ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1012]   Tattha   katamani   attha   kilesavatthuni   lobho  doso
moho    mano    ditthi    vicikiccha   thinam   uddhaccam   imani   attha
kilesavatthuni.
     [1013]  Tattha  katamani  attha  kusitavatthuni  .  idha  bhikkhuna kammam
kattabbam   hoti   tassa   evam  hoti  kammam  kho  me  kattabbam  bhavissati
kammam   kho  pana  me  karontassa  kayo  kilamissati  handaham  nipajjamiti
so   nipajjati   na   viriyam   arabhati   appattassa   pattiya  anadhigatassa
adhigamaya    asacchikatassa    sacchikiriyaya    idam   pathamam   kusitavatthum  .
Puna   ca   param   bhikkhuna   kammam   katam   hoti  tassa  evam  hoti  aham
kho   kammam   akasim   kammam  kho  pana  me  karontassa  kayo  kilanto
handaham   nipajjamiti   so   nipajjati   na   viriyam   arabhati  appattassa
pattiya    anadhigatassa    adhigamaya    asacchikatassa    sacchikiriyaya   idam
dutiyam kusitavatthum.
     {1013.1}   Puna   ca   param   bhikkhuna   maggo  gantabbo  hoti
tassa   evam   hoti   maggo   kho  me  gantabbo  bhavissati  maggam  kho
pana   me   gacchantassa   kayo   kilamissati   handaham   nipajjamiti  so
nipajjati   na   viriyam  arabhati  appattassa  pattiya  anadhigatassa  adhigamaya
asacchikatassa   sacchikiriyaya   idam   tatiyam   kusitavatthum   .   puna  ca  param
Bhikkhuna   maggo   gato   hoti   tassa   evam   hoti  aham  kho  maggam
agamasim   maggam   kho   pana   me  gacchantassa  kayo  kilanto  handaham
nipajjamiti   so   nipajjati   na   viriyam   arabhati   appattassa  pattiya
anadhigatassa    adhigamaya    asacchikatassa    sacchikiriyaya    idam    catuttham
kusitavatthum.
     {1013.2}   Puna  ca  param  bhikkhu  gamam  va  nigamam  va  pindaya
caranto   na   labhati   lukhassa   va   panitassa  va  bhojanassa  yavadattham
paripurim  tassa  evam  hoti  aham  kho  gamam va nigamam va pindaya caranto
nalattham   lukhassa   va   panitassa   va   bhojanassa   yavadattham  paripurim
tassa   me   kayo   kilanto   akammanno   handaham   nipajjamiti  so
nipajjati    na    viriyam    arabhati    appattassa   pattiya   anadhigatassa
adhigamaya asacchikatassa sacchikiriyaya idam pancamam kusitavatthum.
     {1013.3}   Puna  ca  param  bhikkhu  gamam  va  nigamam  va  pindaya
caranto   labhati  lukhassa  va  panitassa  va  bhojanassa  yavadattham  paripurim
tassa  evam  hoti  aham  kho  gamam  va  nigamam va pindaya caranto alattham
lukhassa  va  panitassa  va  bhojanassa  yavadattham  paripurim  tassa me kayo
garuko    akammanno    masacitam   manne   handaham   nipajjamiti   so
nipajjati    na    viriyam    arabhati    appattassa   pattiya   anadhigatassa
adhigamaya asacchikatassa sacchikiriyaya idam chattham kusitavatthum.
     {1013.4}  Puna ca param bhikkhuno uppanno hoti appamattako abadho
tassa  evam  hoti  uppanno kho me ayam appamattako abadho atthi kappo
Nipajjitum    handaham   nipajjamiti   so   nipajjati   na   viriyam   arabhati
appattassa   pattiya   anadhigatassa   adhigamaya   asacchitassa   sacchikiriyaya
idam sattamam kusitavatthum.
     {1013.5}  Puna  ca  param  bhikkhu  gilana vutthito hoti aciravutthito
gelanna   tassa   evam  hoti  aham  kho  gilana  vutthito  aciravutthito
gelanna    tassa    me    kayo    dubbalo    akammanno   handaham
nipajjamiti   so   nipajjati   na   viriyam   arabhati   appattassa  pattiya
anadhigatassa    adhigamaya    asacchikatassa    sacchikiriyaya    idam    atthamam
kusitavatthum. Imani attha kusitavatthuni.
     [1014]   Tattha  katamesu  atthasu  lokadhammesu  cittassa  patighato
labhe  sarago  alabhe  pativirodho  yase  sarago  ayase pativirodho
pasamsaya    sarago   nindaya   pativirodho   sukhe   sarago   dukkhe
pativirodho imesu atthasu lokadhammesu cittassa patighato.
     [1015]    Tattha    katame    attha    anariyavohara   aditthe
ditthavadita    asute    sutavadita    amute   mutavadita   avinnate
vinnatavadita    ditthe    aditthavadita    sute   asutavadita   mute
amutavadita      vinnate      avinnatavadita      ime      attha
anariyavohara.
