![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[919] Katame dhammā saññojanā dasa saññojanāni kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ sīlabbataparāmāsasaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ macchariyasaññojanaṃ avijjāsaññojanaṃ kāmarāgasaññojanaṃ--------------------------------------------------------------------------------------------- page358.
Aṭṭhasu lobhasahagatesu cittuppādesu uppajjati paṭighasaññojanaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati mānasaññojanaṃ catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati diṭṭhisaññojanaṃ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati vicikicchāsaññojanaṃ vicikicchāsahagatesu cittuppādesu uppajjati sīlabbataparāmāsasaññojanaṃ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati bhavarāgasaññojanaṃ catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati issāsaññojanañca macchariyasaññojanañca dvīsu domanassasahagatesu cittuppādesu uppajjanti avijjāsaññojanaṃ sabbākusalesu uppajjati ime dhammā saññojanā . katame dhammā nosaññojanā ṭhapetvā saññojane avasesaṃ akusalaṃ catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nosaññojanā. [920] Katame dhammā saññojaniyā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā saññojaniyā . katame dhammā asaññojaniyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā asaññojaniyā. [921] Katame dhammā saññojanasampayuttā uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ ime dhammā saññojanasampayuttā .--------------------------------------------------------------------------------------------- page359.
Katame dhammā saññojanavippayuttā uddhaccasahagato moho catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā saññojanavippayuttā. [922] Katame dhammā saññojanācevasaññojaniyāca tāneva saññojanāni saññojanācevasaññojaniyāca . katame dhammā saññojaniyācevanocasaññojanā ṭhapetvā saññojane avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā saññojaniyācevanocasaññojanā . Asaññojaniyā dhammā na vattabbā saññojanācevasaññojaniyācātipi saññojaniyācevanocasaññojanātipi. [923] Katame dhammā saññojanācevasaññojanasampayuttāca yattha dve tīṇi saññojanāni ekato uppajjanti ime dhammā saññojanācevasaññojanasampayuttāca . katame dhammā saññojanasampayuttācevanocasaññojanā ṭhapetvā saññojane avasesaṃ akusalaṃ ime dhammā saññojanasampayuttācevanocasaññojanā . Saññojanavippayuttā dhammā na vattabbā saññojanāceva- saññojanasampayuttācātipi saññojanasampayuttācevanocasaññojanātipi. [924] Katame dhammā saññojanavippayuttā saññojaniyā uddhaccasahagato moho tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko--------------------------------------------------------------------------------------------- page360.
Tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā saññojanavippayuttā saññojaniyā . katame dhammā saññojanavippayuttā asaññojaniyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā saññojanavippayuttā asaññojaniyā . Saññojanasampayuttā dhammā na vattabbā saññojanavippayuttā saññojaniyātipi saññojanavippayuttā asaññojaniyātipi. -------------The Pali Tipitaka in Roman Character Volume 34 page 357-360. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7156&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7156&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=919&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=70 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=919 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]