![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[12] Upādānā dhammā noupādānā dhammā upādāniyā dhammā anupādāniyā dhammā upādānasampayuttā dhammā upādānavippayuttā dhammā upādānaceva dhammā upādāniyāca upādāniyāceva dhammā nocaupādānā upādānāceva dhammā upādānasampayuttāca upādānasampayuttāceva dhammā nocaupādānā upādānavippayuttā kho pana dhammā upādāniyāpi anupādāniyāpi. Upādānagocchakaṃ.The Pali Tipitaka in Roman Character Volume 34 page 6. https://84000.org/tipitaka/read/roman_read.php?B=34&A=99 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=99 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=12&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=12 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=12 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]