ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [791]  Katame  dhammā  kilesā  dasa  kilesavatthūni  lobho  doso
moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ.
     [792]   Tattha   katamo   lobho  yo  rāgo  sārāgo  anunayo
anurodho    nandī    nandīrāgo   cittassa   sārāgo   icchā   mucchā
ajjhosānaṃ   gedho   paligedho   saṅgo   paṅko  ejā  māyā  janikā
sañjananī   sibbinī   jālinī   saritā   visattikā   suttaṃ   visaṭā  āyūhanī
dutiyā   paṇidhi   bhavanetti   vanaṃ   vanatho   santhavo   sineho  apekkhā
paṭibandhu   āsā   āsiṃsanā   āsiṃsitattaṃ   rūpāsā  saddāsā  gandhāsā
rasāsā   phoṭṭhabbāsā   lābhāsā  dhanāsā  puttāsā  jīvitāsā  jappā
pajappā   abhijappā   jappā   jappanā  jappitattaṃ  loluppaṃ  loluppāyanā
loluppāyitattaṃ    puñcikatā    sādhukamyatā    adhammarāgo    visamalobho
nikanti     nikāmanā     patthanā    pihanā    sampatthanā    kāmataṇhā
bhavataṇhā      vibhavataṇhā     rūpataṇhā     arūpataṇhā     nirodhataṇhā
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā    ogho    yogo    gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ

--------------------------------------------------------------------------------------------- page311.

Chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ ayaṃ vuccati lobho. [793] Tattha katamo doso anatthaṃ me acarīti āghāto jāyati anatthaṃ me caratīti āghāto jāyati anatthaṃ me carissatīti āghāto jāyati piyassa me manāpassa anatthaṃ acari .pe. Anatthaṃ carati .pe. anatthaṃ carissatīti āghāto jāyati appiyassa me amanāpassa atthaṃ acari .pe. atthaṃ carati .pe. atthaṃ carissatīti āghāto jāyati aṭṭhāne vā pana āghāto jāyati yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ vuccati doso. [794] Tattha katamo moho dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ

--------------------------------------------------------------------------------------------- page312.

Evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā appaccavekkhaṇā appaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati moho. [795] Tattha katamo māno seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno. [796] Tattha katamā diṭṭhi sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho ayaṃ vuccati diṭṭhi . Sabbāpi micchādiṭṭhi diṭṭhi.

--------------------------------------------------------------------------------------------- page313.

[797] Tattha katamā vicikicchā satthari kaṅkhati vicikicchati dhamme kaṅkhati vicikicchati saṅghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati pubbante kaṅkhati vicikicchati aparante kaṅkhati vicikicchati pubbantāparante kaṅkhati vicikicchati idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho ayaṃ vuccati vicikicchā. [798] Tattha katamaṃ thīnaṃ yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa idaṃ vuccati thīnaṃ. [799] Tattha katamaṃ uddhaccaṃ yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa idaṃ vuccati uddhaccaṃ. [800] Tattha katamaṃ ahirikaṃ yaṃ na hiriyati hiriyitabbena na hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati ahirikaṃ. [801] Tattha katamaṃ anottappaṃ yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati anottappaṃ. Ime dhammā kilesā.

--------------------------------------------------------------------------------------------- page314.

[802] Katame dhammā nokilesā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nokilesā. [803] Katame dhammā saṅkilesikā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā saṅkilesikā . katame dhammā asaṅkilesikā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā asaṅkilesikā. [804] Katame dhammā saṅkiliṭṭhā tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā saṅkiliṭṭhā . katame dhammā asaṅkiliṭṭhā kusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā asaṅkiliṭṭhā. [805] Katame dhammā kilesasampayuttā tehi dhammehi ye dhammā sampayuttā vedanākkhandho .pe. viññāṇakkhandho ime dhammā kilesasampayuttā . katame dhammā kilesavippayuttā tehi dhammehi ye dhammā vippayuttā vedanākkhandho .pe. viññāṇakkhandho

--------------------------------------------------------------------------------------------- page315.

Sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā kilesavippayuttā. [806] Katame dhammā kilesācevasaṅkilesikāca teva kilesā kilesācevasaṅkilesikāca . katame dhammā saṅkilesikācevanocakilesā tehi dhammehi ye dhammā saṅkilesikā te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā saṅkilesikācevanocakilesā. [807] Katame dhammā kilesācevasaṅkiliṭṭhāca teva kilesā kilesācevasaṅkiliṭṭhāca . katame dhammā saṅkiliṭṭhācevanocakilesā tehi dhammehi ye dhammā saṅkiliṭṭhā te dhamme ṭhapetvā vedanākkhandho .pe. Viññāṇakkhandho ime dhammā saṅkiliṭṭhācevanocakilesā. [808] Katame dhammā kilesācevakilesasampayuttāca lobho mohena kilesocevakilesasampayuttoca moho lobhena kilesoceva- kilesasampayuttoca doso mohena kilesocevakilesasampayuttoca moho dosena kilesocevakilesasampayuttoca māno mohena kilesocevakilesasampayuttoca moho mānena kilesocevakilesasampayuttoca diṭṭhi mohena kilesoceva- kilesasampayuttāca moho diṭṭhiyā kilesocevakilesasampayuttoca

--------------------------------------------------------------------------------------------- page316.

