ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [515]  Katamantaṃ  rūpaṃ  upādā  cakkhāyatanaṃ  sotāyatanaṃ  ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
itthindriyaṃ    purisindriyaṃ   jīvitindriyaṃ   kāyaviññatti   vacīviññatti
ākāsadhātu    rūpassa    lahutā   rūpassa   mudutā   rūpassa   kammaññatā
rūpassa   upacayo   rūpassa   santati   rūpassa   jaratā   rūpassa  aniccatā
kabaḷiṃkāro āhāro.
     [516]   Katamantaṃ   rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yena
cakkhunā    anidassanena   sappaṭighena   rūpaṃ   sanidassanaṃ   sappaṭighaṃ   passi
vā   passati  vā  passissati  vā  passe  vā  cakkhuṃpetaṃ  cakkhāyatanaṃpetaṃ
cakkhudhātupesā      cakkhundriyaṃpetaṃ      lokopeso      dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ  nettaṃpetaṃ  nayanaṃpetaṃ
Orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ cakkhāyatanaṃ.
     {516.1}  Katamantaṃ  rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yamhi
cakkhumhi   anidassanamhi   sappaṭighamhi   rūpaṃ   sanidassanaṃ   sappaṭighaṃ  paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā   cakkhuṃpetaṃ
cakkhāyatanaṃpetaṃ  cakkhudhātupesā  cakkhundriyaṃpetaṃ  lokopeso  dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ  nettaṃpetaṃ  nayanaṃpetaṃ
orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ cakkhāyatanaṃ.
     {516.2}  Katamantaṃ  rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
cakkhuṃ   anidassanaṃ   sappaṭighaṃ   rūpamhi   sanidassanamhi   sappaṭighamhi  paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā   cakkhuṃpetaṃ
cakkhāyatanaṃpetaṃ  cakkhudhātupesā  cakkhundriyaṃpetaṃ  lokopeso  dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ  nettaṃpetaṃ  nayanaṃpetaṃ
orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ cakkhāyatanaṃ.
     {516.3}  Katamantaṃ  rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
cakkhuṃ  nissāya  rūpaṃ  ārabbha  cakkhusamphasso  uppajji  vā  uppajjati  vā
uppajjissati  vā  uppajje  vā  .pe.  yaṃ  cakkhuṃ  nissāya  rūpaṃ ārabbha
cakkhusamphassajā    vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Cakkhuviññāṇaṃ   uppajji   vā  uppajjati  vā  uppajjissati  vā  uppajje
vā  .pe.  yaṃ  cakkhuṃ  nissāya  rūpārammaṇo  cakkhusamphasso  uppajji  vā
uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe.  yaṃ cakkhuṃ nissāya
rūpārammaṇā   cakkhusamphassajā   vedanā   .pe.  saññā  .pe.  cetanā
.pe.   cakkhuviññāṇaṃ   uppajji   vā   uppajjati  vā  uppajjissati  vā
uppajje   vā  cakkhuṃpetaṃ  cakkhāyatanaṃpetaṃ  cakkhudhātupesā  cakkhundriyaṃpetaṃ
lokopeso  dvārāpesā  samuddopeso  paṇḍaraṃpetaṃ  khettaṃpetaṃ vatthuṃpetaṃ
nettaṃpetaṃ   nayanaṃpetaṃ   orimantīraṃpetaṃ  suñño  gāmopeso  idantaṃ  rūpaṃ
cakkhāyatanaṃ.
     [517]   Katamantaṃ   rūpaṃ  sotāyatanaṃ  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yena
sotena    anidassanena   sappaṭighena   saddaṃ   anidassanaṃ   sappaṭighaṃ   suṇi
vā   suṇāti   vā   suṇissati  vā  suṇe  vā  sotaṃpetaṃ  sotāyatanaṃpetaṃ
sotadhātupesā   sotindriyaṃpetaṃ  lokopeso  dvārāpesā  samuddopeso
paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ   orimantīraṃpetaṃ  suñño  gāmopeso
idantaṃ rūpaṃ sotāyatanaṃ.
     {517.1}  Katamantaṃ  rūpaṃ  sotāyatanaṃ  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya     pasādo    attabhāvapariyāpanno    anidassano    sappaṭigho
yamhi     sotamhi    anidassanamhi    sappaṭighamhi    saddo    anidassano
sappaṭigho    paṭihaññi    vā    paṭihaññati    vā    paṭihaññissati    vā
paṭihaññe   vā  sotaṃpetaṃ  sotāyatanaṃpetaṃ  sotadhātupesā  sotindriyaṃpetaṃ
Lokopeso    dvārāpesā    samuddopeso    paṇḍaraṃpetaṃ   khettaṃpetaṃ
vatthuṃpetaṃ orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ sotāyatanaṃ.
     {517.2}  Katamantaṃ  rūpaṃ  sotāyatanaṃ  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo  attabhāvapariyāpanno  anidassano  sappaṭigho  yaṃ  sotaṃ
anidassanaṃ    sappaṭighaṃ    saddamhi    anidassanamhi    sappaṭighamhi   paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā   sotaṃpetaṃ
sotāyatanaṃpetaṃ  sotadhātupesā  sotindriyaṃpetaṃ  lokopeso  dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ  vatthuṃpetaṃ  orimantīraṃpetaṃ  suñño
gāmopeso idantaṃ rūpaṃ sotāyatanaṃ.
