![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[99] Tasmiṃ kho pana samaye dhammā honti khandhā honti āyatanāni honti dhātuyo honti āhārā honti indriyāni honti jhānaṃ hoti maggo hoti balāni honti hetū honti phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vedanākkhandho hoti saññākkhandho hoti saṅkhārakkhandho hoti viññāṇakkhandho hoti manāyatanaṃ hoti manindriyaṃ hoti manoviññāṇadhātu hoti dhammāyatanaṃ hoti dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [100] Katame tasmiṃ samaye dhammā honti vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime tasmiṃ samaye dhammā honti. [101] Katame tasmiṃ samaye khandhā honti vedanākkhandho Saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime tasmiṃ samaye khandhā honti. [102] Katamāni tasmiṃ samaye āyatanāni honti manāyatanaṃ dhammāyatanaṃ imāni tasmiṃ samaye āyatanāni honti. [103] Katamā tasmiṃ samaye dhātuyo honti manoviññāṇadhātu dhammadhātu imā tasmiṃ samaye dhātuyo honti. [104] Katame tasmiṃ samaye āhārā honti phassāhāro manosañcetanāhāro viññāṇāhāro ime tasmiṃ samaye āhārā honti. [105] Katamāni tasmiṃ samaye indriyāni honti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriyaṃ imāni tasmiṃ samaye indriyāni honti. [106] Katamaṃ tasmiṃ samaye jhānaṃ hoti vitakko vicāro pīti sukhaṃ cittassekaggatā idaṃ tasmiṃ samaye jhānaṃ hoti. [107] Katamo tasmiṃ samaye maggo hoti sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi ayaṃ tasmiṃ samaye maggo hoti. [108] Katamāni tasmiṃ samaye balāni honti saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ imāni tasmiṃ samaye balāni honti. [109] Katame tasmiṃ samaye hetū honti alobho adoso amoho ime tasmiṃ samaye hetū honti. [110] Katamo tasmiṃ samaye phasso hoti .pe. ayaṃ tasmiṃ samaye phasso hoti. [111] Katamā tasmiṃ samaye vedanā hoti .pe. ayaṃ tasmiṃ samaye vedanā hoti. [112] Katamā tasmiṃ samaye saññā hoti .pe. ayaṃ tasmiṃ samaye saññā hoti. [113] Katamā tasmiṃ samaye cetanā hoti .pe. ayaṃ tasmiṃ samaye cetanā hoti. [114] Katamaṃ tasmiṃ samaye cittaṃ hoti .pe. idaṃ tasmiṃ samaye cittaṃ hoti. [115] Katamo tasmiṃ samaye vedanākkhandho hoti .pe. ayaṃ tasmiṃ samaye vedanākkhandho hoti. [116] Katamo tasmiṃ samaye saññākkhandho hoti .pe. ayaṃ tasmiṃ samaye saññākkhandho hoti. [117] Katamo tasmiṃ samaye saṅkhārakkhandho hoti .pe. ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti. [118] Katamo tasmiṃ samaye viññāṇakkhandho hoti .pe. Ayaṃ tasmiṃ samaye viññāṇakkhandho hoti. [119] Katamaṃ tasmiṃ samaye manāyatanaṃ hoti .pe. idaṃ tasmiṃ samaye manāyatanaṃ hoti. [120] Katamaṃ tasmiṃ samaye manindriyaṃ hoti .pe. idaṃ tasmiṃ samaye manindriyaṃ hoti. [121] Katamā tasmiṃ samaye manoviññāṇadhātu hoti .pe. Ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti. [122] Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye dhammāyatanaṃ hoti. [123] Katamā tasmiṃ samaye dhammadhātu hoti vedanākkhandho saññākkhandho saṅkhārakkhandho ayaṃ tasmiṃ samaye dhammadhātu hoti. [124] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. Suññatavāro. Paṭhamaṃ cittaṃ.The Pali Tipitaka in Roman Character Volume 34 page 33-36. https://84000.org/tipitaka/read/roman_read.php?B=34&A=652 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=652 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=99&items=26 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=18 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=99 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5150 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5150 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]