ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [719]  Katame  dhammā saññojanā dasa saññojanāni kāmarāgasaññojanaṃ
paṭighasaññojanaṃ      mānasaññojanaṃ     diṭṭhisaññojanaṃ     vicikicchāsaññojanaṃ
sīlabbataparāmāsasaññojanaṃ         bhavarāgasaññojanaṃ        issāsaññojanaṃ
macchariyasaññojanaṃ avijjāsaññojanaṃ.
     [720]  Tattha  katamaṃ  kāmarāgasaññojanaṃ  yo  kāmesu  kāmacchando
kāmarāgo   kāmanandī  kāmataṇhā  kāmasineho  kāmapariḷāho  kāmamucchā
kāmajjhosānaṃ idaṃ vuccati kāmarāgasaññojanaṃ.
     [721]    Tattha    katamaṃ   paṭighasaññojanaṃ   anatthaṃ   me   acarīti
āghāto   jāyati   anatthaṃ   me   caratīti   āghāto   jāyati   anatthaṃ
me   carissatīti   āghāto   jāyati   piyassa   me   manāpassa   anatthaṃ
acari   .pe.   anatthaṃ   carati   .pe.   anatthaṃ   carissatīti   āghāto
jāyati    appiyassa    me   amanāpassa   atthaṃ   acari   .pe.   atthaṃ
carati   .pe.   atthaṃ   carissatīti   āghāto   jāyati   aṭṭhāne   vā

--------------------------------------------------------------------------------------------- page285.

Pana āghāto jāyati yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa idaṃ vuccati paṭighasaññojanaṃ. [722] Tattha katamaṃ mānasaññojanaṃ seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa idaṃ vuccati mānasaññojanaṃ. [723] Tattha katamaṃ diṭṭhisaññojanaṃ sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho idaṃ vuccati diṭṭhisaññojanaṃ ṭhapetvā sīlabbataparāmāsasaññojanaṃ sabbāpi

--------------------------------------------------------------------------------------------- page286.

Micchādiṭṭhi diṭṭhisaññojanaṃ. [724] Tattha katamaṃ vicikicchāsaññojanaṃ satthari kaṅkhati vicikicchati dhamme kaṅkhati vicikicchati saṅghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati pubbante kaṅkhati vicikicchati aparante kaṅkhati vicikicchati pubbantāparante kaṅkhati vicikicchati idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho idaṃ vuccati vicikicchāsaññojanaṃ. [725] Tattha katamaṃ sīlabbataparāmāsasaññojanaṃ ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho idaṃ vuccati sīlabbataparāmāsasaññojanaṃ. [726] Tattha katamaṃ bhavarāgasaññojanaṃ yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ idaṃ vuccati bhavarāgasaññojanaṃ. [727] Tattha katamaṃ issāsaññojanaṃ yā paralābha sakkāragarukāra mānana vandana pūjanāsu issā issāyanā issāyitattaṃ usūyā

--------------------------------------------------------------------------------------------- page287.

Usūyanā usūyitattaṃ idaṃ vuccati issāsaññojanaṃ. [728] Tattha katamaṃ macchariyasaññojanaṃ pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa idaṃ vuccati macchariyasaññojanaṃ. [729] Tattha katamaṃ avijjāsaññojanaṃ dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā appaccavekkhaṇā appaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ idaṃ vuccati avijjāsaññojanaṃ. Ime dhammā saññojanā. [730] Katame dhammā nosaññojanā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nosaññojanā.

--------------------------------------------------------------------------------------------- page288.

[731] Katame dhammā saññojaniyā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā saññojaniyā . katame dhammā asaññojaniyā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā asaññojaniyā. [732] Katame dhammā saññojanasampayuttā tehi dhammehi ye dhammā sampayuttā vedanākkhandho .pe. viññāṇakkhandho ime dhammā saññojanasampayuttā . katame dhammā saññojanavippayuttā tehi dhammehi ye dhammā vippayuttā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā saññojanavippayuttā. [733] Katame dhammā saññojanācevasaññojaniyāca tāneva saññojanāni saññojanācevasaññojaniyāca . katame dhammā saññojaniyācevanocasaññojanā tehi dhammehi ye dhammā saññojaniyā te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā saññojaniyācevanocasaññojanā. [734] Katame dhammā saññojanācevasaññojanasampayuttāca kāmarāgasaññojanaṃ avijjāsaññojanena saññojanañceva- saññojanasampayuttañca avijjāsaññojanaṃ kāmarāgasaññojanena

--------------------------------------------------------------------------------------------- page289.

Saññojanañcevasaññojanasampayuttañca paṭighasaññojanaṃ avijjāsaññojanena saññojanañcevasaññojanasampayuttañca avijjāsaññojanaṃ paṭighasaññojanena saññojanañcevasaññojanasampayuttañca mānasaññojanaṃ avijjāsaññojanena saññojanañcevasaññojanasampayuttañca avijjāsaññojanaṃ mānasaññojanena saññojanañceva- saññojanasampayuttañca diṭṭhisaññojanaṃ avijjāsaññojanena saññojanañcevasaññojanasampayuttañca avijjāsaññojanaṃ diṭṭhisaññojanena saññojanañcevasaññojanasampayuttañca vicikicchāsaññojanaṃ {734.1} avijjāsaññojanena saññojanañcevasaññojana- sampayuttañca avijjāsaññojanaṃ vicikicchāsaññojanena saññojanañceva- saññojanasampayuttañca sīlabbataparāmāsasaññojanaṃ avijjāsaññojanena saññojanañcevasaññojanasampayuttañca avijjāsaññojanaṃ sīlabbataparāmāsasaññojanena saññojanañcevasaññojanasampayuttañca bhavarāgasaññojanaṃ avijjāsaññojanena saññojanañceva- saññojanasampayuttañca avijjāsaññojanaṃ bhavarāgasaññojanena saññojanañcevasaññojanasampayuttañca issāsaññojanaṃ avijjāsaññojanena saññojanañcevasaññojanasampayuttañca avijjāsaññojanaṃ issāsaññojanena saññojanañcevasaññojana- sampayuttañca macchariyasaññojanaṃ avijjāsaññojanena saññojanañceva- saññojanasampayuttañca avijjāsaññojanaṃ macchariyasaññojanena

--------------------------------------------------------------------------------------------- page290.

Saññojanañcevasaññojanasampayuttañca ime dhammā saññojanācevasaññojanasampayuttāca. {734.2} Katame dhammā saññojanasampayuttā- cevanocasaññojanā tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho .pe. viññāṇakkhandho ime dhammā saññojanasampayuttācevanocasaññojanā. [735] Katame dhammā saññojanavippayuttā saññojaniyā tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā saññojanavippayuttā saññojaniyā . katame dhammā saññojanavippayuttā asaññojaniyā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā saññojanavippayuttā asaññojaniyā. -------------


             The Pali Tipitaka in Roman Character Volume 34 page 284-290. https://84000.org/tipitaka/read/roman_read.php?B=34&A=5708&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=5708&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=719&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=719              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10696              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10696              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]