ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [976]     Tattha    katamāni    pañcorambhāgiyāni    saññojanāni
sakkāyadiṭṭhi    vicikicchā    sīlabbataparāmāso   kāmacchando   byāpādo
imāni pañcorambhāgiyāni saññojanāni.
     [977]   Tattha  katamāni  pañcuddhambhāgiyāni  saññojanāni  rūparāgo
arūparāgo    māno    uddhaccaṃ    avijjā   imāni   pañcuddhambhāgiyāni
saññojanāni.
     [978]    Tattha    katamāni   pañca   macchariyāni   āvāsamacchariyaṃ
kulamacchariyaṃ    lābhamacchariyaṃ    vaṇṇamacchariyaṃ   dhammamacchariyaṃ   imāni   pañca
macchariyāni.
     [979]   Tattha   katame   pañca   saṅgā   rāgasaṅgo  dosasaṅgo
mohasaṅgo mānasaṅgo diṭṭhisaṅgo ime pañca saṅgā.
     [980]    Tattha   katame   pañca   sallā   rāgasallaṃ   dosasallaṃ
mohasallaṃ mānasallaṃ diṭṭhisallaṃ ime pañca sallā.
     [981]  Tattha  katame  pañca  cetokhilā  satthari  kaṅkhati  vicikicchati
Nādhimuccati    na    sampasīdati   dhamme   kaṅkhati   vicikicchati   nādhimuccati
na   sampasīdati   saṅghe   kaṅkhati   vicikicchati   nādhimuccati   na  sampasīdati
sikkhāya   kaṅkhati   vicikicchati   nādhimuccati   na   sampasīdati  sabrahmacārīsu
kupito    hoti    anattamano    āhatacitto   khilajāto   ime   pañca
cetokhilā.
     [982]  Tattha  katame  pañca  cetaso  vinibandhā  kāme avītarāgo
hoti    avigatacchando    avigatapemo    avigatapipāso    avigatapariḷāho
avigatataṇho    kāye   avītarāgo   hoti   avigatacchando   avigatapemo
avigatapipāso   avigatapariḷāho   avigatataṇho   rūpe   avītarāgo   hoti
avigatacchando   avigatapemo   avigatapipāso   avigatapariḷāho  avigatataṇho
yāvadatthaṃ    udarāvadehakaṃ    bhuñjitvā    seyyasukhaṃ   passasukhaṃ   middhasukhaṃ
anuyutto    viharati   aññataraṃ   devakāyaṃ   paṇidhāya   brahmacariyaṃ   carati
imināhaṃ  sīlena  vā  vatena  vā  tapena  vā  brahmacariyena  vā devo
vā bhavissāmi devaññataro vāti ime pañca cetaso vinibandhā.
     [983]    Tattha    katamāni   pañca   nīvaraṇāni   kāmacchandanīvaraṇaṃ
byāpādanīvaraṇaṃ           thīnamiddhanīvaraṇaṃ           uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ imāni pañca nīvaraṇāni.
     [984]   Tattha   katamāni   pañca   kammāni  ānantarikāni  mātā
jīvitā  voropitā  hoti  pitā  jīvitā  voropito  hoti  arahā  jīvitā
voropito   hoti   duṭṭhena   cittena   tathāgatassa   lohitaṃ   uppāditaṃ
Hoti saṅgho bhinno hoti imāni pañca kammāni ānantarikāni.
     [985]   Tattha   katamā   pañca   diṭṭhiyo   saññī   attā  hoti
arogo    parammaraṇāti   ittheke   abhivadanti   asaññī   attā   hoti
arogo     parammaraṇāti     ittheke     abhivadanti    nevasaññīnāsaññī
attā    hoti    arogo   parammaraṇāti   ittheke   abhivadanti   sato
vā     pana     sattassa    ucchedaṃ    vināsaṃ    vibhavaṃ    paññāpenti
diṭṭhadhammanibbānaṃ vā paneke abhivadanti imā pañca diṭṭhiyo.