     {517.3}  Katamantaṃ  rūpaṃ  sotāyatanaṃ  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
sotaṃ   nissāya   saddaṃ   ārabbha  sotasamphasso  uppajji  vā  uppajjati
vā  uppajjissati  vā  uppajje  vā .pe. Yaṃ sotaṃ nissāya saddaṃ ārabbha
sotasamphassajā  vedanā  .pe.  saññā  .pe. Cetanā .pe. Sotaviññāṇaṃ
uppajji  vā  uppajjati  vā  uppajjissati vā uppajje vā .pe. Yaṃ sotaṃ
nissāya   saddārammaṇo   sotasamphasso   uppajji   vā   uppajjati  vā
uppajjissati  vā  uppajje  vā  .pe.  yaṃ  sotaṃ  nissāya saddārammaṇā
sotasamphassajā    vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Sotaviññāṇaṃ   uppajji   vā  uppajjati  vā  uppajjissati  vā  uppajje
vā     sotaṃpetaṃ    sotāyatanaṃpetaṃ    sotadhātupesā    sotindriyaṃpetaṃ
Lokopeso  dvārāpesā  samuddopeso  paṇḍaraṃpetaṃ  khettaṃpetaṃ vatthuṃpetaṃ
orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ sotāyatanaṃ.
     [518]   Katamantaṃ   rūpaṃ  ghānāyatanaṃ  yaṃ  ghānaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yena
ghānena   anidassanena   sappaṭighena   gandhaṃ   anidassanaṃ   sappaṭighaṃ   ghāyi
vā   ghāyati  vā  ghāyissati  vā  ghāye  vā  ghānaṃpetaṃ  ghānāyatanaṃpetaṃ
ghānadhātupesā   ghānindriyaṃpetaṃ  lokopeso  dvārāpesā  samuddopeso
paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ   orimantīraṃpetaṃ  suñño  gāmopeso
idantaṃ rūpaṃ ghānāyatanaṃ.
     {518.1}  Katamantaṃ  rūpaṃ  ghānāyatanaṃ  yaṃ  ghānaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yamhi
ghānamhi    anidassanamhi    sappaṭighamhi    gandho   anidassano   sappaṭigho
paṭihaññi    vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā
ghānaṃpetaṃ       ghānāyatanaṃpetaṃ      ghānadhātupesā      ghānindriyaṃpetaṃ
lokopeso    dvārāpesā    samuddopeso    paṇḍaraṃpetaṃ   khettaṃpetaṃ
vatthuṃpetaṃ orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ ghānāyatanaṃ.
     {518.2}  Katamantaṃ  rūpaṃ  ghānāyatanaṃ  yaṃ  ghānaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo  attabhāvapariyāpanno  anidassano  sappaṭigho  yaṃ  ghānaṃ
anidassanaṃ    sappaṭighaṃ    gandhamhi    anidassanamhi    sappaṭighamhi   paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā   ghānaṃpetaṃ
ghānāyatanaṃpetaṃ  ghānadhātupesā  ghānindriyaṃpetaṃ  lokopeso  dvārāpesā
Samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ  vatthuṃpetaṃ  orimantīraṃpetaṃ  suñño
gāmopeso idantaṃ rūpaṃ ghānāyatanaṃ.
     {518.3}  Katamantaṃ  rūpaṃ  ghānāyatanaṃ  yaṃ  ghānaṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
ghānaṃ   nissāya   gandhaṃ   ārabbha  ghānasamphasso  uppajji  vā  uppajjati
vā  uppajjissati  vā  uppajje  vā .pe. Yaṃ ghānaṃ nissāya gandhaṃ ārabbha
ghānasamphassajā  vedanā  .pe.  saññā  .pe. Cetanā .pe. Ghānaviññāṇaṃ
uppajji  vā  uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe. Yaṃ
ghānaṃ   nissāya   gandhārammaṇo   ghānasamphasso   uppajji  vā  uppajjati
vā  uppajjissati  vā  uppajje  vā .pe. Yaṃ ghānaṃ nissāya gandhārammaṇā
ghānasamphassajā    vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Ghānaviññāṇaṃ    uppajji    vā    uppajjati    vā   uppajjissati   vā
uppajje   vā  ghānaṃpetaṃ  ghānāyatanaṃpetaṃ  ghānadhātupesā  ghānindriyaṃpetaṃ
lokopeso  dvārāpesā  samuddopeso  paṇḍaraṃpetaṃ  khettaṃpetaṃ vatthuṃpetaṃ
orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ ghānāyatanaṃ.
     [519]  Katamantaṃ  rūpaṃ  jivhāyatanaṃ  yā  jivhā  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yāya
jivhāya   anidassanāya   sappaṭighāya   rasaṃ  anidassanaṃ  sappaṭighaṃ  sāyi  vā
sāyati   vā   sāyissati   vā  sāye  vā  jivhāpesā  jivhāyatanaṃpetaṃ
jivhādhātupesā  jivhindriyaṃpetaṃ  lokopeso  dvārāpesā  samuddopeso
Paṇḍaraṃpetaṃ      khettaṃpetaṃ     vatthuṃpetaṃ     orimantīraṃpetaṃ     suñño
gāmopeso idantaṃ rūpaṃ jivhāyatanaṃ.
     {519.1}  Katamantaṃ  rūpaṃ  jivhāyatanaṃ  yā  jivhā catunnaṃ mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yāya
jivhāya   anidassanāya   sappaṭighāya  raso  anidassano  sappaṭigho  paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe  vā  jivhāpesā
jivhāyatanaṃpetaṃ  jivhādhātupesā  jivhindriyaṃpetaṃ  lokopeso dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ  vatthuṃpetaṃ  orimantīraṃpetaṃ  suñño
gāmopeso idantaṃ rūpaṃ jivhāyatanaṃ.
