ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [338]   Katame   dhamma  abyakata  yasmim  samaye  kamavacarassa
kusalassa     kammassa    katatta    upacitatta    vipakam    cakkhuvinnanam
uppannam    hoti   upekkhasahagatam   ruparammanam   tasmim   samaye   phasso
hoti  vedana  hoti  sanna  hoti  cetana  hoti  cittam  hoti upekkha
hoti   cittassekaggata   hoti   manindriyam   hoti   upekkhindriyam  hoti
jivitindriyam   hoti   ye   va   pana   tasmim   samaye   annepi   atthi
paticcasamuppanna arupino dhamma ime dhamma abyakata.
     [339]   Katamo   tasmim  samaye  phasso  hoti  yo  tasmim  samaye
phasso   phusana   samphusana   samphusitattam   ayam   tasmim   samaye   phasso
hoti.
     [340]   Katama   tasmim  samaye  vedana  hoti  yam  tasmim  samaye
tajjacakkhuvinnanadhatusamphassajam  cetasikam  nevasatam  nasatam  cetosamphassajam
adukkhamasukham     vedayitam     cetosamphassaja     adukkhamasukha    vedana
ayam tasmim samaye vedana hoti.
     [341]   Katama   tasmim  samaye  sanna  hoti  ya  tasmim  samaye
tajjacakkhuvinnanadhatusamphassaja     sanna     sanjanana    sanjanitattam
ayam tasmim samaye sanna hoti.
     [342]   Katama  tasmim  samaye  cetana  hoti  ya  tasmim  samaye
tajjacakkhuvinnanadhatusamphassaja    cetana    sancetana    sancetayitattam
ayam tasmim samaye cetana hoti.
     [343]  Katamam  tasmim  samaye  cittam  hoti  yam  tasmim  samaye  cittam
mano   manasam   hadayam   pandaram   mano   manayatanam   manindriyam   vinnanam
vinnanakkhandho     tajja    cakkhuvinnanadhatu    idam    tasmim    samaye
cittam hoti.
     [344]   Katama  tasmim  samaye  upekkha  hoti  yam  tasmim  samaye
cetasikam nevasatam nasatam cetosamphassajam adukkhamasukham vedayitam cetosamphassaja
adukkhamasukha vedana ayam tasmim samaye upekkha hoti.
     [345]   Katama  tasmim  samaye  cittassekaggata  hoti  ya  tasmim
samaye cittassa thiti ayam tasmim samaye cittassekaggata hoti.
     [346]   Katamam   tasmim  samaye  manindriyam  hoti  yam  tasmim  samaye
cittam    mano    manasam   hadayam   pandaram   mano   manayatanam   manindriyam
vinnanam    vinnanakkhandho    tajja    cakkhuvinnanadhatu    idam    tasmim
samaye manindriyam hoti.
     [347]   Katamam   tasmim   samaye   upekkhindriyam   hoti  yam  tasmim
Samaye   cetasikam  nevasatam  nasatam  cetosamphassajam  adukkhamasukham  vedayitam
cetosamphassaja   adukkhamasukha  vedana  idam  tasmim  samaye  upekkhindriyam
hoti.
     [348]  Katamam  tasmim  samaye  jivitindriyam  hoti  yo  tesam  arupinam
dhammanam   ayu   thiti  yapana  yapana  iriyana  vattana  palana  jivitam
jivitindriyam idam tasmim samaye jivitindriyam hoti.
     [349]  Ye  va  pana  tasmim  samaye annepi atthi paticcasamuppanna
arupino dhamma ime dhamma abyakata.
     [350]  Tasmim  kho  pana  samaye cattaro khandha honti dvayatanani
honti   dve   dhatuyo   honti   tayo  ahara  honti  tinindriyani
honti   eko   phasso   hoti   .pe.  eka  cakkhuvinnanadhatu  hoti
ekam   dhammayatanam   hoti  eka  dhammadhatu  hoti  ye  va  pana  tasmim
samaye    annepi    atthi   paticcasamuppanna   arupino   dhamma   ime
dhamma abyakata .pe.
