![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
.pe. katame dhamma nivarana cha nivaranani kamacchandanivaranam byapadanivaranam thinamiddhanivaranam uddhaccakukkuccanivaranam vicikicchanivaranam avijjanivaranam kamacchandanivaranam atthasu lobhasahagatesu Cittuppadesu uppajjati byapadanivaranam dvisu domanassasahagatesu cittuppadesu uppajjati thinamiddhanivaranam sasankharikesu akusalesu uppajjati uddhaccanivaranam uddhaccasahagatesu cittuppadesu uppajjati kukkuccanivaranam dvisu domanassasahagatesu cittuppadesu uppajjati vicikicchanivaranam vicikicchasahagatesu cittuppadesu uppajjati avijjanivaranam sabbakusalesu uppajjati ime dhamma nivarana . katame dhamma nonivarana thapetva nivarane avasesam akusalam catusu bhumisu kusalam catusu bhumisu vipako tisu bhumisu kiriyabyakatam rupanca nibbananca ime dhamma nonivarana. [932] Katame dhamma nivaraniya tisu bhumisu kusalam akusalam tisu bhumisu vipako tisu bhumisu kiriyabyakatam sabbanca rupam ime dhamma nivaraniya . katame dhamma anivaraniya cattaro magga apariyapanna cattari ca samannaphalani nibbananca ime dhamma anivaraniya. [933] Katame dhamma nivaranasampayutta dvadasa akusalacittuppada ime dhamma nivaranasampayutta . katame dhamma nivaranavippayutta catusu bhumisu kusalam catusu bhumisu vipako tisu bhumisu kiriyabyakatam rupanca nibbananca ime dhamma nivaranavippayutta. [934] Katame dhamma nivaranacevanivaraniyaca taneva Nivaranani nivaranacevanivaraniyaca . katame dhamma nivaraniya- cevanocanivarana thapetva nivarane avasesam akusalam tisu bhumisu kusalam tisu bhumisu vipako tisu bhumisu kiriyabyakatam sabbanca rupam ime dhamma nivaraniyacevanocanivarana . anivaraniya dhamma na vattabba nivaranacevanivaraniyacatipi nivaraniyacevanocanivaranatipi. [935] Katame dhamma nivaranacevanivaranasampayuttaca yattha dve tini nivaranani ekato uppajjanti ime dhamma nivaranaceva- nivaranasampayuttaca . katame dhamma nivaranasampayuttacevanocanivarana thapetva nivarane avasesam akusalam ime dhamma nivaranasampayuttacevanoca nivarana . nivaranavippayutta dhamma na vattabba nivaranacevanivaranasampayuttacatipi nivaranasampayutta- cevanocanivaranatipi. [936] Katame dhamma nivaranavippayutta nivaraniya tisu bhumisu kusalam tisu bhumisu vipako tisu bhumisu kiriyabyakatam sabbanca rupam ime dhamma nivaranavippayutta nivaraniya . katame dhamma nivaranavippayutta anivaraniya cattaro magga apariyapanna cattari ca samannaphalani nibbananca ime dhamma nivaranavippayutta anivaraniya . nivaranasampayutta dhamma na vattabba nivaranavippayutta nivaraniyatipi nivaranavippayutta anivaraniyatipi. ---------------The Pali Tipitaka in Roman Character Volume 34 page 362-364. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7256&modeTY=2 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7256&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=931&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=72 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=931 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]