     {519.2}    Katamantaṃ   rūpaṃ   jivhāyatanaṃ   yā   jivhā   catunnaṃ
mahābhūtānaṃ    upādāya    pasādo    attabhāvapariyāpanno    anidassano
sappaṭigho   yā   jivhā   anidassanā   sappaṭighā   rasamhi   anidassanamhi
sappaṭighamhi    paṭihaññi    vā    paṭihaññati    vā    paṭihaññissati   vā
paṭihaññe  vā  jivhāpesā  jivhāyatanaṃpetaṃ jivhādhātupesā jivhindriyaṃpetaṃ
lokopeso    dvārāpesā    samuddopeso    paṇḍaraṃpetaṃ   khettaṃpetaṃ
vatthuṃpetaṃ orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ jivhāyatanaṃ.
     {519.3}  Katamantaṃ  rūpaṃ  jivhāyatanaṃ  yā  jivhā catunnaṃ mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
jivhaṃ  nissāya  rasaṃ  ārabbha  jivhāsamphasso  uppajji  vā  uppajjati vā
uppajjissati  vā  uppajje  vā  .pe.  yaṃ  jivhaṃ  nissāya  rasaṃ ārabbha
jivhāsamphassajā   vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Jivhāviññāṇaṃ    uppajji    vā    uppajjati   vā   uppajjissati   vā
uppajje   vā   .pe.  yaṃ  jivhaṃ  nissāya  rasārammaṇo  jivhāsamphasso
uppajji    vā   uppajjati   vā   uppajjissati   vā   uppajje   vā
yaṃ   jivhaṃ   nissāya   rasārammaṇā   jivhāsamphassajā   vedanā   .pe.
Saññā    .pe.    cetanā    .pe.    jivhāviññāṇaṃ   uppajji   vā
uppajjati    vā    uppajjissati    vā   uppajje   vā   jivhāpesā
jivhāyatanaṃpetaṃ  jivhādhātupesā  jivhindriyaṃpetaṃ  lokopeso dvārāpesā
samuddopeso    paṇḍaraṃpetaṃ    khettaṃpetaṃ    vatthuṃpetaṃ    orimantīraṃpetaṃ
suñño gāmopeso idantaṃ rūpaṃ jivhāyatanaṃ.
     [520]  Katamantaṃ  rūpaṃ  kāyāyatanaṃ  yo  kāyo  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yena
kāyena   anidassanena   sappaṭighena   phoṭṭhabbaṃ   anidassanaṃ  sappaṭighaṃ  phusi
vā   phusati   vā  phusissati  vā  phuse  vā  kāyopeso  kāyāyatanaṃpetaṃ
kāyadhātupesā   kāyindriyaṃpetaṃ  lokopeso  dvārāpesā  samuddopeso
paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ   orimantīraṃpetaṃ  suñño  gāmopeso
idantaṃ rūpaṃ kāyāyatanaṃ.
     {520.1}  Katamantaṃ  rūpaṃ  kāyāyatanaṃ  yo  kāyo catunnaṃ mahābhūtānaṃ
upādāya     pasādo    attabhāvapariyāpanno    anidassano    sappaṭigho
yamhi    kāyamhi    anidassanamhi    sappaṭighamhi   phoṭṭhabbo   anidassano
sappaṭigho    paṭihaññi    vā    paṭihaññati    vā    paṭihaññissati    vā
paṭihaññe     vā     kāyopeso     kāyāyatanaṃpetaṃ    kāyadhātupesā
Kāyindriyaṃpetaṃ   lokopeso   dvārāpesā   samuddopeso   paṇḍaraṃpetaṃ
khettaṃpetaṃ    vatthuṃpetaṃ   orimantīraṃpetaṃ   suñño   gāmopeso   idantaṃ
rūpaṃ kāyāyatanaṃ.
     {520.2}  Katamantaṃ  rūpaṃ  kāyāyatanaṃ  yo  kāyo catunnaṃ mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yo
kāyo   anidassano   sappaṭigho   phoṭṭhabbamhi   anidassanamhi   sappaṭighamhi
paṭihaññi    vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā
kāyopeso   kāyāyatanaṃpetaṃ  kāyadhātupesā  kāyindriyaṃpetaṃ  lokopeso
dvārāpesā     samuddopeso    paṇḍaraṃpetaṃ    khettaṃpetaṃ    vatthuṃpetaṃ
orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ kāyāyatanaṃ.
     {520.3}  Katamantaṃ  rūpaṃ  kāyāyatanaṃ  yo  kāyo catunnaṃ mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano    sappaṭigho   yaṃ
kāyaṃ  nissāya  phoṭṭhabbaṃ  ārabbha  kāyasamphasso  uppajji  vā  uppajjati
vā  uppajjissati  vā  uppajje  vā  .pe.  yaṃ  kāyaṃ nissāya phoṭṭhabbaṃ
ārabbha  kāyasamphassajā  vedanā  .pe.  saññā  .pe.  cetanā  .pe.
Kāyaviññāṇaṃ  uppajji  vā  uppajjati  vā  uppajjissati  vā uppajje vā
.pe.  yaṃ  kāyaṃ  nissāya  phoṭṭhabbārammaṇo  kāyasamphasso  uppajji  vā
uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe. Yaṃ kāyaṃ nissāya
phoṭṭhabbārammaṇā    kāyasamphassajā   vedanā   .pe.   saññā   .pe.
