ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

page340.

Atthuddhārakaṇḍaṃ [878] Katame dhammā kusalā catūsu bhūmīsu kusalaṃ ime dhammā kusalā . katame dhammā akusalā dvādasa akusalacittuppādā ime dhammā akusalā . katame dhammā abyākatā catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā abyākatā. [879] Katame dhammā sukhāyavedanāyasampayuttā kāmāvacarakusalato cattāro somanassasahagatā cittuppādā akusalato cattāro kāmāvacarakusalassa vipākato ca kiriyato ca pañca rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā kusalato ca vipākato ca etthuppannaṃ sukhaṃ vedanaṃ ṭhapetvā ime dhammā sukhāyavedanāyasampayuttā. {879.1} Katame dhammā dukkhāyavedanāyasampayuttā dve domanassasahagatā cittuppādā dukkhasahagataṃ kāyaviññāṇaṃ etthuppannaṃ dukkhaṃ vedanaṃ ṭhapetvā ime dhammā dukkhāyavedanāyasampayuttā . Katame dhammā adukkhamasukhāyavedanāyasampayuttā kāmāvacarakusalato cattāro upekkhāsahagatā cittuppādā akusalato cha kāmāvacarakusalassa vipākato dasa akusalassa vipākato cha kiriyato cha rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaraṃ

--------------------------------------------------------------------------------------------- page341.

Catutthaṃ jhānaṃ kusalato ca vipākato ca etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā ime dhammā adukkhamasukhāyavedanāyasampayuttā . Tisso ca vedanā rūpañca nibbānañca ime dhammā na vattabbā sukhāyavedanāyasampayuttātipi dukkhāyavedanāyasampayuttātipi adukkhamasukhāyavedanāyasampayuttātipi. [880] Katame dhammā vipākā catūsu bhūmīsu vipāko ime dhammā vipākā . katame dhammā vipākadhammadhammā catūsu bhūmīsu kusalaṃ akusalaṃ ime dhammā vipākadhammadhammā . katame dhammā nevavipākanavipākadhammadhammā tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nevavipākanavipākadhammadhammā. [881] Katame dhammā upādinnupādāniyā tīsu bhūmīsu vipāko yañca rūpaṃ kammassa katattā ime dhammā upādinnupādāniyā . Katame dhammā anupādinnupādāniyā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu kiriyābyākataṃ yañca rūpaṃ na kammassa katattā ime dhammā anupādinnupādāniyā . katame dhammā anupādinnānupādāniyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā anupādinnānupādāniyā. [882] Katame dhammā saṅkiliṭṭhasaṅkilesikā dvādasa akusalacittuppādā ime dhammā saṅkiliṭṭhasaṅkilesikā . Katame dhammā asaṅkiliṭṭhasaṅkilesikā tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko

--------------------------------------------------------------------------------------------- page342.

Tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā asaṅkiliṭṭhasaṅkilesikā. Katame dhammā asaṅkiliṭṭhāsaṅkilesikā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā asaṅkiliṭṭhāsaṅkilesikā. [883] Katame dhammā savitakkasavicārā kāmāvacarakusalaṃ akusalaṃ kāmāvacarakusalassa vipākato ekādasa cittuppādā akusalassa vipākato dve kiriyato ekādasa rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca etthuppanne vitakkavicāre ṭhapetvā ime dhammā savitakkasavicārā . Katame dhammā avitakkavicāramattā rūpāvacarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca lokuttarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca etthuppannaṃ vicāraṃ ṭhapetvā ime dhammā avitakkavicāramattā . katame dhammā avitakkāvicārā dve pañcaviññāṇāni rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikatikajjhānā kusalato ca vipākato ca pañcakanaye dutiye jhāne uppanno ca vicāro rūpañca nibbānañca ime dhammā avitakkāvicārā . vitakkasahajāto vicāro na vattabbo savitakkasavicārotipi avitakkavicāramattotipi avitakkāvicārotipi.

--------------------------------------------------------------------------------------------- page343.

[884] Katame dhammā pītisahagatā kāmāvacarakusalato cattāro somanassasahagatā cittuppādā akusalato cattāro kāmāvacarakusalassa vipākato pañca kiriyato pañca rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca lokuttaradukatikajjhānā kusalato ca vipākato ca etthuppannaṃ pītiṃ ṭhapetvā ime dhammā pītisahagatā. {884.1} Katame dhammā sukhasahagatā kāmāvacarakusalato cattāro somanassasahagatā cittuppādā akusalato cattāro kāmāvacarakusalassa vipākato cha kiriyato pañca rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā kusalato ca vipākato ca etthuppannaṃ sukhaṃ ṭhapetvā ime dhammā sukhasahagatā. {884.2} Katame dhammā upekkhāsahagatā kāmāvacarakusalato cattāro upekkhāsahagatā cittuppādā akusalato cha kāmāvacarakusalassa vipākato dasa akusalassa vipākato cha kiriyato cha rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca etthuppannaṃ upekkhaṃ ṭhapetvā ime dhammā upekkhāsahagatā. {884.3} Pīti napītisahagatā sukhasahagatā naupekkhāsahagatā sukhaṃ nasukhasahagataṃ siyā pītisahagataṃ naupekkhāsahagataṃ siyā na vattabbaṃ pītisahagatanti . dve domanassasahagatā cittuppādā dukkhasahagataṃ kāyaviññāṇaṃ yā ca vedanā

--------------------------------------------------------------------------------------------- page344.

