![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[913] Katame dhammā āsavā cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjati bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati diṭṭhāsavo catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati avijjāsavo sabbākusalesu uppajjati ime dhammā āsavā . katame dhammā noāsavā ṭhapetvā āsave avasesaṃ akusalaṃ catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca Ime dhammā noāsavā. [914] Katame dhammā sāsavā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā sāsavā . katame dhammā anāsavā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā anāsavā. [915] Katame dhammā āsavasampayuttā dve domanassasahagatā cittuppādā etthuppannaṃ mohaṃ ṭhapetvā vicikicchāsahagataṃ mohaṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ ime dhammā āsavasampayuttā. Katame dhammā āsavavippayuttā dvīsu domanassasahagatesu cittuppādesu uppanno moho vicikicchāsahagato moho uddhaccasahagato moho catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā āsavavippayuttā. [916] Katame dhammā āsavācevasāsavāca teva āsavā āsavācevasāsavāca . katame dhammā sāsavācevanocaāsavā ṭhapetvā āsave avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā sāsavācevanocaāsavā . anāsavā dhammā na vattabbā āsavā- cevasāsavācātipi sāsavācevanocaāsavātipi. [917] Katame dhammā āsavācevaāsavasampayuttāca yattha dve tayo āsavā ekato uppajjanti ime dhammā āsavā- cevaāsavasampayuttāca . katame dhammā āsavasampayuttāceva- nocaāsavā ṭhapetvā āsave avasesaṃ akusalaṃ ime dhammā āsavasampayuttācevanocaāsavā . āsavavippayuttā dhammā na vattabbā āsavācevaāsavasampayuttācātipi āsavasampayuttāceva- nocaāsavātipi. [918] Katame dhammā āsavavippayuttā sāsavā dvīsu domanassa- sahagatesu cittuppādesu uppanno moho vicikicchāsahagato moho uddhaccasahagato moho tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā āsavavippayuttā sāsavā . katame dhammā āsavavippayuttā anāsavā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā āsavavippayuttā anāsavā . āsavasampayuttā dhammā na vattabbā āsavavippayuttā sāsavātipi āsavavippayuttā anāsavātipi. -------------The Pali Tipitaka in Roman Character Volume 34 page 355-357. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7112 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7112 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=913&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=69 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=913 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]