ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [962]  Katame  dhammā  kilesā  dasa  kilesavatthūni  lobho  doso
moho   māno   diṭṭhi   vicikicchā   thīnaṃ   uddhaccaṃ   ahirikaṃ  anottappaṃ
lobho   aṭṭhasu   lobhasahagatesu   cittuppādesu   uppajjati  doso  dvīsu
domanassasahagatesu    cittuppādesu    uppajjati    moho   sabbākusalesu
uppajjati    māno   catūsu   diṭṭhigatavippayuttalobhasahagatesu   cittuppādesu
uppajjati      diṭṭhi     catūsu     diṭṭhigatasampayuttesu     cittuppādesu
uppajjati    vicikicchā    vicikicchāsahagatesu    cittuppādesu    uppajjati
thīnaṃ    sasaṅkhārikesu    akusalesu    uppajjati    uddhaccañca   ahirikañca
anottappañca   sabbākusalesu   uppajjanti   ime   dhammā   kilesā .
Katame   dhammā   nokilesā   ṭhapetvā  kilese  avasesaṃ  akusalaṃ  catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nokilesā.
     [963]   Katame   dhammā   saṅkilesikā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
Ime   dhammā   saṅkilesikā  .  katame  dhammā  asaṅkilesikā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā asaṅkilesikā.
     [964]   Katame   dhammā   saṅkiliṭṭhā  dvādasa  akusalacittuppādā
ime   dhammā   saṅkiliṭṭhā   .   katame   dhammā   asaṅkiliṭṭhā   catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā asaṅkiliṭṭhā.
     [965]  Katame  dhammā  kilesasampayuttā  dvādasa akusalacittuppādā
ime   dhammā   kilesasampayuttā   .   katame   dhammā  kilesavippayuttā
catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko    tīsu    bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā kilesavippayuttā.
     [966]   Katame   dhammā  kilesācevasaṅkilesikāca  teva  kilesā
kilesācevasaṅkilesikāca   .   katame  dhammā  saṅkilesikācevanocakilesā
ṭhapetvā  kilese  avasesaṃ  akusalaṃ  tīsu  bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu
bhūmīsu  kiriyābyākataṃ  sabbañca rūpaṃ ime dhammā saṅkilesikācevanocakilesā.
Asaṅkilesikā    dhammā    na    vattabbā   kilesācevasaṅkilesikācātipi
saṅkilesikācevanocakilesātipi.
     [967]   Katame   dhammā   kilesācevasaṅkiliṭṭhāca  teva  kilesā
kilesācevasaṅkiliṭṭhāca   .   katame   dhammā   saṅkiliṭṭhācevanocakilesā
ṭhapetvā  kilese  avasesaṃ akusalaṃ ime dhammā saṅkiliṭṭhācevanocakilesā.
Asaṅkiliṭṭhā     dhammā    na    vattabbā    kilesācevasaṅkiliṭṭhācātipi
saṅkiliṭṭhācevanocakilesātipi.
     [968]    Katame    dhammā   kilesācevakilesasampayuttāca   yattha
dve   tayo   kilesā  ekato  uppajjanti  ime  dhammā  kilesāceva-
kilesasampayuttāca   .   katame   dhammā  kilesasampayuttācevanocakilesā
ṭhapetvā   kilese   avasesaṃ  akusalaṃ  ime  dhammā  kilesasampayuttaceva-
nocakilesā   .   kilesavippayuttā  dhammā  na  vattabbā  kilesāceva-
kilesasampayuttācātipi kilesasampayuttācevanocakilesātipi.
     [969]   Katame  dhammā  kilesavippayuttā  saṅkilesikā  tīsu  bhūmīsu
kusalaṃ    tīsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca
rūpaṃ   ime   dhammā   kilesavippayuttā   saṅkilesikā  .  katame  dhammā
kilesavippayuttā   asaṅkilesikā  cattāro  maggā  apariyāpannā  cattāri
ca    sāmaññaphalāni    nibbānañca    ime    dhammā    kilesavippayuttā
asaṅkilesikā  .  kilesasampayuttā  dhammā  na  vattabbā  kilesavippayuttā
saṅkilesikātipi kilesavippayuttā asaṅkilesikātipi.
                            --------------



             The Pali Tipitaka in Roman Character Volume 34 page 372-374. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7444              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7444              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=962&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=962              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]