     [1016]  Tattha  katame  attha  micchatta  micchaditthi micchasankappo
micchavaca   micchakammanto   micchaajivo   micchavayamo   micchasati
micchasamadhi ime attha micchatta.
     [1017]   Tattha   katame   attha   purisadosa   idha  bhikkhu  bhikkhum
apattiya   codenti   so   bhikkhu   bhikkhuhi   apattiya   codiyamano
na sarami na saramiti asatiya nibbetheti ayam pathamo purisadoso.
     {1017.1}  Puna  ca  param  bhikkhu bhikkhum apattiya codenti so bhikkhu
bhikkhuhi   apattiya  codiyamano  codakamyeva  patippharati  kinnu  kho  tuyham
balassa   abyattassa   bhanitena   tvampi   nama   mam   bhanitabbam   mannasiti
ayam dutiyo purisadoso.
     {1017.2}  Puna  ca  param  bhikkhu  bhikkhum  apattiya  codenti  so
bhikkhu    bhikkhuhi   apattiya   codiyamano   codakasseva   paccaropeti
tvampi  khosi  itthannamam  apattim  apanno  tvam  tava  pathamam  patikarohiti
ayam tatiyo purisadoso.
     {1017.3}  Puna  ca  param  bhikkhu bhikkhum apattiya codenti so bhikkhu
bhikkhuhi   apattiya   codiyamano   annenannam   paticarati   bahiddha  katham
apanameti   kopanca   dosanca   appaccayanca   patukaroti  ayam  catuttho
purisadoso.
     {1017.4}  Puna  ca  param  bhikkhu bhikkhum apattiya codenti so bhikkhu
bhikkhuhi    apattiya   codiyamano   sanghamajjhe   bahavikkhepakam   bhanati
ayam pancamo purisadoso.
     {1017.5}  Puna  ca  param  bhikkhu bhikkhum apattiya codenti so bhikkhu
bhikkhuhi   apattiya  codiyamano  tunhibhuto  sangham  viheseti  ayam  chattho
purisadoso.
     {1017.6}   Puna   ca   param   bhikkhu  bhikkhum  apattiya  codenti
so    bhikkhu    bhikkhuhi   apattiya   codiyamano   anadayitva   sangham
anadayitva    codakam    sapattikova    yena    kamam   pakkamati   ayam
Sattamo purisadoso.
     {1017.7}   Puna   ca   param   bhikkhu  bhikkhum  apattiya  codenti
so   bhikkhu   bhikkhuhi  apattiya  codiyamano  evamaha  kinnukho  tumhe
ayasmanto   atibalham   mayi   byavata   idanaham   sikkham  paccakkhaya
hinayavattissamiti   so   sikkham   paccakkhaya  hinayavattitva  evamaha
idani   kho   tumhe   ayasmanto   attamana   hothati  ayam  atthamo
purisadoso ime attha purisadosa.
     [1018]   Tattha   katame   attha  asannivada  rupi  atta  hoti
arogo    parammaranati    asanniti    nam   pannapenti   arupi   atta
hoti    arogo   parammaranati   asanniti   nam   pannapenti   rupi   ca
arupi   ca  atta  hoti  arogo  parammaranati  asanniti  nam  pannapenti
neva   rupi   narupi   atta   hoti  arogo  parammaranati  asanniti  nam
pannapenti   antava   atta   hoti   arogo   parammaranati  asanniti
nam    pannapenti    anantava   atta   hoti   arogo   parammaranati
asanniti    nam    pannapenti    antava   ca   anantava   ca   atta
hoti   arogo   parammaranati   asanniti   nam   pannapenti   nevantava
nanantava    atta    hoti    arogo    parammaranati   asanniti   nam
pannapenti ime attha asannivada.
     [1019]   Tattha  katame  attha  nevasanninasannivada  rupi  atta
hoti    arogo    parammaranati    nevasanninasanniti   nam   pannapenti
arupi    atta    hoti    arogo    parammaranati    nevasanninasanniti
Nam   pannapenti  rupi  ca  arupi  ca  atta  hoti  arogo  parammaranati
nevasanninasanniti    nam    pannapenti    neva   rupi   narupi   atta
hoti    arogo    parammaranati    nevasanninasanniti   nam   pannapenti
antava   atta   hoti   arogo   parammaranati   nevasanninasanniti  nam
pannapenti     anantava    atta    hoti    arogo    parammaranati
nevasanninasanniti    nam    pannapenti    antava   ca   anantava   ca
atta     hoti     arogo    parammaranati    nevasanninasanniti    nam
pannapenti     nevantava    nanantava    atta    hoti    arogo
parammaranati      nevasanninasanniti      nam      pannapenti     ime
attha nevasanninasannivada.
                        Atthakam.



             The Pali Tipitaka in Roman Character Volume 35 page 521-526. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10519&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10519&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1012&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1012              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13000              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13000              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]