ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [900]   Katame  dhammā  hetū  tayo  kusalahetū  tayo  akusalahetū
tayo   abyākatahetū   alobho   kusalahetu   adoso   kusalahetu   catūsu
bhūmīsu    kusalesu    uppajjanti   amoho   kusalahetu   kāmāvacarakusalato
cattāro   ñāṇavippayutte   cittuppāde  ṭhapetvā  catūsu  bhūmīsu  kusalesu
uppajjati    lobho    aṭṭhasu   lobhasahagatesu   cittuppādesu   uppajjati
doso    dvīsu    domanassasahagatesu   cittuppādesu   uppajjati   moho
sabbākusalesu    uppajjati   alobho   vipākahetu   adoso   vipākahetu
kāmāvacarassa   vipākato   ahetuke  cittuppāde  ṭhapetvā  catūsu  bhūmīsu
vipākesu   uppajjanti   amoho   vipākahetu   kāmāvacarassa   vipākato
ahetuke   cittuppāde  ṭhapetvā  cattāro  ñāṇavippayutte  cittuppāde
ṭhapetvā    catūsu    bhūmīsu   vipākesu   uppajjati   alobho   kiriyahetu
adoso   kiriyahetu   kāmāvacarakiriyato  ahetuke  cittuppāde  ṭhapetvā
tīsu   bhūmīsu   kiriyesu   uppajjanti  amoho  kiriyahetu  kāmāvacarakiriyato
ahetuke   cittuppāde  ṭhapetvā  cattāro  ñāṇavippayutte  cittuppāde
ṭhapetvā   tīsu   bhūmīsu   kiriyesu   uppajjati   ime   dhammā  hetū .
Katame   dhammā   nahetū   ṭhapetvā   hetū   catūsu  bhūmīsu  kusalaṃ  akusalaṃ
catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  rūpañca  nibbānañca
ime dhammā nahetū.
     [901]   Katame   dhammā  sahetukā  vicikicchāsahagataṃ  uddhaccasahagataṃ
mohaṃ     ṭhapetvā     avasesaṃ     akusalaṃ     catūsu    bhūmīsu    kusalaṃ
Kāmāvacarassa    vipākato    ahetuke   cittuppāde   ṭhapetvā   catūsu
bhūmīsu   vipāko   kāmāvacarakiriyato   ahetuke   cittuppāde   ṭhapetvā
tīsu    bhūmīsu    kiriyābyākataṃ   ime   dhammā   sahetukā   .   katame
dhammā    ahetukā   vicikicchāsahagato   moho   uddhaccasahagato   moho
dve     pañcaviññāṇāni    tisso    ca    manodhātuyo    pañca    ca
ahetukā    manoviññāṇadhātuyo    rūpañca    nibbānañca   ime   dhammā
ahetukā.
     [902]     Katame    dhammā    hetusampayuttā    vicikicchāsahagataṃ
uddhaccasahagataṃ   mohaṃ   ṭhapetvā   avasesaṃ   akusalaṃ   catūsu  bhūmīsu  kusalaṃ
kāmāvacarassa   vipākato   ahetuke  cittuppāde  ṭhapetvā  catūsu  bhūmīsu
vipāko    kāmāvacarakiriyato   ahetuke   cittuppāde   ṭhapetvā   tīsu
bhūmīsu   kiriyābyākataṃ   ime   dhammā  hetusampayuttā  .  katame  dhammā
hetuvippayuttā    vicikicchāsahagato    moho    uddhaccasahagato    moho
dve   pañcaviññāṇāni   tisso   ca   manodhātuyo   pañca  ca  ahetukā
manoviññāṇadhātuyo rūpañca nibbānañca ime dhammā hetuvippayuttā.
     [903]   Katame   dhammā   hetūcevasahetukāca  yattha  dve  tayo
hetū    ekato   uppajjanti   ime   dhammā   hetūcevasahetukāca  .
Katame    dhammā    sahetukācevanacahetū   catūsu   bhūmīsu   kusalaṃ   akusalaṃ
kāmāvacarassa    vipākato    ahetuke   cittuppāde   ṭhapetvā   catūsu
Bhūmīsu   vipāko   kāmāvacarakiriyato   ahetuke   cittuppāde   ṭhapetvā
tīsu    bhūmīsu    kiriyābyākataṃ   etthuppanne   hetū   ṭhapetvā   ime
dhammā    sahetukācevanacahetū   .   ahetukā   dhammā   na   vattabbā
hetūcevasahetukācātipi sahetukācevanacahetūtipi.
     [904]   Katame   dhammā   hetūcevahetusampayuttāca   yattha  dve
tayo  hetū  ekato  uppajjanti  ime  dhammā hetūcevahetusampayuttāca.
Katame         dhammā         hetusampayuttācevanacahetū        catūsu
bhūmīsu   kusalaṃ   akusalaṃ   kāmāvacarassa   vipākato  ahetuke  cittuppāde
ṭhapetvā    catūsu    bhūmīsu    vipāko    kāmāvacarakiriyato    ahetuke
cittuppāde    ṭhapetvā    tīsu    bhūmīsu   kiriyābyākataṃ   etthuppanne
hetū  ṭhapetvā  ime  dhammā  hetusampayuttācevanacahetū. Hetuvippayuttā
dhammā        na        vattabbā        hetūcevahetusampayuttācātipi
hetusampayuttācevanacahetūtipi.
     [905]   Katame   dhammā   nahetū   sahetukā  catūsu  bhūmīsu  kusalaṃ
akusalaṃ    kāmāvacarassa   vipākato   ahetuke   cittuppāde   ṭhapetvā
catūsu    bhūmīsu    vipāko    kāmāvacarakiriyato   ahetuke   cittuppāde
ṭhapetvā   tīsu   bhūmīsu   kiriyābyākataṃ   etthuppanne   hetū  ṭhapetvā
ime  dhammā  nahetū  sahetukā  .  katame  dhammā  nahetū ahetukā dve
pañcaviññāṇāni    tisso    ca    manodhātuyo    pañca   ca   ahetukā
manoviññāṇadhātuyo   rūpañca  nibbānañca  ime  dhammā  nahetūahetukā .
Hetū    dhammā    na    vattabbā    nahetū   sahetukātipi   na   hetū
ahetukātipi.
                               -------------



             The Pali Tipitaka in Roman Character Volume 34 page 351-354. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7021              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7021              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=900&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=900              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11965              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11965              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]