [242]  Katamā  tasmiṃ  samaye  cittalahutā  hoti  yā  tasmiṃ samaye
viññāṇakkhandhassa     lahutā    lahupariṇāmatā    adandhanatā    avitthanatā
ayaṃ tasmiṃ samaye cittalahutā hoti.
     [243]  Katamā  tasmiṃ  samaye  kāyamudutā  hoti  yā  tasmiṃ samaye
vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   mudutā   maddavatā
akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye kāyamudutā hoti.
     [244]   Katamā   tasmiṃ   samaye   cittamudutā   hoti  yā  tasmiṃ
samaye    viññāṇakkhandhassa    mudutā   maddavatā   akakkhaḷatā   akathinatā
ayaṃ tasmiṃ samaye cittamudutā hoti.
     [245]   Katamā   tasmiṃ  samaye  kāyakammaññatā  hoti  yā  tasmiṃ
samaye   vedanākkhandhassa   saññākkhandhassa   saṅkhārakkhandhassa   kammaññatā
Kammaññattaṃ    kammaññabhāvo    ayaṃ    tasmiṃ    samaye    kāyakammaññatā
hoti.
     [246]   Katamā   tasmiṃ  samaye  cittakammaññatā  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa    kammaññatā    kammaññattaṃ    kammaññabhāvo
ayaṃ tasmiṃ samaye cittakammaññatā hoti.
     [247]   Katamā   tasmiṃ  samaye  kāyapāguññatā  hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   paguṇatā
paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye kāyapāguññatā hoti.
     [248]   Katamā   tasmiṃ  samaye  cittapāguññatā  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa    paguṇatā    paguṇattaṃ    paguṇabhāvo    ayaṃ
tasmiṃ samaye cittapāguññatā hoti.
     [249]  Katamā  tasmiṃ  samaye  kāyujukatā  hoti  yā  tasmiṃ samaye
vedanākkhandhassa    saññākkhandhassa    saṅkhārakkhandhassa   ujutā   ujukatā
ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye kāyujukatā hoti.
     [250]   Katamā   tasmiṃ   samaye   cittujukatā   hoti  yā  tasmiṃ
samaye    viññāṇakkhandhassa    ujutā    ujukatā    ajimhatā   avaṅkatā
akuṭilatā ayaṃ tasmiṃ samaye cittujukatā hoti.
     [251]   Katamā   tasmiṃ   samaye   sati  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā    sati    satindriyaṃ    satibalaṃ   sammāsati   satisambojjhaṅgo
Maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sati hoti.
     [252]   Katamaṃ   tasmiṃ   samaye   sampajaññaṃ   hoti   yā   tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ idaṃ tasmiṃ samaye sampajaññaṃ hoti.
     [253]   Katamo   tasmiṃ  samaye  samatho  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi    samādhisambojjhaṅgo
maggaṅgaṃ      maggapariyāpannaṃ      ayaṃ     tasmiṃ     samaye     samatho
hoti.
     [254]   Katamā   tasmiṃ   samaye   vipassanā   hoti   yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
Amoho       dhammavicayo       sammādiṭṭhi       dhammavicayasambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye vipassanā hoti.
     [255]   Katamo   tasmiṃ   samaye   paggāho   hoti   yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ      ayaṃ     tasmiṃ
samaye paggāho hoti.
     [256]   Katamo   tasmiṃ   samaye   avikkhepo   hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ   tasmiṃ   samaye
avikkhepo hoti.
     [257]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā kusalā.
     [258]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  navindriyāni
honti   pañcaṅgikaṃ   jhānaṃ  hoti  aṭṭhaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  ekā  vedanā  hoti
ekā   saññā  hoti  ekā  cetanā  hoti  ekaṃ  cittaṃ  hoti  eko
Vedanākkhandho  hoti  eko  saññākkhandho  hoti  eko  saṅkhārakkhandho
hoti   eko   viññāṇakkhandho   hoti   ekaṃ   manāyatanaṃ   hoti  ekaṃ
manindriyaṃ   hoti   ekā   manoviññāṇadhātu   hoti   ekaṃ   dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [259]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko    vicāro    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ   jīvitindriyaṃ   anaññātaññassāmī-
tindriyaṃ    sammādiṭṭhi    sammāsaṅkappo   sammāvācā   sammākammanto
sammāājīvo    sammāvāyāmo    sammāsati    sammāsamādhi    saddhābalaṃ
viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   hirībalaṃ   ottappabalaṃ  alobho
adoso   amoho   anabhijjhā   abyāpādo   sammādiṭṭhi  hirī  ottappaṃ
kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā    kāyamudutā
cittamudutā      kāyakammaññatā      cittakammaññatā      kāyapāguññatā
cittapāguññatā    kāyujukatā    cittujukatā    sati    sampajaññaṃ   samatho
vipassanā   paggāho   avikkhepo  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
saṅkhārakkhandho hoti .pe. Ime dhammā kusalā.



             The Pali Tipitaka in Roman Character Volume 34 page 83-98. https://84000.org/tipitaka/read/roman_read.php?B=34&A=1670              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=1670              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=196&items=64              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=196              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6767              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6767              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]