![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[906] Katame dhammā sappaccayā catūsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā sappaccayā . katame dhammā appaccayā nibbānaṃ ime dhammā appaccayā. [907] Katame dhammā saṅkhatā catūsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā saṅkhatā . katame dhammā asaṅkhatā nibbānaṃ ime dhammā asaṅkhatā. [908] Katame dhammā sanidassanā rūpāyatanaṃ ime dhammā sanidassanā . katame dhammā anidassanā cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ catūsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ nibbānañca ime dhammā anidassanā. [909] Katame dhammā sappaṭighā cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ ime dhammā sappaṭighā . katame dhammā appaṭighā catūsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ--------------------------------------------------------------------------------------------- page355.
Nibbānañca ime dhammā appaṭighā. [910] Katame dhammā rūpino cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ ime dhammā rūpino . katame dhammā arūpino catūsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ nibbānañca ime dhammā arūpino. [911] Katame dhammā lokiyā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā lokiyā . katame dhammā lokuttarā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā lokuttarā. [912] Sabbeva dhammā kenaciviññeyyā kenacinaviññeyyā. ----------------The Pali Tipitaka in Roman Character Volume 34 page 354-355. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7083&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7083&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=906&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=68 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=906 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]