ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [139]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ  tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā 1-.
     [140]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ   sampasādanaṃ   cetaso
@Footnote: 1 ito paraṃ evarūpe peyyāle pariyosāne ime dhammā kusalāti idamettha veditabbaṃ.

--------------------------------------------------------------------------------------------- page45.

Ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [141] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti tivaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [142] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ

--------------------------------------------------------------------------------------------- page46.

Ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe. [143] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [144] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti duvaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [145] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso

--------------------------------------------------------------------------------------------- page47.

Cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. Paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā. [146] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti upekkhā hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [147] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti duvaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni

--------------------------------------------------------------------------------------------- page48.

Honti tayo hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [148] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. Paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā. Catukkanayo.


             The Pali Tipitaka in Roman Character Volume 34 page 44-48. https://84000.org/tipitaka/read/roman_read.php?B=34&A=877&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=877&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=139&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5363              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5363              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]