![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Rūpakaṇḍaṃ [501] Katame dhammā abyākatā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu ime dhammā abyākatā. [502] Tattha katamaṃ sabbaṃ rūpaṃ cattāro ca mahābhūtā catunnaṃ ca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati sabbaṃ rūpaṃ.The Pali Tipitaka in Roman Character Volume 34 page 184. https://84000.org/tipitaka/read/roman_read.php?B=34&A=3684 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=3684 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=501&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=47 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=501 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8838 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8838 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]