![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[6] Ganthā dhammā noganthā dhammā ganthaniyā dhammā aganthaniyā dhammā ganthasampayuttā dhammā ganthavippayuttā dhammā ganthāceva dhammā ganthaniyāca ganthaniyāceva dhammā nocaganthā ganthāceva Dhammā ganthasampayuttāca ganthasampayuttāceva dhammā nocaganthā ganthavippayuttā kho pana dhammā ganthaniyāpi aganthaniyāpi. Ganthagocchakaṃ.The Pali Tipitaka in Roman Character Volume 34 page 3-4. https://84000.org/tipitaka/read/roman_read.php?B=34&A=56 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=56 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=6&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=6 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=6 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]