![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[942] Katame dhammā sārammaṇā catūsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ ime dhammā sārammaṇā . katame dhammā anārammaṇā rūpañca nibbānañca Ime dhammā anārammaṇā. [943] Katame dhammā cittā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu ime dhammā cittā . katame dhammā nocittā vedanākkhandho saññākkhandho saṅkhārakkhandho rūpañca nibbānañca ime dhammā nocittā. [944] Katame dhammā cetasikā vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cetasikā . katame dhammā acetasikā cittañca rūpañca nibbānañca ime dhammā acetasikā. [945] Katame dhammā cittasampayuttā vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasampayuttā . katame dhammā cittavippayuttā rūpañca nibbānañca ime dhammā cittavippayuttā . Cittaṃ na vattabbaṃ cittena sampayuttantipi cittena vippayuttantipi. [946] Katame dhammā cittasaṃsaṭṭhā vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhā . katame dhammā cittavisaṃsaṭṭhā rūpañca nibbānañca ime dhammā cittavisaṃsaṭṭhā . Cittaṃ na vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi. [947] Katame dhammā cittasamuṭṭhānā vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ Gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro ime dhammā cittasamuṭṭhānā . Katame dhammā nocittasamuṭṭhānā cittañca avasesañca rūpaṃ nibbānañca ime dhammā nocittasamuṭṭhānā. [948] Katame dhammā cittasahabhuno vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti ime dhammā cittasahabhuno . Katame dhammā nocittasahabhuno cittañca avasesañca rūpaṃ nibbānañca ime dhammā nocittasahabhuno. [949] Katame dhammā cittānuparivattino vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti ime dhammā cittānuparivattino . katame dhammā nocittānuparivattino cittañca avasesañca rūpaṃ nibbānañca ime dhammā nocittānuparivattino. [950] Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānā . Katame dhammā nocittasaṃsaṭṭhasamuṭṭhānā cittañca rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānā. [951] Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno . Katame dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno cittañca Rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno. [952] Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino vedanākkhandho saññākkhandho saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Katame dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino cittañca rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino. [953] Katame dhammā ajjhattikā cakkhāyatanaṃ .pe. manāyatanaṃ ime dhammā ajjhattikā . katame dhammā bāhirā rūpāyatanaṃ .pe. Dhammāyatanaṃ ime dhammā bāhirā. [954] Katame dhammā upādā cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro ime dhammā upādā . katame dhammā noupādā catūsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ cattāro ca mahābhūtā nibbānañca ime dhammā noupādā. [955] Katame dhammā upādinnā tīsu bhūmīsu vipāko yañca rūpaṃ kammassa katattā ime dhammā upādinnā . katame dhammā anupādinnā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu kiriyābyākataṃ yañca rūpaṃ na kammassa katattā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā anupādinnā. ------------The Pali Tipitaka in Roman Character Volume 34 page 366-369. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7336 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7336 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=942&items=14 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=74 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=942 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]