Cetanā    .pe.    kāyaviññāṇaṃ    uppajji    vā    uppajjati   vā
Uppajjissati  vā  uppajje  vā kāyopeso kāyāyatanaṃpetaṃ kāyadhātupesā
kāyindriyaṃpetaṃ   lokopeso   dvārāpesā   samuddopeso   paṇḍaraṃpetaṃ
khettaṃpetaṃ    vatthuṃpetaṃ   orimantīraṃpetaṃ   suñño   gāmopeso   idantaṃ
rūpaṃ kāyāyatanaṃ.
     [521]   Katamantaṃ   rūpaṃ   rūpāyatanaṃ   yaṃ  rūpaṃ  catunnaṃ  mahābhūtānaṃ
upādāya    vaṇṇanibhā    sanidassanaṃ    sappaṭighaṃ    nīlaṃ   pītakaṃ   lohitakaṃ
odātaṃ    kāḷakaṃ    mañjeṭṭhakaṃ    hari   harivaṇṇaṃ   ambaṅkuravaṇṇaṃ   dīghaṃ
rassaṃ   aṇuṃ   thūlaṃ  vaṭṭaṃ  parimaṇḍalaṃ  caturaṃsaṃ  chaḷaṃlaṃ  aṭṭhaṃsaṃ  soḷasaṃsaṃ  ninnaṃ
thalaṃ   chāyā  ātapo  āloko  andhakāro  abbhā  mahikā  dhūmo  rajo
candamaṇḍalassa     vaṇṇanibhā    suriyamaṇḍalassa    vaṇṇanibhā    tārakarūpānaṃ
vaṇṇanibhā      ādāsamaṇḍalassa     vaṇṇanibhā     maṇisaṅkhamuttāveḷuriyassa
vaṇṇanibhā    jātarūparajatassa    vaṇṇanibhā    yaṃ   vā   panaññampi   atthi
rūpaṃ    catunnaṃ   mahābhūtānaṃ   upādāya   vaṇṇanibhā   sanidassanaṃ   sappaṭighaṃ
yaṃ   rūpaṃ   sanidassanaṃ   sappaṭighaṃ   cakkhunā  anidassanena  sappaṭighena  passi
vā   passati   vā   passissati  vā  passe  vā  rūpaṃpetaṃ  rūpāyatanaṃpetaṃ
rūpadhātupesā idantaṃ rūpaṃ rūpāyatanaṃ.
     {521.1}   Katamantaṃ   rūpaṃ  rūpāyatanaṃ  yaṃ  rūpaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   vaṇṇanibhā   sanidassanaṃ   sappaṭighaṃ  nīlaṃ  pītakaṃ  lohitakaṃ  odātaṃ
kāḷakaṃ  mañjeṭṭhakaṃ  hari  harivaṇṇaṃ  ambaṅkuravaṇṇaṃ  dīghaṃ  rassaṃ  aṇuṃ thūlaṃ vaṭṭaṃ
parimaṇḍalaṃ  caturaṃsaṃ  chaḷaṃsaṃ  aṭṭhaṃsaṃ  soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko
Andhakāro    abbhā   mahikā   dhūmo   rajo   candamaṇḍalassa   vaṇṇanibhā
suriyamaṇḍalassa    vaṇṇanibhā    tārakarūpānaṃ    vaṇṇanibhā   ādāsamaṇḍalassa
vaṇṇanibhā      maṇisaṅkhamuttāveḷuriyassa      vaṇṇanibhā     jātarūparajatassa
vaṇṇanibhā    yaṃ    vā    panaññampi   atthi   rūpaṃ   catunnaṃ   mahābhūtānaṃ
upādāya   vaṇṇanibhā   sanidassanaṃ   sappaṭighaṃ   yamhi   rūpamhi  sanidassanamhi
sappaṭighamhi    cakkhuṃ    anidassanaṃ    sappaṭighaṃ   paṭihaññi   vā   paṭihaññati
vā    paṭihaññissati    vā    paṭihaññe   vā   rūpaṃpetaṃ   rūpāyatanaṃpetaṃ
rūpadhātupesā idantaṃ rūpaṃ rūpāyatanaṃ.
     {521.2}   Katamantaṃ   rūpaṃ  rūpāyatanaṃ  yaṃ  rūpaṃ  catunnaṃ  mahābhūtānaṃ
upādāya    vaṇṇanibhā    sanidassanaṃ    sappaṭighaṃ    nīlaṃ   pītakaṃ   lohitakaṃ
odātaṃ    kāḷakaṃ    mañjeṭṭhakaṃ    hari   harivaṇṇaṃ   ambaṅkuravaṇṇaṃ   dīghaṃ
rassaṃ   aṇuṃ   thūlaṃ   vaṭṭaṃ   parimaṇḍalaṃ   caturaṃsaṃ   chaḷaṃsaṃ   aṭṭhaṃsaṃ  soḷasaṃsaṃ
ninnaṃ   thalaṃ  chāyā  ātapo  āloko  andhakāro  abbhā  mahikā  dhūmo
rajo      candamaṇḍalassa      vaṇṇanibhā     suriyamaṇḍalassa     vaṇṇanibhā
tārakarūpānaṃ        vaṇṇanibhā        ādāsamaṇḍalassa        vaṇṇanibhā
maṇisaṅkhamuttāveḷuriyassa            vaṇṇanibhā           jātarūparajatassa
vaṇṇibhā    yaṃ    vā    panaññampi    atthi   rūpaṃ   catunnaṃ   mahābhūtānaṃ
upādāya    vaṇṇanibhā    sanidassanaṃ    sappaṭighaṃ    yaṃ    rūpaṃ   sanidassanaṃ
sappaṭighaṃ     cakkhumhi     anidassanamhi     sappaṭighamhi    paṭihaññi    vā
paṭihaññati      vā      paṭihaññissati      vā      paṭihaññe     vā
rūpaṃpetaṃ rūpāyatanaṃpetaṃ rūpadhātupesā idantaṃ rūpaṃ rūpāyatanaṃ.
