![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[956] Katame dhammā upādānā cattāri upādānāni kāmupādānaṃ Diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ kāmupādānaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati diṭṭhupādānañca sīlabbatupādānañca attavādupādānañca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti ime dhammā upādānā . katame dhammā noupādānā ṭhapetvā upādāne avasesaṃ akusalaṃ catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā noupādānā. [957] Katame dhammā upādāniyā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā upādāniyā . katame dhammā anupādāniyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā anupādāniyā. [958] Katame dhammā upādānasampayuttā cattāro diṭṭhigatasampayuttalobhasahagatā cittuppādā cattāro diṭṭhigatavippayutta- lobhasahagatā cittuppādā etthuppannaṃ lobhaṃ ṭhapetvā ime dhammā upādānasampayuttā . katame dhammā upādānavippayuttā catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho dve domanassasahagatā cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime Dhammā upādānavippayuttā. [959] Katame dhammā upādānācevaupādāniyāca tāneva upādānāni upādānācevaupādāniyāca . katame dhammā upādāniyācevanocaupādānā ṭhapetvā upādāne avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā upādāniyā ceva no ca upādānā . Anupādāniyā dhammā na vattabbā upādānā ceva upādāniyā cātipi upādāniyā ceva no ca upādānātipi. [960] Katame dhammā upādānā ceva upādānasampayuttā ca yattha diṭṭhi ca lobho ca ekato uppajjanti ime dhammā upādānācevaupādāna- sampayuttāca . katame dhammā upādānasampayuttācevanocaupādānā aṭṭha lobhasahagatā cittuppādā etthuppanne upādāne ṭhapetvā ime dhammā upādānasampayuttācevanocaupādānā . Upādānavippayuttā dhammā na vattabbā upādānācevaupādāna- sampayuttācātipi upādānasampayuttācevanocaupādānātipi. [961] Katame dhammā upādānavippayuttā upādāniyā catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho dve domanassasahagatā cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā upādānavippayuttā Upādāniyā . katame dhammā upādānavippayuttā anupādāniyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā upādānavippayuttā anupādāniyā . Upādānasampayuttā dhammā na vattabbā upādānavippayuttā upādāniyātipi upādānavippayuttā anupādāniyātipi. -------------The Pali Tipitaka in Roman Character Volume 34 page 369-372. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7397 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7397 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=956&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=75 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=956 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]