     [351]  Katamo  tasmim  samaye  sankharakkhandho  hoti phasso cetana
cittassekaggata   jivitindriyam   ye   va   pana   tasmim  samaye  annepi
atthi    paticcasamuppanna    arupino   dhamma   thapetva   vedanakkhandham
thapetva   sannakkhandham   thapetva   vinnanakkhandham   ayam   tasmim  samaye
sankharakkhandho hoti .pe. Ime dhamma abyakata.
     [352]   Katame   dhamma  abyakata  yasmim  samaye  kamavacarassa
Kusalassa   kammassa   katatta   upacitatta   vipakam  sotavinnanam  uppannam
hoti    upekkhasahagatam    saddarammanam   .pe.   ghanavinnanam   uppannam
hoti    upekkhasahagatam   gandharammanam   .pe.   jivhavinnanam   uppannam
hoti     upekkhasahagatam    rasarammanam   .pe.   kayavinnanam   uppannam
hoti    sukhasahagatam    photthabbarammanam    tasmim   samaye   phasso   hoti
vedana   hoti   sanna   hoti  cetana  hoti  cittam  hoti  sukham  hoti
cittassekaggata   hoti   manindriyam   hoti  sukhindriyam  hoti  jivitindriyam
hoti   ye   va   pana   tasmim  samaye  annepi  atthi  paticcasamuppanna
arupino dhamma ime dhamma abyakata.
     [353]   Katamo   tasmim  samaye  phasso  hoti  yo  tasmim  samaye
phasso phusana samphusana samphusitattam ayam tasmim samaye phasso hoti.
     [354]   Katama   tasmim  samaye  vedana  hoti  yam  tasmim  samaye
tajjakayavinnanadhatusamphassajam   kayikam   satam  kayikam  sukham  kayasamphassajam
satam    sukham    vedayitam    kayasamphassaja    sata    sukha   vedana
ayam tasmim samaye vedana hoti.
     [355]   Katama   tasmim  samaye  sanna  hoti  ya  tasmim  samaye
tajjakayavinnanadhatusamphassaja     sanna     sanjanana    sanjanitattam
ayam tasmim samaye sanna hoti.
     [356]   Katama  tasmim  samaye  cetana  hoti  ya  tasmim  samaye
tajjakayavinnanadhatusamphassaja    cetana    sancetana    sancetayitattam
Ayam tasmim samaye cetana hoti.
     [357]  Katamam  tasmim  samaye  cittam  hoti yam tasmim samaye cittam mano
manasam  hadayam  pandaram  mano  manayatanam  manindriyam  vinnanam  vinnanakkhandho
tajja kayavinnanadhatu idam tasmim samaye cittam hoti.
     [358]  Katamam  tasmim  samaye  sukham  hoti  yam  tasmim  samaye  kayikam
satam   kayikam   sukham   kayasamphassajam  satam  sukham  vedayitam  kayasamphassaja
sata sukha vedana idam tasmim samaye sukham hoti.
     [359]   Katama  tasmim  samaye  cittassekaggata  hoti  ya  tasmim
samaye cittassa thiti ayam tasmim samaye cittassekaggata hoti.
     [360]   Katamam   tasmim  samaye  manindriyam  hoti  yam  tasmim  samaye
cittam   mano   manasam  hadayam  pandaram  mano  manayatanam  manindriyam  vinnanam
vinnanakkhandho     tajja    kayavinnanadhatu    idam    tasmim    samaye
manindriyam hoti.
     [361]   Katamam   tasmim  samaye  sukhindriyam  hoti  yam  tasmim  samaye
kayikam  satam  kayikam  sukham  kayasamphassajam  satam sukham vedayitam kayasamphassaja
sata     sukha     vedana     idam     tasmim    samaye    sukhindriyam
hoti.
     [362]  Katamam  tasmim  samaye  jivitindriyam  hoti  yo  tesam  arupinam
dhammanam   ayu   thiti  yapana  yapana  iriyana  vattana  palana  jivitam
jivitindriyam idam tasmim samaye jivitindriyam hoti.
     [363]  Ye  va  pana  tasmim  samaye annepi atthi paticcasamuppanna
arupino dhamma ime dhamma abyakata.
