ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [956]  Katame  dhammā  upādānā cattāri upādānāni kāmupādānaṃ

--------------------------------------------------------------------------------------------- page370.

Diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ kāmupādānaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati diṭṭhupādānañca sīlabbatupādānañca attavādupādānañca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti ime dhammā upādānā . katame dhammā noupādānā ṭhapetvā upādāne avasesaṃ akusalaṃ catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā noupādānā. [957] Katame dhammā upādāniyā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā upādāniyā . katame dhammā anupādāniyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā anupādāniyā. [958] Katame dhammā upādānasampayuttā cattāro diṭṭhigatasampayuttalobhasahagatā cittuppādā cattāro diṭṭhigatavippayutta- lobhasahagatā cittuppādā etthuppannaṃ lobhaṃ ṭhapetvā ime dhammā upādānasampayuttā . katame dhammā upādānavippayuttā catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho dve domanassasahagatā cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime

--------------------------------------------------------------------------------------------- page371.

Dhammā upādānavippayuttā. [959] Katame dhammā upādānācevaupādāniyāca tāneva upādānāni upādānācevaupādāniyāca . katame dhammā upādāniyācevanocaupādānā ṭhapetvā upādāne avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā upādāniyā ceva no ca upādānā . Anupādāniyā dhammā na vattabbā upādānā ceva upādāniyā cātipi upādāniyā ceva no ca upādānātipi. [960] Katame dhammā upādānā ceva upādānasampayuttā ca yattha diṭṭhi ca lobho ca ekato uppajjanti ime dhammā upādānācevaupādāna- sampayuttāca . katame dhammā upādānasampayuttācevanocaupādānā aṭṭha lobhasahagatā cittuppādā etthuppanne upādāne ṭhapetvā ime dhammā upādānasampayuttācevanocaupādānā . Upādānavippayuttā dhammā na vattabbā upādānācevaupādāna- sampayuttācātipi upādānasampayuttācevanocaupādānātipi. [961] Katame dhammā upādānavippayuttā upādāniyā catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho dve domanassasahagatā cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā upādānavippayuttā

--------------------------------------------------------------------------------------------- page372.

Upādāniyā . katame dhammā upādānavippayuttā anupādāniyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā upādānavippayuttā anupādāniyā . Upādānasampayuttā dhammā na vattabbā upādānavippayuttā upādāniyātipi upādānavippayuttā anupādāniyātipi. -------------


             The Pali Tipitaka in Roman Character Volume 34 page 369-372. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7397&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7397&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=956&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=956              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]