ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1005]  Tattha  katame  satta  anusayā kāmarāgānusayo paṭighānusayo
mānānusayo       diṭṭhānusayo      vicikicchānusayo      bhavarāgānusayo
avijjānusayo ime satta anusayā.
     [1006]   Tattha  katamāni  satta  pariyuṭṭhānāni  kāmarāgapariyuṭṭhānaṃ
paṭighapariyuṭṭhānaṃ    mānapariyuṭṭhānaṃ    diṭṭhipariyuṭṭhānaṃ    vicikicchāpariyuṭṭhānaṃ
bhavarāgapariyuṭṭhānaṃ avijjāpariyuṭṭhānaṃ imāni satta pariyuṭṭhānāni.
     [1007]   Tattha   katamāni   satta   saññojanā  kāmarāgasaññojanaṃ
paṭighasaññojanaṃ      mānasaññojanaṃ     diṭṭhisaññojanaṃ     vicikicchāsaññojanaṃ
bhavarāgasaññojanaṃ avijjāsaññojanaṃ imāni satta saññojanāni.
     [1008]   Tattha   katame   satta   asaddhammā   assaddho   hoti
ahiriko   hoti   anottappī   hoti   appassuto   hoti   kusīto  hoti
Muṭṭhassati hoti duppañño hoti ime satta asaddhammā.
     [1009]    Tattha    katamāni   satta   duccaritāni   pāṇātipāto
adinnādānaṃ   kāmesumicchācāro   musāvādo   pisuṇā   vācā   pharusā
vācā samphappalāpo imāni satta duccaritāni.
     [1010]  Tattha  katame  satta  mānā māno atimāno mānātimāno
omāno adhimāno asmimāno micchāmāno ime satta mānā.
     [1011]  Tattha  katamā  satta  diṭṭhiyo  .  idhekacco  samaṇo vā
brāhmaṇo   vā   evaṃvādī   hoti   evaṃdiṭṭhi   yato   kho  bho  ayaṃ
attā    rūpī   cātummahābhūtiko   mātāpetikasambhavo   kāyassa   bhedā
ucchijjati   vinassati   na   hoti   parammaraṇā   ettāvatā   kho   bho
ayaṃ   attā   sammā   samucchinno   hotīti   ittheke   sato  sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.
     {1011.1}  Tamañño  evamāha  atthi  kho bho eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi no ca kho bho ayaṃ attā ettāvatā sammā
samucchinno  hoti  atthi  kho  bho  añño  attā  dibbo rūpī kāmāvacaro
kabaḷiṅkārāhārabhakkho   taṃ   tvaṃ  na  jānāsi  na  passasi  tamahaṃ  jānāmi
passāmi   so   kho   bho   attā   yato   kāyassa  bhedā  ucchijjati
vinassati   na   hoti   parammaraṇā   ettāvatā   kho  bho  ayaṃ  attā
sammā   samucchinno   hotīti   ittheke  sato  sattassa  ucchedaṃ  vināsaṃ
Vibhavaṃ paññāpenti.
     {1011.2}  Tamañño  evamāha  atthi  kho  bho  eso  attā yaṃ
tvaṃ  vadesi  neso  natthīti  vadāmi  no ca kho bho ayaṃ attā ettāvatā
sammā   samucchinno   hoti  atthi  kho  bho  añño  attā  dibbo  rūpī
manomayo   sabbaṅgapaccaṅgī  ahīnindriyo  taṃ  tvaṃ  na  jānāsi  na  passasi
tamahaṃ   jānāmi   passāmi  so  kho  bho  attā  yato  kāyassa  bhedā
ucchijjati   vinassati   na   hoti  parammaraṇā  ettāvatā  kho  bho  ayaṃ
attā   sammā   samucchinno   hotīti  ittheke  sato  sattassa  ucchedaṃ
vināsaṃ vibhavaṃ paññāpenti.
     {1011.3}  Tamañño  evamāha  atthi  kho  bho  eso  attā yaṃ
tvaṃ   vadesi   neso   natthīti   vadāmi  no  ca  kho  bho  ayaṃ  attā
ettāvatā    sammā   samucchinno   hoti   atthi   kho   bho   añño
attā      sabbaso      rūpasaññānaṃ      samatikkamā      paṭighasaññānaṃ
atthaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
ākāsānañcāyatanūpago    taṃ   tvaṃ   na   jānāsi   na   passasi   tamahaṃ
jānāmi  passāmi  so  kho  bho  attā  yato  kāyassa  bhedā ucchijjati
vinassati  na  hoti  parammaraṇā  ettāvatā  kho  bho  ayaṃ  attā sammā
samucchinno   hotīti   ittheke   sato   sattassa  ucchedaṃ  vināsaṃ  vibhavaṃ
paññāpenti.
     {1011.4}   Tamañño   evamāha  atthi  kho  bho  eso  attā
yaṃ   tvaṃ   vadesi   neso   natthīti   vadāmi   no   ca  kho  bho  ayaṃ
attā    ettāvatā   sammā   samucchinno   hoti   atthi   kho   bho
Añño    attā    sabbaso    ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti   viññāṇañcāyatanūpago   taṃ   tvaṃ   na   jānāsi   na  passasi
tamahaṃ   jānāmi   passāmi  so  kho  bho  attā  yato  kāyassa  bhedā
ucchijjati   vinassati   na    hoti   parammaraṇā   ettāvatā   kho  bho
ayaṃ   attā   sammā   samucchinno   hotīti   ittheke   sato  sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.
     {1011.5}  Tamañño  evamāha  atthi  kho bho eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi no ca kho bho ayaṃ attā ettāvatā sammā
samucchinno  hoti  atthi  kho  bho  añño  attā sabbaso viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanūpago   taṃ  tvaṃ  na  jānāsi
na  passasi  tamahaṃ  jānāmi  passāmi  so  kho  bho  attā  yato kāyassa
bhedā   ucchijjati  vinassati  na  hoti  parammaraṇā  ettāvatā  kho  bho
ayaṃ  attā  sammā  samucchinno  hotīti  ittheke  sato  sattassa ucchedaṃ
vināsaṃ vibhavaṃ paññāpenti.
     {1011.6}  Tamañño  evamāha  atthi  kho bho eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi no ca kho bho ayaṃ attā ettāvatā sammā
samucchinno  hoti  atthi  kho  bho  añño  attā sabbaso ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanūpago    taṃ    tvaṃ    na    jānāsi
na  passasi  tamahaṃ  jānāmi  passāmi  so  kho  bho  attā  yato kāyassa
bhedā   ucchijjati  vinassati  na  hoti  parammaraṇā  ettāvatā  kho  bho
Ayaṃ   attā   sammā   samucchinno   hotīti   ittheke   sato  sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Imāni satta diṭṭhiyo.
                        Sattakaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 517-521. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10444              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10444              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1005&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1005              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12980              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12980              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]