     [364]  Tasmim  kho  pana  samaye cattaro khandha honti dvayatanani
honti   dve   dhatuyo   honti   tayo  ahara  honti  tinindriyani
honti   eko   phasso   hoti   .pe.  eka  kayavinnanadhatu  hoti
ekam   dhammayatanam   hoti  eka  dhammadhatu  hoti  ye  va  pana  tasmim
samaye    annepi    atthi   paticcasamuppanna   arupino   dhamma   ime
dhamma abyakata .pe.
     [365]  Katamo  tasmim  samaye  sankharakkhandho  hoti phasso cetana
cittassekaggata   jivitindriyam   ye   va   pana   tasmim  samaye  annepi
atthi    paticcasamuppanna    arupino   dhamma   thapetva   vedanakkhandham
thapetva   sannakkhandham   thapetva   vinnanakkhandham   ayam   tasmim  samaye
sankharakkhandho hoti .pe. Ime dhamma abyakata.
                Kusalavipakani panca vinnanani.
     [366]   Katame   dhamma  abyakata  yasmim  samaye  kamavacarassa
kusalassa   kammassa   katatta   upacitatta   vipaka  manodhatu  uppanna
hoti   upekkhasahagata   ruparammana   va   .pe.   photthabbarammana
va   yam   yam   va   panarabbha   tasmim   samaye  phasso  hoti  vedana
hoti   sanna   hoti   cetana   hoti   cittam   hoti   vitakko  hoti
vicaro   hoti   upekkha   hoti   cittassekaggata   hoti   manindriyam
Hoti   upekkhindriyam   hoti   jivitindriyam   hoti   ye  va  pana  tasmim
samaye    annepi    atthi   paticcasamuppanna   arupino   dhamma   ime
dhamma abyakata.
     [367]   Katamo   tasmim  samaye  phasso  hoti  yo  tasmim  samaye
phasso phusana samphusana samphusitattam ayam tasmim samaye phasso hoti.
     [368]   Katama   tasmim  samaye  vedana  hoti  yam  tasmim  samaye
tajjamanodhatusamphassajam    cetasikam   nevasatam   nasatam   cetosamphassajam
adukkhamasukham    vedayitam    cetosamphassaja   adukkhamasukha   vedana   ayam
tasmim samaye vedana hoti.
     [369]   Katama   tasmim  samaye  sanna  hoti  ya  tasmim  samaye
tajjamanodhatusamphassaja     sanna    sanjanana    sanjanitattam    ayam
tasmim samaye sanna hoti.
     [370]   Katama  tasmim  samaye  cetana  hoti  ya  tasmim  samaye
tajjamanodhatusamphassaja    cetana    sancetana    sancetayitattam   ayam
tasmim samaye cetana hoti.
     [371]  Katamam  tasmim  samaye  cittam  hoti  yam  tasmim  samaye  cittam
mano   manasam   hadayam   pandaram   mano   manayatanam   manindriyam   vinnanam
vinnanakkhandho tajja manodhatu idam tasmim samaye cittam hoti.
     [372]   Katamo  tasmim  samaye  vitakko  hoti  yo  tasmim  samaye
takko   vitakko   sankappo   appana   byappana  cetaso  abhiniropana
Ayam tasmim samaye vitakko hoti.
     [373]  Katamo  tasmim  samaye  vicaro hoti yo tasmim samaye caro
vicaro   anuvicaro   upavicaro   cittassa   anusandhanata  anupekkhanata
ayam tasmim samaye vicaro hoti.
     [374]   Katama  tasmim  samaye  upekkha  hoti  yam  tasmim  samaye
cetasikam    nevasatam    nasatam   cetosamphassajam   adukkhamasukham   vedayitam
cetosamphassaja   adukkhamasukha   vedana   ayam   tasmim  samaye  upekkha
hoti.
     [375]   Katama  tasmim  samaye  cittassekaggata  hoti  ya  tasmim
samaye cittassa thiti ayam tasmim samaye cittassekaggata hoti.
     [376]  Katamam  tasmim  samaye  manindriyam  hoti  yam tasmim samaye cittam
mano   manasam   hadayam   pandaram   mano   manayatanam   manindriyam   vinnanam
vinnanakkhandho tajja manodhatu idam tasmim samaye manindriyam hoti.
