ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [260]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ

--------------------------------------------------------------------------------------------- page99.

Bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [261] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [262] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [263] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [264] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ

--------------------------------------------------------------------------------------------- page100.

Bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. Pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ .pe. Dukkhāpaṭipadaṃ khippābhiññaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ .pe. Sukhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Suddhikapaṭipadā. [265] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. Paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati suññataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. Suññataṃ.

--------------------------------------------------------------------------------------------- page101.

[266] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {266.1} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {266.2} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ

--------------------------------------------------------------------------------------------- page102.

Diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ suññataṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Suññatamūlakapaṭipadā. [267] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. Paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. Appaṇihitaṃ.

--------------------------------------------------------------------------------------------- page103.

[268] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {268.1} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {268.2} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {268.3} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {268.4} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ

--------------------------------------------------------------------------------------------- page104.

Apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Appaṇihitamūlakapaṭipadā. [269] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti .pe. lokuttaraṃ satipaṭṭhānaṃ bhāveti .pe. lokuttaraṃ sammappadhānaṃ bhāveti .pe. lokuttaraṃ iddhipādaṃ bhāveti .pe. Lokuttaraṃ indriyaṃ bhāveti .pe. lokuttaraṃ balaṃ bhāveti .pe. Lokuttaraṃ bojjhaṅgaṃ bhāveti .pe. lokuttaraṃ saccaṃ bhāveti .pe. Lokuttaraṃ samathaṃ bhāveti .pe. lokuttaraṃ dhammaṃ bhāveti .pe. Lokuttaraṃ khandhaṃ bhāveti .pe. lokuttaraṃ āyatanaṃ bhāveti .pe. Lokuttaraṃ dhātuṃ bhāveti .pe. lokuttaraṃ āhāraṃ bhāveti .pe. Lokuttaraṃ phassaṃ bhāveti .pe. lokuttaraṃ vedanaṃ bhāveti .pe. Lokuttaraṃ saññaṃ bhāveti .pe. lokuttaraṃ cetanaṃ bhāveti .pe. Lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page105.

Upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe. Vīsati mahānayā.


             The Pali Tipitaka in Roman Character Volume 34 page 98-105. https://84000.org/tipitaka/read/roman_read.php?B=34&A=1983&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=1983&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=260&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=260              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]