     {521.3}      Katamantaṃ      rūpaṃ     rūpāyatanaṃ     yaṃ     rūpaṃ
Catunnaṃ     mahābhūtānaṃ    upādāya    vaṇṇanibhā    sanidassanaṃ    sappaṭighaṃ
nīlaṃ    pītakaṃ   lohitakaṃ   odātaṃ   kāḷakaṃ   mañjeṭṭhakaṃ   hari   harivaṇṇaṃ
ambaṅkuravaṇṇaṃ    dīghaṃ    rassaṃ    aṇuṃ   thūlaṃ   vaṭṭaṃ   parimaṇḍalaṃ   caturaṃsaṃ
chaḷaṃsaṃ  aṭṭhaṃsaṃ  soḷasaṃsaṃ  ninnaṃ  thalaṃ  chāyā  ātapo  āloko  andhakāro
abbhā   mahikā   dhūmo   rajo   candamaṇḍalassa   vaṇṇanibhā  suriyamaṇḍalassa
vaṇṇanibhā     tārakarūpānaṃ     vaṇṇanibhā    ādāsamaṇḍalassa    vaṇṇanibhā
maṇisaṅkhamuttāveḷuriyassa    vaṇṇanibhā    jātarūparajatassa    vaṇṇanibhā    yaṃ
vā   panaññampi   atthi   rūpaṃ   catunnaṃ   mahābhūtānaṃ  upādāya  vaṇṇanibhā
sanidassanaṃ   sappaṭighaṃ   yaṃ   rūpaṃ   ārabbha   cakkhuṃ  nissāya  cakkhusamphasso
uppajji    vā   uppajjati   vā   uppajjissati   vā   uppajje   vā
.pe.   yaṃ   rūpaṃ   ārabbha   cakkhuṃ   nissāya   cakkhusamphassajā  vedanā
.pe.    saññā    .pe.    cetanā   .pe.   cakkhuviññāṇaṃ   uppajji
vā  uppajjati  vā  uppajjissati  vā  uppajje  vā .pe. Yaṃrūpārammaṇo
cakkhuṃ     nissāya     cakkhusamphasso     uppajji     vā     uppajjati
vā   uppajjissati   vā   uppajje   vā   .pe.  yaṃrūpārammaṇā  cakkhuṃ
nissāya   cakkhusamphassajā   vedanā   .pe.   saññā   .pe.   cetanā
.pe.    cakkhuviññāṇaṃ    uppajji   vā   uppajjati   vā   uppajjissati
vā   uppajje   vā   rūpaṃpetaṃ   rūpāyatanaṃpetaṃ   rūpadhātupesā   idantaṃ
rūpaṃ rūpāyatanaṃ.
     [522]  Katamantaṃ  rūpaṃ  saddāyatanaṃ  yo  saddo  catunnaṃ  mahābhūtānaṃ
Upādāya   anidassano   sappaṭigho   bherisaddo   mudiṅgasaddo  saṅkhasaddo
paṇavasaddo   gītasaddo   vāditasaddo   sammasaddo   pāṇisaddo   sattānaṃ
nigghosasaddo  dhātūnaṃ  sannighātasaddo  vātasaddo  udakasaddo  manussasaddo
amanussasaddo     yo    vā    panaññopi    atthi    saddo    catunnaṃ
mahābhūtānaṃ    upādāya   anidassano   sappaṭigho   yaṃ   saddaṃ   anidassanaṃ
sappaṭighaṃ   sotena   anidassanena   sappaṭighena   suṇi   vā   suṇāti  vā
suṇissati   vā   suṇe   vā  saddopeso  saddāyatanaṃpetaṃ  saddadhātupesā
idantaṃ rūpaṃ saddāyatanaṃ.
     {522.1}  Katamantaṃ  rūpaṃ  saddāyatanaṃ  yo  saddo catunnaṃ mahābhūtānaṃ
upādāya   anidassano   sappaṭigho   bherisaddo   mudiṅgasaddo  saṅkhasaddo
paṇavasaddo   gītasaddo   vāditasaddo   sammasaddo   pāṇisaddo   sattānaṃ
nigghosasaddo  dhātūnaṃ  sannighātasaddo  vātasaddo  udakasaddo  manussasaddo
amanussasaddo   yo   vā   panaññopi   atthi  saddo  catunnaṃ  mahābhūtānaṃ
upādāya    anidassano    sappaṭigho    yamhi    saddamhi    anidassanamhi
sappaṭighamhi    sotaṃ    anidassanaṃ    sappaṭighaṃ   paṭihaññi   vā   paṭihaññati
vā   paṭihaññissati   vā   paṭihaññe   vā   saddopeso  saddāyatanaṃpetaṃ
saddadhātupesā idantaṃ rūpaṃ saddāyatanaṃ.
