![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[338] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti upekkhā hoti cittassekaggatā hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [339] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [340] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [341] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [342] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye cetanā hoti. [343] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā cakkhuviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [344] Katamā tasmiṃ samaye upekkhā hoti yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye upekkhā hoti. [345] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti. [346] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā cakkhuviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [347] Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti yaṃ tasmiṃ Samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā idaṃ tasmiṃ samaye upekkhindriyaṃ hoti. [348] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [349] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [350] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti tīṇindriyāni honti eko phasso hoti .pe. ekā cakkhuviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [351] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā cittassekaggatā jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā. [352] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa Kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ .pe. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ .pe. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ .pe. kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti sukhaṃ hoti cittassekaggatā hoti manindriyaṃ hoti sukhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [353] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [354] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [355] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [356] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ Ayaṃ tasmiṃ samaye cetanā hoti. [357] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā kāyaviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [358] Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti. [359] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti. [360] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā kāyaviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [361] Katamaṃ tasmiṃ samaye sukhindriyaṃ hoti yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhindriyaṃ hoti. [362] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [363] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [364] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti tīṇindriyāni honti eko phasso hoti .pe. ekā kāyaviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [365] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā cittassekaggatā jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā. Kusalavipākāni pañca viññāṇāni. [366] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti manindriyaṃ Hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [367] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [368] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanodhātusamphassajaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [369] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjāmanodhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [370] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjāmanodhātusamphassajā cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye cetanā hoti. [371] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu idaṃ tasmiṃ samaye cittaṃ hoti. [372] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā Ayaṃ tasmiṃ samaye vitakko hoti. [373] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. [374] Katamā tasmiṃ samaye upekkhā hoti yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye upekkhā hoti. [375] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti. [376] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [377] Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā idaṃ tasmiṃ samaye upekkhindriyaṃ hoti. [378] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [379] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [380] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti tīṇindriyāni honti eko phasso hoti .pe. ekā manodhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [381] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā. Kusalavipākā manodhātu. [382] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti Manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [383] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [384] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [385] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [386] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye cetanā hoti. [387] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [388] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye Takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā ayaṃ tasmiṃ samaye vitakko hoti. [389] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. [390] Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti. [391] Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti. [392] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti. [393] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [394] Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ Vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye somanassindriyaṃ hoti. [395] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [396] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [397] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti tīṇindriyāni honti eko phasso hoti .pe. ekā manoviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [398] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā. Kusalavipākā somanassasahagatā manoviññāṇadhātu. [399] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [400] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [401] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [402] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [403] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ Ayaṃ tasmiṃ samaye cetanā hoti. [404] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [405] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā ayaṃ tasmiṃ samaye vitakko hoti. [406] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. [407] Katamā tasmiṃ samaye upekkhā hoti yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye upekkhā hoti. [408] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti. [409] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [410] Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā idaṃ tasmiṃ samaye upekkhindriyaṃ hoti. [411] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [412] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [413] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti tīṇindriyāni honti eko phasso hoti .pe. ekā manoviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [414] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā. Kusalavipākā upekkhāsahagatā manoviññāṇadhātu.The Pali Tipitaka in Roman Character Volume 34 page 128-143. https://84000.org/tipitaka/read/roman_read.php?B=34&A=2572 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=2572 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=338&items=77 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=38 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=338 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7976 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7976 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]