ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [913]   Katame   dhammā  āsavā  cattāro  āsavā  kāmāsavo
bhavāsavo   diṭṭhāsavo   avijjāsavo   kāmāsavo   aṭṭhasu  lobhasahagatesu
cittuppādesu   uppajjati   bhavāsavo   catūsu  diṭṭhigatavippayuttalobhasahagatesu
cittuppādesu     uppajjati    diṭṭhāsavo    catūsu    diṭṭhigatasampayuttesu
cittuppādesu        uppajjati        avijjāsavo       sabbākusalesu
uppajjati   ime   dhammā   āsavā   .   katame   dhammā   noāsavā
ṭhapetvā    āsave    avasesaṃ   akusalaṃ   catūsu   bhūmīsu   kusalaṃ   catūsu
bhūmīsu    vipāko    tīsu    bhūmīsu    kiriyābyākataṃ   rūpañca   nibbānañca

--------------------------------------------------------------------------------------------- page356.

Ime dhammā noāsavā. [914] Katame dhammā sāsavā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā sāsavā . katame dhammā anāsavā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā anāsavā. [915] Katame dhammā āsavasampayuttā dve domanassasahagatā cittuppādā etthuppannaṃ mohaṃ ṭhapetvā vicikicchāsahagataṃ mohaṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ ime dhammā āsavasampayuttā. Katame dhammā āsavavippayuttā dvīsu domanassasahagatesu cittuppādesu uppanno moho vicikicchāsahagato moho uddhaccasahagato moho catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā āsavavippayuttā. [916] Katame dhammā āsavācevasāsavāca teva āsavā āsavācevasāsavāca . katame dhammā sāsavācevanocaāsavā ṭhapetvā āsave avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā sāsavācevanocaāsavā . anāsavā dhammā na vattabbā āsavā- cevasāsavācātipi sāsavācevanocaāsavātipi.

--------------------------------------------------------------------------------------------- page357.

[917] Katame dhammā āsavācevaāsavasampayuttāca yattha dve tayo āsavā ekato uppajjanti ime dhammā āsavā- cevaāsavasampayuttāca . katame dhammā āsavasampayuttāceva- nocaāsavā ṭhapetvā āsave avasesaṃ akusalaṃ ime dhammā āsavasampayuttācevanocaāsavā . āsavavippayuttā dhammā na vattabbā āsavācevaāsavasampayuttācātipi āsavasampayuttāceva- nocaāsavātipi. [918] Katame dhammā āsavavippayuttā sāsavā dvīsu domanassa- sahagatesu cittuppādesu uppanno moho vicikicchāsahagato moho uddhaccasahagato moho tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā āsavavippayuttā sāsavā . katame dhammā āsavavippayuttā anāsavā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā āsavavippayuttā anāsavā . āsavasampayuttā dhammā na vattabbā āsavavippayuttā sāsavātipi āsavavippayuttā anāsavātipi. -------------


             The Pali Tipitaka in Roman Character Volume 34 page 355-357. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7112&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7112&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=913&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=913              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]