![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[11] Sārammaṇā dhammā anārammaṇā dhammā cittā dhammā nocittā dhammā cetasikā dhammā acetasikā dhammā cittasampayuttā dhammā cittavippayuttā dhammā cittasaṃsaṭṭhā dhammā cittavisaṃsaṭṭhā dhammā cittasamuṭṭhānā dhammā nocittasamuṭṭhānā dhammā cittasahabhuno dhammā nocittasahabhuno dhammā cittānuparivattino dhammā nocittānuparivattino dhammā cittasaṃsaṭṭhasamuṭṭhānā dhammā nocittasaṃsaṭṭhasamuṭṭhānā dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā ajjhattikā dhammā bāhirā dhammā upādā dhammā noupādā dhammā upādinnā dhammā anupādinnā dhammā. Mahantaradukaṃ.The Pali Tipitaka in Roman Character Volume 34 page 5. https://84000.org/tipitaka/read/roman_read.php?B=34&A=87&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=87&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=11&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=11 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=11 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]