     {522.2}  Katamantaṃ  rūpaṃ  saddāyatanaṃ  yo  saddo catunnaṃ mahābhūtānaṃ
upādāya   anidassano   sappaṭigho   bherisaddo   mudiṅgasaddo  saṅkhasaddo
paṇavasaddo     gītasaddo     vāditasaddo     sammasaddo     pāṇisaddo
sattānaṃ     nigghosasaddo     dhātūnaṃ     sannighātasaddo     vātasaddo
Udakasaddo   manussasaddo   amanussasaddo   yo   vā   panaññopi   atthi
saddo    catunnaṃ   mahābhūtānaṃ   upādāya   anidassano   sappaṭigho   yo
saddo    anidassano    sappaṭigho    sotamhi   anidassanamhi   sappaṭighamhi
paṭihaññi    vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā
saddopeso saddāyatanaṃpetaṃ saddadhātupesā idantaṃ rūpaṃ saddāyatanaṃ.
     {522.3}  Katamantaṃ  rūpaṃ  saddāyatanaṃ  yo  saddo catunnaṃ mahābhūtānaṃ
upādāya   anidassano   sappaṭigho   bherisaddo   mudiṅgasaddo  saṅkhasaddo
paṇavasaddo   gītasaddo   vāditasaddo   sammasaddo   pāṇisaddo   sattānaṃ
nigghosasaddo     dhātūnaṃ     sannighātasaddo    vātasaddo    udakasaddo
manussasaddo   amanussasaddo   yo   vā  panaññopi  atthi  saddo  catunnaṃ
mahābhūtānaṃ   upādāya   anidassano   sappaṭigho  yaṃ  saddaṃ  ārabbha  sotaṃ
nissāya   sotasamphasso   uppajji  vā  uppajjati  vā  uppajjissati  vā
uppajje  vā  .pe.  yaṃ  saddaṃ  ārabbha  sotaṃ  nissāya  sotasamphassajā
vedanā    .pe.    saññā    .pe.   cetanā   .pe.   sotaviññāṇaṃ
uppajji   vā   uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe.
Yaṃsaddārammaṇo   sotaṃ   nissāya   sotasamphasso  uppajji  vā  uppajjati
vā    uppajjissati    vā    uppajje   vā   .pe.   yaṃsaddārammaṇā
sotaṃ   nissāya  sotasamphassajā  vedanā  .pe.  saññā  .pe.  cetanā
.pe.    sotaviññāṇaṃ    uppajji   vā   uppajjati   vā   uppajjissati
vā    uppajje    vā   saddopeso   saddāyatanaṃpetaṃ   saddadhātupesā
Idantaṃ rūpaṃ saddāyatanaṃ.
     [523]  Katamantaṃ  rūpaṃ  gandhāyatanaṃ  yo  gandho  catunnaṃ  mahābhūtānaṃ
upādāya    anidassano    sappaṭigho   mūlagandho   sāragandho   tacagandho
pattagandho    pupphagandho    phalagandho   āmagandho   visagandho   sugandho
duggandho   yo   vā   panaññopi   atthi   gandho   catunnaṃ   mahābhūtānaṃ
upādāya    anidassano    sappaṭigho    yaṃ   gandhaṃ   anidassanaṃ   sappaṭighaṃ
ghānena   anidassanena   sappaṭighena   ghāyi   vā  ghāyati  vā  ghāyissati
vā   ghāye   vā   gandhopeso  gandhāyatanaṃpetaṃ  gandhadhātupesā  idantaṃ
rūpaṃ gandhāyatanaṃ.
     {523.1}    Katamantaṃ   rūpaṃ   gandhāyatanaṃ   yo   gandho   catunnaṃ
mahābhūtānaṃ    upādāya   anidassano   sappaṭigho   mūlagandho   sāragandho
tacagandho    pattagandho   pupphagandho   phalagandho   āmagandho   visagandho
sugandho    duggandho    yo   vā   panaññopi   atthi   gandho   catunnaṃ
mahābhūtānaṃ   upādāya  anidassano  sappaṭigho  yamhi  gandhamhi  anidassanamhi
sappaṭighamhi      ghānaṃ      anidassanaṃ     sappaṭighaṃ     paṭihaññi     vā
paṭihaññati    vā    paṭihaññissati    vā   paṭihaññe   vā   gandhopeso
gandhāyatanaṃpetaṃ   gandhadhātupesā   idantaṃ  rūpaṃ  gandhāyatanaṃ  .  katamantaṃrūpaṃ
gandhāyatanaṃ   yo   gandho   catunnaṃ   mahābhūtānaṃ   upādāya   anidassano
sappaṭigho    mūlagandho   sāragandho   tacagandho   pattagandho   pupphagandho
phalagandho   āmagandho  visagandho  sugandho  duggandho  yo  vā  panaññopi
atthi   gandho   catunnaṃ   mahābhūtānaṃ   upādāya   anidassano   sappaṭigho
Yo   gandho   anidassano   sappaṭigho   ghānamhi  anidassanamhi  sappaṭighamhi
paṭihaññi    vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā
gandhopeso gandhāyatanaṃpetaṃ gandhadhātupesā idantaṃ rūpaṃ gandhāyatanaṃ.
