![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[4] Āsavā dhammā noāsavā dhammā sāsavā dhammā anāsavā dhammā āsavasampayuttā dhammā āsavavippayuttā dhammā āsavāceva dhammā sāsavāca sāsavāceva dhammā nocaāsavā āsavāceva dhammā āsavasampayuttāca āsavasampayuttāceva dhammā nocaāsavā āsavavippayuttā kho pana dhammā sāsavāpi anāsavāpi. Āsavagocchakaṃ.The Pali Tipitaka in Roman Character Volume 34 page 3. https://84000.org/tipitaka/read/roman_read.php?B=34&A=43 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=43 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=4&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=4 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=4 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]