     [377]   Katamam   tasmim   samaye   upekkhindriyam   hoti  yam  tasmim
samaye   cetasikam  nevasatam  nasatam  cetosamphassajam  adukkhamasukham  vedayitam
cetosamphassaja   adukkhamasukha  vedana  idam  tasmim  samaye  upekkhindriyam
hoti.
     [378]  Katamam  tasmim  samaye  jivitindriyam  hoti  yo  tesam  arupinam
dhammanam   ayu   thiti  yapana  yapana  iriyana  vattana  palana  jivitam
jivitindriyam idam tasmim samaye jivitindriyam hoti.
     [379]  Ye  va  pana  tasmim  samaye annepi atthi paticcasamuppanna
arupino dhamma ime dhamma abyakata.
     [380]  Tasmim  kho  pana  samaye cattaro khandha honti dvayatanani
honti   dve   dhatuyo   honti   tayo  ahara  honti  tinindriyani
honti   eko   phasso   hoti   .pe.  eka  manodhatu  hoti  ekam
dhammayatanam   hoti   eka   dhammadhatu   hoti   ye   va   pana  tasmim
samaye    annepi    atthi   paticcasamuppanna   arupino   dhamma   ime
dhamma abyakata .pe.
     [381]  Katamo  tasmim  samaye  sankharakkhandho  hoti phasso cetana
vitakko   vicaro   cittassekaggata   jivitindriyam   ye  va  pana  tasmim
samaye   annepi   atthi   paticcasamuppanna   arupino   dhamma  thapetva
vedanakkhandham   thapetva   sannakkhandham   thapetva   vinnanakkhandham   ayam
tasmim samaye sankharakkhandho hoti .pe. Ime dhamma abyakata.
                   Kusalavipaka manodhatu.
     [382]   Katame   dhamma  abyakata  yasmim  samaye  kamavacarassa
kusalassa    kammassa    katatta   upacitatta   vipaka   manovinnanadhatu
uppanna  hoti  somanassasahagata  ruparammana  va  .pe.  dhammarammana
va    yam    yam    va    panarabbha    tasmim   samaye   phasso   hoti
vedana   hoti   sanna   hoti   cetana   hoti  cittam  hoti  vitakko
hoti   vicaro   hoti   piti   hoti  sukham  hoti  cittassekaggata  hoti
Manindriyam   hoti   somanassindriyam   hoti   jivitindriyam   hoti  ye  va
pana   tasmim   samaye   annepi   atthi  paticcasamuppanna  arupino  dhamma
ime dhamma abyakata.
     [383]   Katamo   tasmim  samaye  phasso  hoti  yo  tasmim  samaye
phasso phusana samphusana samphusitattam ayam tasmim samaye phasso hoti.
     [384]   Katama   tasmim  samaye  vedana  hoti  yam  tasmim  samaye
tajjamanovinnanadhatusamphassajam  cetasikam  satam  cetasikam  sukham cetosamphassajam
satam    sukham    vedayitam    cetosamphassaja    sata   sukha   vedana
ayam tasmim samaye vedana hoti.
     [385]   Katama   tasmim  samaye  sanna  hoti  ya  tasmim  samaye
tajjamanovinnanadhatusamphassaja     sanna     sanjanana    sanjanitattam
ayam tasmim samaye sanna hoti.
     [386]   Katama  tasmim  samaye  cetana  hoti  ya  tasmim  samaye
tajjamanovinnanadhatusamphassaja    cetana    sancetana    sancetayitattam
ayam tasmim samaye cetana hoti.
     [387]  Katamam  tasmim  samaye  cittam  hoti  yam  tasmim  samaye  cittam
mano   manasam   hadayam   pandaram   mano   manayatanam   manindriyam   vinnanam
vinnanakkhandho     tajja    manovinnanadhatu    idam    tasmim    samaye
cittam hoti.
     [388]   Katamo  tasmim  samaye  vitakko  hoti  yo  tasmim  samaye
Takko   vitakko   sankappo   appana   byappana  cetaso  abhiniropana
ayam tasmim samaye vitakko hoti.
