ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [418]   Katame   dhammā  abyākatā  yasmiṃ  samaye  arūpūpapattiyā
maggaṃ    bhāveti    sabbaso    rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ
atthaṅgamā   nānattasaññānaṃ   amanasikārā   ākāsānañcāyatanasaññāsahagataṃ
sukhassa     ca     pahānā     .pe.    catutthaṃ    jhānaṃ    upasampajja
viharati   tasmiṃ   samaye   phasso  hoti  .pe.  avikkhepo  hoti  .pe.

--------------------------------------------------------------------------------------------- page145.

Ime dhammā kusalā tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā abyākatā. [419] Katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā. [420] Katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā tasseva arūpāvacarassa kusalassa

--------------------------------------------------------------------------------------------- page146.

Kammassa katattā upacitattā vipākaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā. [421] Katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā abyākatā. Arūpāvacaravipākā. ---------


             The Pali Tipitaka in Roman Character Volume 34 page 144-146. https://84000.org/tipitaka/read/roman_read.php?B=34&A=2901&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=2901&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=418&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=418              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]