Upekkhā rūpañca nibbānañca ime dhammā na vattabbā pītisahagatātipi sukhasahagatātipi upekkhāsahagatātipi. [885] Katame dhammā dassanenapahātabbā cattāro diṭṭhigatasampayuttā cittuppādā vicikicchāsahagato cittuppādo ime dhammā dassanenapahātabbā . katame dhammā bhāvanāyapahātabbā uddhaccasahagato cittuppādo ime dhammā bhāvanāyapahātabbā . Cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā dve domanassasahagatā cittuppādā ime dhammā siyā dassanenapahātabbā siyā bhāvanāyapahātabbā . katame dhammā nevadassanena- nabhāvanāyapahātabbā catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nevadassanenanabhāvanāyapahātabbā. [886] Katame dhammā dassanenapahātabbahetukā cattāro diṭṭhigatasampayuttā cittuppādā vicikicchāsahagato cittuppādo etthuppannaṃ mohaṃ ṭhapetvā ime dhammā dassanenapahātabbahetukā . Katame dhammā bhāvanāyapahātabbahetukā uddhaccasahagato cittuppādo etthuppannaṃ mohaṃ ṭhapetvā ime dhammā bhāvanāyapahātabbahetukā . Cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā dve domanassasahagatā cittuppādā ime dhammā siyā dassanenapahātabbahetukā siyā bhāvanāyapahātabbahetukā . katame dhammā

--------------------------------------------------------------------------------------------- page345.

Nevadassanenanabhāvanāyapahātabbahetukā vicikicchāsahagato moho uddhaccasahagato moho catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nevadassanena- nabhāvanāyapahātabbahetukā. [887] Katame dhammā ācayagāmino tīsu bhūmīsu kusalaṃ akusalaṃ ime dhammā ācayagāmino . katame dhammā apacayagāmino cattāro maggā apariyāpannā ime dhammā apacayagāmino . katame dhammā nevācayagāminonāpacayagāmino catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nevācayagāminonāpacayagāmino. [888] Katame dhammā sekkhā cattāro maggā apariyāpannā heṭṭhimāni ca tīṇi sāmaññaphalāni ime dhammā sekkhā . katame dhammā asekkhā uparimaṃ arahattaphalaṃ ime dhammā asekkhā . Katame dhammā nevasekkhānāsekkhā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nevasekkhānāsekkhā. [889] Katame dhammā parittā kāmāvacarakusalaṃ akusalaṃ sabbo kāmāvacarassa vipāko kāmāvacarakiriyābyākataṃ sabbañca rūpaṃ ime dhammā parittā . katame dhammā mahaggatā rūpāvacarā arūpāvacarā kusalābyākatā ime dhammā mahaggatā . katame dhammā appamāṇā

--------------------------------------------------------------------------------------------- page346.

Cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā appamāṇā. [890] Katame dhammā parittārammaṇā sabbo kāmāvacarassa vipāko kiriyā manodhātu kiriyāhetukā manoviññāṇadhātu somanassasahagatā ime dhammā parittārammaṇā . katame dhammā mahaggatārammaṇā viññānañcāyatanaṃ nevasaññānāsaññāyatanaṃ ime dhammā mahaggatārammaṇā . katame dhammā appamāṇārammaṇā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni ime dhammā appamāṇārammaṇā . kāmāvacarakusalato cattāro ñāṇavippayuttā cittuppādā kiriyato cattāro ñāṇavippayuttā cittuppādā sabbaṃ akusalaṃ ime dhammā siyā parittārammaṇā siyā mahaggatārammaṇā na appamāṇārammaṇā siyā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi. {890.1} Kāmāvacarakusalato cattāro ñāṇasampayuttā cittuppādā kiriyato cattāro ñāṇasampayuttā cittuppādā rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca kiriyāhetukā manoviññāṇadhātu upekkhāsahagatā ime dhammā siyā parittārammaṇā siyā mahaggatārammaṇā siyā appamāṇārammaṇā siyā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi appamāṇārammaṇātipi . rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca catutthassa jhānassa vipāko ākāsānañcāyatanaṃ

--------------------------------------------------------------------------------------------- page347.