Vicikicchā mohena kilesocevakilesasampayuttāca moho vicikicchāya kilesocevakilesasampayuttoca thīnaṃ mohena kilesoceva- kilesasampayuttañca moho thīnena kilesocevakilesasampayuttoca uddhaccaṃ mohena kilesocevakilesasampayuttañca moho uddhaccena kilesocevakilesasampayuttoca ahirikaṃ mohena kilesocevakilesasampayuttañca moho ahirikena kilesoceva- kilesasampayuttoca anottappaṃ mohena kilesocevakilesasampayuttañca moho anottappena kilesocevakilesasampayutto ca {808.1} lobho uddhaccena kilesocevakilesasampayuttoca uddhaccaṃ lobhena kilesocevakilesasampayuttañca doso uddhaccena kilesoceva- kilesasampayuttoca uddhaccaṃ dosena kilesocevakilesasampayuttañca moho uddhaccena kilesocevakilesasampayuttoca uddhaccaṃ mohena kilesocevakilesasampayuttañca māno uddhaccena kilesocevakilesa- sampayuttoca uddhaccaṃ mānena kilesocevakilesasampayuttañca diṭṭhi uddhaccena kilesocevakilesasampayuttāca uddhaccaṃ diṭṭhiyā kilesoceva- kilesasampayuttañca vicikicchā uddhaccena kilesocevakilesasampayuttāca uddhaccaṃ vicikicchāya kilesocevakilesasampayuttañca thīnaṃ uddhaccena kilesocevakilesasampayuttañca uddhaccaṃ thīnena kilesocevakilesasampayuttañca ahirikaṃ uddhaccena kilesocevakilesasampayuttañca uddhaccaṃ

--------------------------------------------------------------------------------------------- page317.

Ahirikena kilesocevakilesasampayuttañca anottappaṃ uddhaccena kilesocevakilesasampayuttañca uddhaccaṃ anottappena kileso- cevakilesasampayuttañca {808.2} lobho ahirikena kilesocevakilesasampayuttoca ahirikaṃ lobhena kilesocevakilesasampayuttañca doso ahirikena kilesoceva- kilesasampayuttoca ahirikaṃ dosena kilesocevakilesasampayuttañca moho ahirikena kilesocevakilesasampayuttoca ahirikaṃ mohena kilesoceva- kilesasampayuttañca māno ahirikena kilesocevakilesasampayuttoca ahirikaṃ mānena kilesocevakilesasampayuttañca diṭṭhi ahirikena {808.3} kilesocevakilesasampayuttāca ahirikaṃ diṭṭhiyā kilesoceva- kilesasampayuttañca vicikicchā ahirikena kilesocevakilesasampayuttāca ahirikaṃ vicikicchāya kilesocevakilesasampayuttañca thīnaṃ ahirikena kileso- cevakilesasampayuttañca ahirikaṃ thīnena kilesocevakilesa- sampayuttañca uddhaccaṃ ahirikena kilesocevakilesasampayuttañca ahirikaṃ uddhaccena kilesocevakilesasampayuttañca anottappaṃ ahirikena kilesocevakilesasampayuttañca ahirikaṃ anottappena kilesocevakilesasampayuttañca {808.4} lobho anottappena kilesocevakilesasampayuttoca anottappaṃ lobhena kilesocevakilesasampayuttañca doso anottappena kilesocevakilesasampayuttoca anottappaṃ dosena kilesocevakilesasampayuttañca moho

--------------------------------------------------------------------------------------------- page318.

Anottappena kilesocevakilesasampayuttoca anottappaṃ mohena kilesocevakilesasampayuttañca māno anottappena kileso- cevakilesasampayuttoca anottappaṃ mānena kilesoceva- kilesasampayuttañca diṭṭhi anottappena kilesocevakilesasampayuttāca anottappaṃ diṭṭhiyā kilesocevakilesasampayuttañca vicikicchā anottappena kilesocevakilesasampayuttāca anottappaṃ vicikicchāya kilesocevakilesasampayuttañca thīnaṃ anottappena kilesocevakilesasampayuttañca anottappaṃ thīnena kilesoceva- kilesasampayuttañca uddhaccaṃ anottappena kilesocevakilesasampayuttañca anottappaṃ uddhaccena kilesocevakilesasampayuttañca ahirikaṃ anottappena kilesocevakilesasampayuttañca anottappaṃ ahirikena kilesocevakilesasampayuttañca ime dhammā kilesā- cevakilesasampayuttāca . katame dhammā kilesasampayuttāceva- nocakilesā tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho .pe. viññāṇakkhandho ime dhammā kilesasampayuttācevanocakilesā. [809] Katame dhammā kilesavippayuttā saṅkilesikā tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā kilesavippayuttā saṅkilesikā . katame dhammā kilesavippayuttā

--------------------------------------------------------------------------------------------- page319.

Asaṅkilesikā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā kilesavippayuttā asaṅkilesikā. -----------


             The Pali Tipitaka in Roman Character Volume 34 page 310-319. https://84000.org/tipitaka/read/roman_read.php?B=34&A=6220&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=6220&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=791&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=791              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11044              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11044              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]