ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [260]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
Bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye    phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     [261]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    khippābhiññaṃ    tasmiṃ    samaye    phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     [262]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye    phasso    hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     [263]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ    khippābhiññaṃ    tasmiṃ    samaye    phasso    hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     [264]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
Bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā    vitakkavicārānaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ   .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   .pe.
Dukkhāpaṭipadaṃ    khippābhiññaṃ    .pe.    sukhāpaṭipadaṃ   dandhābhiññaṃ   .pe.
Sukhāpaṭipadaṃ    khippābhiññaṃ    tasmiṃ    samaye    phasso    hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
                      Suddhikapaṭipadā.
     [265]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
suññataṃ    tasmiṃ    samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe.   ime   dhammā   kusalā   .   katame   dhammā   kusalā   yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā   vitakkavicārānaṃ  vūpasamā  .pe.
Dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.
Paṭhamaṃ    jhānaṃ    .pe.   pañcamaṃ   jhānaṃ   upasampajja   viharati   suññataṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                        Suññataṃ.
     [266]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    tasmiṃ    samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {266.1}   Katame  dhammā  kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ   khippābhiññaṃ   suññataṃ   tasmiṃ   samaye  phasso  hoti  .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     {266.2}   Katame  dhammā  kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti    niyyānikaṃ    apacayagāmiṃ    diṭṭhigatānaṃ    pahānāya   paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    sukhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    tasmiṃ   samaye   phasso
hoti  .pe.  avikkhepo  hoti  .pe.  ime  dhammā  kusalā  .  katame
dhammā   kusalā   yasmiṃ   samaye   lokuttaraṃ   jhānaṃ   bhāveti  niyyānikaṃ
apacayagāmiṃ     diṭṭhigatānaṃ    pahānāya    paṭhamāya    bhūmiyā    pattiyā
vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  sukhāpaṭipadaṃ
khippābhiññaṃ   suññataṃ   tasmiṃ   samaye   phasso   hoti  .pe.  avikkhepo
hoti  .pe.  ime  dhammā  kusalā  .  katame  dhammā kusalā yasmiṃ samaye
lokuttaraṃ       jhānaṃ       bhāveti       niyyānikaṃ       apacayagāmiṃ
Diṭṭhigatānaṃ    pahānāya    paṭhamāya    bhūmiyā   pattiyā   vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ
jhānaṃ    .pe.    paṭhamaṃ    jhānaṃ   .pe.   pañcamaṃ   jhānaṃ   upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    .pe.    dukkhāpaṭipadaṃ
khippābhiññaṃ     suññataṃ     .pe.    sukhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ
.pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   suññataṃ   tasmiṃ   samaye  phasso  hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                   Suññatamūlakapaṭipadā.
     [267]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe.   ime   dhammā   kusalā   .   katame   dhammā   kusalā   yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā   vitakkavicārānaṃ  vūpasamā  .pe.
Dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.
Paṭhamaṃ   jhānaṃ   .pe.   pañcamaṃ   jhānaṃ   upasampajja   viharati   appaṇihitaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                       Appaṇihitaṃ.
     [268]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {268.1}   Katame  dhammā  kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti    niyyānikaṃ    apacayagāmiṃ    diṭṭhigatānaṃ    pahānāya   paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ   khippābhiññaṃ   appaṇihitaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {268.2}   Katame  dhammā  kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ   dandhābhiññaṃ   appaṇihitaṃ   tasmiṃ  samaye  phasso  hoti  .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     {268.3}  Katame  dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti
niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya  paṭhamāya  bhūmiyā  pattiyā
vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  sukhāpaṭipadaṃ
khippābhiññaṃ  appaṇihitaṃ  tasmiṃ  samaye  phasso  hoti  .pe. Avikkhepo hoti
.pe. Ime dhammā kusalā.
     {268.4} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
Apacayagāmiṃ     diṭṭhigatānaṃ    pahānāya    paṭhamāya    bhūmiyā    pattiyā
vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  .pe.
Catutthaṃ   jhānaṃ    .pe.   paṭhamaṃ  jhānaṃ  .pe.  pañcamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitaṃ   .pe.   dukkhāpaṭipadaṃ
khippābhiññaṃ    appaṇihitaṃ    .pe.    sukhāpaṭipadaṃ   dandhābhiññaṃ   appaṇihitaṃ
.pe.    sukhāpaṭipadaṃ    khippābhiññaṃ   appaṇihitaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                   Appaṇihitamūlakapaṭipadā.
     [269]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  maggaṃ
bhāveti   .pe.   lokuttaraṃ   satipaṭṭhānaṃ   bhāveti   .pe.   lokuttaraṃ
sammappadhānaṃ   bhāveti   .pe.   lokuttaraṃ   iddhipādaṃ   bhāveti  .pe.
Lokuttaraṃ   indriyaṃ   bhāveti   .pe.   lokuttaraṃ  balaṃ  bhāveti  .pe.
Lokuttaraṃ   bojjhaṅgaṃ   bhāveti  .pe.  lokuttaraṃ  saccaṃ  bhāveti  .pe.
Lokuttaraṃ   samathaṃ   bhāveti   .pe.   lokuttaraṃ   dhammaṃ  bhāveti  .pe.
Lokuttaraṃ   khandhaṃ   bhāveti   .pe.  lokuttaraṃ  āyatanaṃ  bhāveti  .pe.
Lokuttaraṃ   dhātuṃ   bhāveti   .pe.  lokuttaraṃ  āhāraṃ  bhāveti  .pe.
Lokuttaraṃ   phassaṃ   bhāveti   .pe.   lokuttaraṃ  vedanaṃ  bhāveti  .pe.
Lokuttaraṃ   saññaṃ   bhāveti   .pe.   lokuttaraṃ  cetanaṃ  bhāveti  .pe.
Lokuttaraṃ   cittaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
Upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe.
                     Vīsati mahānayā.



             The Pali Tipitaka in Roman Character Volume 34 page 98-105. https://84000.org/tipitaka/read/roman_read.php?B=34&A=1983              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=1983              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=260&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=260              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]