![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[514] Sabbaṃ rūpaṃ nahetumeva ahetukameva hetuvippayuttameva sappaccayameva saṅkhatameva rūpameva lokiyameva sāsavameva saññojaniyameva ganthaniyameva oghaniyameva yoganiyameva nīvaraṇiyameva parāmaṭṭhameva upādāniyameva saṅkilesikameva abyākatameva anārammaṇameva acetasikameva cittavippayuttameva nevavipākanavipākadhammadhammameva asaṅkiliṭṭhasaṅkilesikameva nasavitakkasavicārameva naavitakkavicāramattameva avitakkaavicārameva Napītisahagatameva nasukhasahagatameva naupekkhāsahagatameva nevadassanenanabhāvanāyapahātabbameva nevadassanenanabhāvanāyapahātabbahetukameva nevaācayagāminaapacayagāmimeva nevasekkhanāsekkhameva parittameva kāmāvacarameva narūpāvacarameva naarūpāvacarameva pariyāpannameva noapariyāpannameva aniyatameva aniyyānikameva uppannaṃ chahi viññāṇehi viññeyyameva aniccameva jarābhibhūtameva evaṃ ekavidhena rūpasaṅgaho. Ekakaniddeso.The Pali Tipitaka in Roman Character Volume 34 page 194-195. https://84000.org/tipitaka/read/roman_read.php?B=34&A=3911 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=3911 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=514&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=49 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=514 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9023 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9023 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]