     {523.2}  Katamantaṃ  rūpaṃ  gandhāyatanaṃ  yo  gandho catunnaṃ mahābhūtānaṃ
upādāya  anidassano  sappaṭigho  mūlagandho  sāragandho tacagandho pattagandho
pupphagandho   phalagandho   āmagandho   visagandho   sugandho  duggandho  yo
vā   panaññopi   atthi  gandho  catunnaṃ  mahābhūtānaṃ  upādāya  anidassano
sappaṭigho    yaṃ    gandhaṃ    ārabbha    ghānaṃ    nissāya   ghānasamphasso
uppajji   vā   uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe.
Yaṃ   gandhaṃ   ārabbha   ghānaṃ   nissāya   ghānasamphassajā  vedanā  .pe.
Saññā    .pe.    cetanā    .pe.    ghānaviññāṇaṃ    uppajji   vā
uppajjati   vā  uppajjissati  vā  uppajje  vā  .pe.  yaṃgandhārammaṇo
ghānaṃ    nissāya    ghānasamphasso    uppajji    vā    uppajjati   vā
uppajjissati    vā    uppajje   vā   .pe.   yaṃgandhārammaṇā   ghānaṃ
nissāya   ghānasamphassajā   vedanā   .pe.   saññā   .pe.   cetanā
.pe.    ghānaviññāṇaṃ    uppajji   vā   uppajjati   vā   uppajjissati
vā    uppajje    vā   gandhopeso   gandhāyatanaṃpetaṃ   gandhadhātupesā
idantaṃ rūpaṃ gandhāyatanaṃ.
     [524]   Katamantaṃ   rūpaṃ  rasāyatanaṃ  yo  raso  catunnaṃ  mahābhūtānaṃ
upādāya   anidassano   sappaṭigho  mūlaraso  khandharaso  tacaraso  pattaraso
Puppharaso    phalaraso   ambilaṃ   madhuraṃ   tittakaṃ   kaṭukaṃ   loṇikaṃ   khārikaṃ
lambilaṃ   kasāvo   sādu   asādu   yo   vā   panaññopi   atthi  raso
catunnaṃ    mahābhūtānaṃ    upādāya    anidassano    sappaṭigho   yaṃ   rasaṃ
anidassanaṃ    sappaṭighaṃ   jivhāya   anidassanāya   sappaṭighāya   sāyi   vā
sāyati   vā   sāyissati   vā   sāye   vā  rasopeso  rasāyatanaṃpetaṃ
rasadhātupesā idantaṃ rūpaṃ rasāyatanaṃ.
     {524.1}  Katamantaṃ  rūpaṃ  rasāyatanaṃ  yo  raso  catunnaṃ  mahābhūtānaṃ
upādāya   anidassano   sappaṭigho  mūlaraso  khandharaso  tacaraso  pattaraso
puppharaso   phalaraso   ambilaṃ  madhuraṃ  tittakaṃ  kaṭukaṃ  loṇikaṃ  khārikaṃ  lambilaṃ
kasāvo  sādu  asādu  yo  vā  panaññopi  atthi  raso catunnaṃ mahābhūtānaṃ
upādāya     anidassano    sappaṭigho    yamhi    rasamhi    anidassanamhi
sappaṭighamhi   jivhā   anidassanā   sappaṭighā   paṭihaññi   vā   paṭihaññati
vā    paṭihaññissati   vā   paṭihaññe   vā   rasopeso   rasāyatanaṃpetaṃ
rasadhātupesā idantaṃ rūpaṃ rasāyatanaṃ.
     {524.2}  Katamantaṃ  rūpaṃ  rasāyatanaṃ  yo  raso  catunnaṃ  mahābhūtānaṃ
upādāya   anidassano  sappaṭigho  mūlaraso  khandharaso  tacaraso  pattaraso
puppharaso   phalaraso  ambilaṃ  madhuraṃ  tittakaṃ  kaṭukaṃ  loṇikaṃ  khārikaṃ  lambilaṃ
kasāvo  sādu  asādu  yo  vā  panaññopi  atthi raso catunnaṃ mahābhūtānaṃ
upādāya  anidassano  sappaṭigho  yo  raso  anidassano sappaṭigho jivhāya
anidassanāya   sappaṭighāya   paṭihaññi   vā   paṭihaññati   vā  paṭihaññissati
Vā   paṭihaññe   vā   rasopeso   rasāyatanaṃpetaṃ  rasadhātupesā  idantaṃ
rūpaṃ rasāyatanaṃ.
     {524.3}  Katamantaṃ  rūpaṃ  rasāyatanaṃ  yo  raso  catunnaṃ  mahābhūtānaṃ
upādāya   anidassano   sappaṭigho  mūlaraso  khandharaso  tacaraso  pattaraso
puppharaso   phalaraso   ambilaṃ  madhuraṃ  tittakaṃ  kaṭukaṃ  loṇikaṃ  khārikaṃ  lambilaṃ
kasāvo  sādu  asādu  yo  vā  panaññopi  atthi  raso catunnaṃ mahābhūtānaṃ
upādāya   anidassano   sappaṭigho   yaṃ   rasaṃ   ārabbha   jivhaṃ  nissāya
jivhāsamphasso  uppajji  vā  uppajjati  vā  uppajjissati  vā  uppajje
vā   .pe.  yaṃ  rasaṃ  ārabbha  jivhaṃ  nissāya  jivhāsamphassajā  vedanā
.pe.   saññā   .pe.   cetanā   .pe.  jivhāviññāṇaṃ  uppajji  vā
uppajjati  vā  uppajjissati  vā  uppajje  vā .pe. Yaṃrasārammaṇo jivhaṃ
nissāya   jivhāsamphasso   uppajji   vā   uppajjati   vā  uppajjissati
vā  uppajje  vā  .pe.  yaṃrasārammaṇā  jivhaṃ  nissāya jivhāsamphassajā
vedanā   .pe.  saññā  .pe.  cetanā  .pe.  jivhāviññāṇaṃ  uppajji
vā  uppajjati  vā  uppajjissati vā uppajje vā rasopeso rasāyatanaṃpetaṃ
rasadhātupesā idantaṃ rūpaṃ rasāyatanaṃ.