     [986]   Tattha   katame  pañca  verā  pāṇātipāto  adinnādānaṃ
kāmesu    micchācāro    musāvādo   surāmerayamajjapamādaṭṭhānaṃ   ime
pañca verā.
     [987]   Tattha   katame   pañca   byasanā  ñātibyasanaṃ  bhogabyasanaṃ
rogabyasanaṃ sīlabyasanaṃ diṭṭhibyasanaṃ  ime pañca byasanā.
     [988]   Tattha   katame   pañca   akkhantiyā   ādīnavā   bahuno
janassa    appiyo    hoti   amanāpo   verabahulo   hoti   vajjabahulo
sammūḷho   kālaṃ   karoti   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ nirayaṃ upapajjati ime pañca akkhantiyā ādīnavā.
     [989]   Tattha   katamāni   pañca   bhayāni  ājīvakabhayaṃ  asilokabhayaṃ
parisasārajjabhayaṃ maraṇabhayaṃ duggatibhayaṃ imāni pañca bhayāni.
     [990]  Tattha  katame  pañca  diṭṭhadhammanibbānavādā  .  idhekacco
samaṇo   vā   brāhmaṇo   vā   evaṃvādī  hoti  evaṃdiṭṭhi  yato  kho
Bho   ayaṃ   attā  pañcahi  kāmaguṇehi  samappito  samaṅgibhūto  paricāreti
ettāvatā   kho   bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto  hotīti
ittheke    sato    sattassa    paramadiṭṭhadhammanibbānaṃ   paññāpenti  .
Tamañño   evamāha   atthi   kho   bho  eso  attā  yaṃ  tvaṃ  vadesi
neso   natthīti   vadāmi   no   ca  kho  bho  ayaṃ  attā  ettāvatā
paramadiṭṭhadhammanibbānappatto    hoti    taṃ    kissa   hetu   kāmā   hi
bho    aniccā    dukkhā   vipariṇāmadhammā   tesaṃ   vipariṇāmaññathābhāvā
uppajjanti    sokaparidevadukkhadomanassupāyāsā   yato   kho   bho   ayaṃ
attā   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ettāvatā   kho   bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto  hotīti
ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.
     {990.1}  Tamañño  evamāha  atthi  kho  bho eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto    hoti   taṃ   kissa   hetu   yadeva   tattha
vitakkitaṃ   vicāritaṃ   etena  etaṃ  oḷārikaṃ  akkhāyati  yato  kho  bho
ayaṃ   attā   vitakkavicārānaṃ   vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja
viharati   ettāvatā   kho  bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto
hotīti   ittheke   sato  sattassa  paramadiṭṭhadhammanibbānaṃ  paññāpenti .
Tamañño   evamāha   atthi   kho   bho  eso  attā  yaṃ  tvaṃ  vadesi
neso   natthīti   vadāmi   no   ca  kho  bho  ayaṃ  attā  ettāvatā
Paramadiṭṭhadhammanibbānappatto    hoti   taṃ   kissa   hetu   yadeva   tattha
pītigataṃ   cetaso   ubbilāvitaṃ  etena  etaṃ  oḷārikaṃ  akkhāyati  yato
kho  bho  ayaṃ  attā  pītiyā  ca  virāgā  .pe.  tatiyaṃ jhānaṃ upasampajja
viharati   ettāvatā   kho  bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto
hotīti ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.
     {990.2}  Tamañño  evamāha  atthi  kho  bho eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto    hoti   taṃ   kissa   hetu   yadeva   tattha
sukhaṃ   cetaso  ābhogo  etena  etaṃ  oḷārikaṃ  akkhāyati  yato  kho
bho   ayaṃ  attā  sukhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati   ettāvatā   kho  bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto
hotīti   ittheke   sato  sattassa  paramadiṭṭhadhammanibbānaṃ  paññāpenti .
Ime pañca diṭṭhadhammanibbānavādā.
                        Pañcakaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 509-513. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10281              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10281              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=976&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=976              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12819              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12819              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]