Ākiñcaññāyatanaṃ ime dhammā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi appamāṇārammaṇātipi . rūpañca nibbānañca anārammaṇā. [891] Katame dhammā hīnā dvādasa akusalacittuppādā ime dhammā hīnā . katame dhammā majjhimā tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā majjhimā . katame dhammā paṇītā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā paṇītā. [892] Katame dhammā micchattaniyatā cattāro diṭṭhigatasampayuttā cittuppādā dve domanassasahagatā cittuppādā ime dhammā siyā micchattaniyatā siyā aniyatā . Katame dhammā sammattaniyatā cattāro maggā apariyāpannā ime dhammā sammattaniyatā . Katame dhammā aniyatā cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo tīsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā aniyatā. [893] Katame dhammā maggārammaṇā kāmāvacarakusalato cattāro ñāṇasampayuttā cittuppādā kiriyato cattāro ñāṇasampayuttā cittuppādā ime dhammā siyā maggārammaṇā na maggahetukā siyā maggādhipatino siyā na vattabbā maggārammaṇātipi maggādhipatinotipi.

--------------------------------------------------------------------------------------------- page348.

Cattāro ariyamaggā na maggārammaṇā maggahetukā siyā maggādhipatino siyā na vattabbā maggādhipatinoti . rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca kiriyāhetukā manoviññāṇadhātu upekkhāsahagatā ime dhammā siyā maggārammaṇā na maggahetukā na maggādhipatino siyā na vattabbā maggārammaṇāti. Kāmāvacarakusalato cattāro ñāṇavippayuttā cittuppādā sabbaṃ akusalaṃ sabbo kāmāvacarassa vipāko kiriyato cha cittuppādā rūpāvacara- tikacatukkajjhānā kusalato ca vipākato ca kiriyato ca catutthassa jhānassa vipāko cattāro āruppā kusalato ca vipākato ca kiriyato ca cattāri ca sāmaññaphalāni ime dhammā na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi . rūpañca nibbānañca anārammaṇā. [894] Katame dhammā uppannā catūsu bhūmīsu vipāko yañca rūpaṃ kammassa katattā ime dhammā siyā uppannā siyā uppādino na vattabbā anuppannāti . catūsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu kiriyābyākataṃ yañca rūpaṃ na kammassa katattā ime dhammā siyā uppannā siyā anuppannā na vattabbā uppādinoti . Nibbānaṃ na vattabbaṃ uppannantipi anuppannantipi uppādītipi. [895] Nibbānaṃ ṭhapetvā sabbe dhammā siyā atītā siyā anāgatā siyā paccuppannā . nibbānaṃ na vattabbaṃ atītantipi

--------------------------------------------------------------------------------------------- page349.

Anāgatantipi paccuppannantipi. [896] Katame dhammā atītārammaṇā viññāṇañcāyatanaṃ nevasaññānāsaññāyatanaṃ ime dhammā atītārammaṇā . niyogā anāgatārammaṇā natthi . katame dhammā paccuppannārammaṇā dve pañcaviññāṇāni tisso ca manodhātuyo ime dhammā paccuppannārammaṇā. Kāmāvacarakusalassa vipākato dasa cittuppādā akusalassa vipākato manoviññāṇadhātu upekkhāsahagatā kiriyāhetukā manoviññāṇadhātu somanassasahagatā ime dhammā siyā atītārammaṇā siyā anāgatārammaṇā siyā paccuppannārammaṇā. {896.1} Kāmāvacarakusalaṃ akusalaṃ kiriyato nava cittuppādā rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca ime dhammā siyā atītārammaṇā siyā anāgatārammaṇā siyā paccuppannārammaṇā siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi . rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca catutthassa jhānassa vipāko ākāsānañcāyatanaṃ ākiñcaññāyatanaṃ cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni ime dhammā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi . rūpañca nibbānañca anārammaṇā. [897] Anindriyabaddharūpañca nibbānañca ṭhapetvā sabbe dhammā siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā . anindriyabaddharūpañca

--------------------------------------------------------------------------------------------- page350.

Nibbānañca bahiddhā. [898] Katame dhammā ajjhattārammaṇā viññāṇañcāyatanaṃ nevasaññānāsaññāyatanaṃ ime dhammā ajjhattārammaṇā . katame dhammā bahiddhārammaṇā rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca catutthassa jhānassa vipāko ākāsānañcāyatanaṃ cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni ime dhammā bahiddhārammaṇā . rūpaṃ ṭhapetvā sabbeva kāmāvacarā kusalākusalābyākatā dhammā rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca ime dhammā siyā ajjhattārammaṇā siyā bahiddhārammaṇā siyā ajjhattabahiddhārammaṇā ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipi bahiddhārammaṇantipi ajjhattabahiddhārammaṇantipi. Rūpañca nibbānañca anārammaṇā. [899] Katame dhammā sanidassanasappaṭighā rūpāyatanaṃ ime dhammā sanidassanasappaṭighā . katame dhammā anidassanasappaṭighā cakkhāyatanaṃ .pe. phoṭṭhabbāyatanaṃ ime dhammā anidassanasappaṭighā . katame dhammā anidassanāppaṭighā catūsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ nibbānañca ime dhammā anidassanāppaṭighā. Tikaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 34 page 340-350. https://84000.org/tipitaka/read/roman_read.php?B=34&A=6800&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=6800&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=878&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=878              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11578              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11578              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]