     [389]  Katamo  tasmim  samaye  vicaro hoti yo tasmim samaye caro
vicaro   anuvicaro   upavicaro   cittassa   anusandhanata  anupekkhanata
ayam tasmim samaye vicaro hoti.
     [390]  Katama  tasmim  samaye  piti  hoti  ya  tasmim  samaye  piti
pamojjam    amodana   pamodana   haso   pahaso   vitti   odagyam
attamanata cittassa ayam tasmim samaye piti hoti.
     [391]  Katamam  tasmim  samaye  sukham  hoti  yam  tasmim  samaye cetasikam
satam  cetasikam  sukham  cetosamphassajam  satam  sukham  vedayitam  cetosamphassaja
sata sukha vedana idam tasmim samaye sukham hoti.
     [392]   Katama   tasmim   samaye   cittassekaggata   hoti   ya
tasmim   samaye   cittassa   thiti   ayam   tasmim   samaye   cittassekaggata
hoti.
     [393]   Katamam   tasmim  samaye  manindriyam  hoti  yam  tasmim  samaye
cittam    mano    manasam   hadayam   pandaram   mano   manayatanam   manindriyam
vinnanam    vinnanakkhandho    tajja    manovinnanadhatu    idam    tasmim
samaye manindriyam hoti.
     [394]   Katamam   tasmim   samaye   somanassindriyam  hoti  yam  tasmim
samaye   cetasikam   satam   cetasikam   sukham   cetosamphassajam   satam   sukham
Vedayitam   cetosamphassaja   sata   sukha   vedana  idam  tasmim  samaye
somanassindriyam hoti.
     [395]   Katamam   tasmim   samaye   jivitindriyam   hoti   yo  tesam
arupinam   dhammanam  ayu  thiti  yapana  yapana  iriyana  vattana  palana
jivitam jivitindriyam idam tasmim samaye jivitindriyam hoti.
     [396]  Ye  va  pana  tasmim  samaye annepi atthi paticcasamuppanna
arupino dhamma ime dhamma abyakata.
     [397]  Tasmim  kho  pana  samaye cattaro khandha honti dvayatanani
honti   dve   dhatuyo   honti   tayo  ahara  honti  tinindriyani
honti   eko   phasso   hoti   .pe.  eka  manovinnanadhatu  hoti
ekam   dhammayatanam   hoti  eka  dhammadhatu  hoti  ye  va  pana  tasmim
samaye    annepi    atthi   paticcasamuppanna   arupino   dhamma   ime
dhamma abyakata .pe.
     [398]   Katamo   tasmim   samaye   sankharakkhandho   hoti  phasso
cetana   vitakko   vicaro   piti   cittassekaggata   jivitindriyam   ye
va   pana   tasmim   samaye   annepi   atthi   paticcasamuppanna  arupino
dhamma    thapetva   vedanakkhandham   thapetva   sannakkhandham   thapetva
vinnanakkhandham    ayam    tasmim   samaye   sankharakkhandho   hoti   .pe.
Ime dhamma abyakata.
     Kusalavipaka somanassasahagata manovinnanadhatu.
     [399]   Katame   dhamma  abyakata  yasmim  samaye  kamavacarassa
kusalassa    kammassa    katatta   upacitatta   vipaka   manovinnanadhatu
uppanna  hoti  upekkhasahagata  ruparammana  va  .pe.  dhammarammana
va    yam    yam    va    panarabbha    tasmim   samaye   phasso   hoti
vedana  hoti  sanna  hoti  cetana  hoti  cittam  hoti  vitakko  hoti
vicaro   hoti   upekkha   hoti   cittassekaggata   hoti   manindriyam
hoti   upekkhindriyam   hoti   jivitindriyam   hoti   ye  va  pana  tasmim
samaye    annepi    atthi   paticcasamuppanna   arupino   dhamma   ime
dhamma abyakata.
     [400]  Katamo  tasmim  samaye  phasso  hoti yo tasmim samaye phasso
phusana samphusana samphusitattam ayam tasmim samaye phasso hoti.
     [401]   Katama   tasmim  samaye  vedana  hoti  yam  tasmim  samaye
tajjamanovinnanadhatusamphassajam  cetasikam  nevasatam  nasatam  cetosamphassajam
adukkhamasukham     vedayitam     cetosamphassaja     adukkhamasukha    vedana
ayam tasmim samaye vedana hoti.