     [525]  Katamantaṃ rūpaṃ itthindriyaṃ yaṃ itthiyā itthīliṅgaṃ itthīnimittaṃ
itthīkuttaṃ itthākappo itthittaṃ itthībhāvo idantaṃ rūpaṃ itthindriyaṃ.
     [526]    Katamantaṃ   rūpaṃ   purisindriyaṃ   yaṃ   purisassa   purisaliṅgaṃ
purisanimittaṃ    purisakuttaṃ    purisākappo    purisattaṃ   purisabhāvo   idantaṃ
rūpaṃ purisindriyaṃ.
     [527]   Katamantaṃ   rūpaṃ   jīvitindriyaṃ   yo  tesaṃ  rūpīnaṃ  dhammānaṃ
āyu  ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ  jīvitindriyaṃ
idantaṃ rūpaṃ jīvitindriyaṃ.
     [528]   Katamantaṃ   rūpaṃ   kāyaviññatti   yā   kusalacittassa   vā
akusalacittassa    vā    abyākatacittassa    vā    abhikkamantassa    vā
paṭikkamantassa  vā  ālokentassa  vā  vilokentassa  vā sammiñjentassa
vā     pasārentassa     vā     kāyassa     thambhanā     santhambhanā
santhambhitattaṃ     viññatti    viññāpanā    viññāpitattaṃ    idantaṃ    rūpaṃ
kāyaviññatti.
     [529]    Katamantaṃ   rūpaṃ   vacīviññatti   yā   kusalacittassa   vā
akusalacittassa   vā   abyākatacittassa   vā   vācā   girā   byappatho
udīraṇaṃ   ghoso   ghosakammaṃ   vācā  vacībhedo  ayaṃ  vuccati  vācā  yā
tāya    vācāya    viññatti    viññāpanā   viññāpitattaṃ   idantaṃ   rūpaṃ
vacīviññatti.
     [530]   Katamantaṃ   rūpaṃ   ākāsadhātu  yo  ākāso  ākāsagataṃ
aghaṃ   aghagataṃ   vivaro   vivaragataṃ   asamphuṭṭhaṃ   catūhi   mahābhūtehi  idantaṃ
rūpaṃ ākāsadhātu.
     [531]  Katamantaṃ  rūpaṃ  rūpassa lahutā yā rūpassa lahutā lahupariṇāmatā
adandhanatā avitthanatā idantaṃ rūpaṃ rūpassa lahutā.
     [532]   Katamantaṃ   rūpaṃ   rūpassa   mudutā   yā   rūpassa  mudutā
maddavatā akakkhaḷatā akathinatā idantaṃ rūpaṃ rūpassa mudutā.
     [533]    Katamantaṃ    rūpaṃ    rūpassa   kammaññatā   yā   rūpassa
kammaññatā     kammaññattaṃ     kammaññabhāvo    idantaṃ    rūpaṃ    rūpassa
kammaññatā.
     [534]   Katamantaṃ  rūpaṃ  rūpassa  upacayo  yo  āyatanānaṃ  ācayo
so rūpassa upacayo idantaṃ rūpaṃ rūpassa upacayo.
     [535]   Katamantaṃ   rūpaṃ   rūpassa   santati   yo  rūpassa  upacayo
sā rūpassa santati idantaṃ rūpaṃ rūpassa santati.
     [536]  Katamantaṃ  rūpaṃ  rūpassa  jaratā  yā  rūpassa  jarā  jīraṇatā
khaṇḍiccaṃ   pāliccaṃ   valittacatā   āyuno   saṃhāni  indriyānaṃ  paripāko
idantaṃ rūpaṃ rūpassa jaratā.
     [537]   Katamantaṃ   rūpaṃ   rūpassa   aniccatā   yo  rūpassa  khayo
vayo   bhedo   paribhedo   aniccatā   antaradhānaṃ   idantaṃ  rūpaṃ  rūpassa
aniccatā.
     [538]   Katamantaṃ   rūpaṃ  kabaḷiṃkāro  āhāro  odano  kummāso
sattu   maccho   maṃsaṃ   khīraṃ   dadhi   sappi   navanītaṃ   telaṃ   madhu  phāṇitaṃ
yaṃ    vā    panaññampi    atthi   rūpaṃ   yamhi   yamhi   janapade   tesaṃ
Tesaṃ    sattānaṃ   mukhāsiyaṃ   dantavikhādanaṃ   galajjhoharaṇīyaṃ   kucchivitthambhanaṃ
yāya ojāya sattā yāpenti idantaṃ rūpaṃ kabaḷiṃkāro āhāro.
                    Idantaṃ rūpaṃ upādā.
                     Upādābhājanīyaṃ.
                  Rūpakaṇḍe paṭhamabhāṇavāraṃ 1-.



             The Pali Tipitaka in Roman Character Volume 34 page 195-215. https://84000.org/tipitaka/read/roman_read.php?B=34&A=3925              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=3925              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=515&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=515              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9084              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9084              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]