     [402]   Katama   tasmim  samaye  sanna  hoti  ya  tasmim  samaye
tajjamanovinnanadhatusamphassaja     sanna     sanjanana    sanjanitattam
ayam tasmim  samaye sanna hoti.
     [403]   Katama  tasmim  samaye  cetana  hoti  ya  tasmim  samaye
tajjamanovinnanadhatusamphassaja    cetana    sancetana    sancetayitattam
Ayam tasmim samaye cetana hoti.
     [404]   Katamam   tasmim   samaye   cittam   hoti  yam  tasmim  samaye
cittam    mano    manasam   hadayam   pandaram   mano   manayatanam   manindriyam
vinnanam    vinnanakkhandho    tajja    manovinnanadhatu    idam    tasmim
samaye cittam hoti.
     [405]   Katamo  tasmim  samaye  vitakko  hoti  yo  tasmim  samaye
takko   vitakko   sankappo   appana   byappana  cetaso  abhiniropana
ayam tasmim samaye vitakko hoti.
     [406]  Katamo  tasmim  samaye  vicaro hoti yo tasmim samaye caro
vicaro   anuvicaro   upavicaro   cittassa   anusandhanata  anupekkhanata
ayam tasmim samaye vicaro hoti.
     [407]   Katama  tasmim  samaye  upekkha  hoti  yam  tasmim  samaye
cetasikam nevasatam nasatam cetosamphassajam adukkhamasukham vedayitam cetosamphassaja
adukkhamasukha vedana ayam tasmim samaye upekkha hoti.
     [408]   Katama  tasmim  samaye  cittassekaggata  hoti  ya  tasmim
samaye cittassa thiti ayam tasmim samaye cittassekaggata hoti.
     [409]   Katamam   tasmim  samaye  manindriyam  hoti  yam  tasmim  samaye
cittam    mano    manasam   hadayam   pandaram   mano   manayatanam   manindriyam
vinnanam    vinnanakkhandho    tajja    manovinnanadhatu    idam    tasmim
samaye manindriyam hoti.
     [410]   Katamam   tasmim   samaye   upekkhindriyam   hoti  yam  tasmim
samaye   cetasikam  nevasatam  nasatam  cetosamphassajam  adukkhamasukham  vedayitam
cetosamphassaja   adukkhamasukha  vedana  idam  tasmim  samaye  upekkhindriyam
hoti.
     [411]  Katamam  tasmim  samaye  jivitindriyam  hoti  yo  tesam  arupinam
dhammanam   ayu   thiti  yapana  yapana  iriyana  vattana  palana  jivitam
jivitindriyam idam tasmim samaye jivitindriyam hoti.
     [412]  Ye  va  pana  tasmim  samaye annepi atthi paticcasamuppanna
arupino dhamma ime dhamma abyakata.
     [413]  Tasmim  kho  pana  samaye cattaro khandha honti dvayatanani
honti   dve   dhatuyo   honti   tayo  ahara  honti  tinindriyani
honti   eko   phasso   hoti   .pe.  eka  manovinnanadhatu  hoti
ekam   dhammayatanam   hoti  eka  dhammadhatu  hoti  ye  va  pana  tasmim
samaye    annepi    atthi   paticcasamuppanna   arupino   dhamma   ime
dhamma abyakata .pe.
     [414]   Katamo   tasmim   samaye   sankharakkhandho   hoti  phasso
cetana   vitakko   vicaro   cittassekaggata   jivitindriyam   ye   va
pana    tasmim    samaye    annepi    atthi   paticcasamuppanna   arupino
dhamma    thapetva   vedanakkhandham   thapetva   sannakkhandham   thapetva
vinnanakkhandham    ayam    tasmim   samaye   sankharakkhandho   hoti   .pe.
Ime dhamma abyakata.
     Kusalavipaka upekkhasahagata manovinnanadhatu.



             The Pali Tipitaka in Roman Character Volume 34 page 128-143. https://84000.org/tipitaka/read/roman_read.php?B=34&A=2572&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=2572&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=338&items=77              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=338              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7976              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7976              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]