ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1012]   Tattha   katamāni   aṭṭha   kilesavatthūni   lobho  doso
moho    māno    diṭṭhi    vicikicchā   thīnaṃ   uddhaccaṃ   imāni   aṭṭha
kilesavatthūni.
     [1013]  Tattha  katamāni  aṭṭha  kusītavatthūni  .  idha  bhikkhunā kammaṃ
kattabbaṃ   hoti   tassa   evaṃ  hoti  kammaṃ  kho  me  kattabbaṃ  bhavissati
kammaṃ   kho  pana  me  karontassa  kāyo  kilamissati  handāhaṃ  nipajjāmīti
so   nipajjati   na   viriyaṃ   ārabhati   appattassa   pattiyā  anadhigatassa
adhigamāya    asacchikatassa    sacchikiriyāya    idaṃ   paṭhamaṃ   kusītavatthuṃ  .
Puna   ca   paraṃ   bhikkhunā   kammaṃ   kataṃ   hoti  tassa  evaṃ  hoti  ahaṃ
kho   kammaṃ   akāsiṃ   kammaṃ  kho  pana  me  karontassa  kāyo  kilanto
handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati  appattassa
pattiyā    anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya   idaṃ
dutiyaṃ kusītavatthuṃ.
     {1013.1}   Puna   ca   paraṃ   bhikkhunā   maggo  gantabbo  hoti
tassa   evaṃ   hoti   maggo   kho  me  gantabbo  bhavissati  maggaṃ  kho
pana   me   gacchantassa   kāyo   kilamissati   handāhaṃ   nipajjāmīti  so
nipajjati   na   viriyaṃ  ārabhati  appattassa  pattiyā  anadhigatassa  adhigamāya
asacchikatassa   sacchikiriyāya   idaṃ   tatiyaṃ   kusītavatthuṃ   .   puna  ca  paraṃ

--------------------------------------------------------------------------------------------- page522.

Bhikkhunā maggo gato hoti tassa evaṃ hoti ahaṃ kho maggaṃ agamāsiṃ maggaṃ kho pana me gacchantassa kāyo kilanto handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ catutthaṃ kusītavatthuṃ. {1013.2} Puna ca paraṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo kilanto akammañño handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ pañcamaṃ kusītavatthuṃ. {1013.3} Puna ca paraṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo garuko akammañño māsācitaṃ maññe handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ chaṭṭhaṃ kusītavatthuṃ. {1013.4} Puna ca paraṃ bhikkhuno uppanno hoti appamattako ābādho tassa evaṃ hoti uppanno kho me ayaṃ appamattako ābādho atthi kappo

--------------------------------------------------------------------------------------------- page523.

Nipajjituṃ handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchitassa sacchikiriyāya idaṃ sattamaṃ kusītavatthuṃ. {1013.5} Puna ca paraṃ bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā tassa evaṃ hoti ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā tassa me kāyo dubbalo akammañño handāhaṃ nipajjāmīti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ aṭṭhamaṃ kusītavatthuṃ. Imāni aṭṭha kusītavatthūni. [1014] Tattha katamesu aṭṭhasu lokadhammesu cittassa paṭighāto lābhe sārāgo alābhe paṭivirodho yase sārāgo ayase paṭivirodho pasaṃsāya sārāgo nindāya paṭivirodho sukhe sārāgo dukkhe paṭivirodho imesu aṭṭhasu lokadhammesu cittassa paṭighāto. [1015] Tattha katame aṭṭha anariyavohārā adiṭṭhe diṭṭhavāditā asute sutavāditā amute mutavāditā aviññāte viññātavāditā diṭṭhe adiṭṭhavāditā sute asutavāditā mute amutavāditā viññāte aviññātavāditā ime aṭṭha anariyavohārā. [1016] Tattha katame aṭṭha micchattā micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi ime aṭṭha micchattā.

--------------------------------------------------------------------------------------------- page524.

[1017] Tattha katame aṭṭha purisadosā idha bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno na sarāmi na sarāmīti asatiyā nibbeṭheti ayaṃ paṭhamo purisadoso. {1017.1} Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva paṭippharati kinnu kho tuyhaṃ bālassa abyattassa bhaṇitena tvaṃpi nāma maṃ bhaṇitabbaṃ maññasīti ayaṃ dutiyo purisadoso. {1017.2} Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno codakasseva paccāropeti tvaṃpi khosi itthannāmaṃ āpattiṃ āpanno tvaṃ tāva paṭhamaṃ paṭikarohīti ayaṃ tatiyo purisadoso. {1017.3} Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti ayaṃ catuttho purisadoso. {1017.4} Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhāvikkhepakaṃ bhaṇati ayaṃ pañcamo purisadoso. {1017.5} Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno tuṇhībhūto saṅghaṃ viheseti ayaṃ chaṭṭho purisadoso. {1017.6} Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno anādayitvā saṅghaṃ anādayitvā codakaṃ sāpattikova yena kāmaṃ pakkamati ayaṃ

--------------------------------------------------------------------------------------------- page525.

Sattamo purisadoso. {1017.7} Puna ca paraṃ bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha kinnukho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti so sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha idāni kho tumhe āyasmanto attamanā hothāti ayaṃ aṭṭhamo purisadoso ime aṭṭha purisadosā. [1018] Tattha katame aṭṭha asaññivādā rūpī attā hoti arogo parammaraṇāti asaññīti naṃ paññāpenti arūpī attā hoti arogo parammaraṇāti asaññīti naṃ paññāpenti rūpī ca arūpī ca attā hoti arogo parammaraṇāti asaññīti naṃ paññāpenti neva rūpī nārūpī attā hoti arogo parammaraṇāti asaññīti naṃ paññāpenti antavā attā hoti arogo parammaraṇāti asaññīti naṃ paññāpenti anantavā attā hoti arogo parammaraṇāti asaññīti naṃ paññāpenti antavā ca anantavā ca attā hoti arogo parammaraṇāti asaññīti naṃ paññāpenti nevantavā nānantavā attā hoti arogo parammaraṇāti asaññīti naṃ paññāpenti ime aṭṭha asaññivādā. [1019] Tattha katame aṭṭha nevasaññināsaññivādā rūpī attā hoti arogo parammaraṇāti nevasaññīnāsaññīti naṃ paññāpenti arūpī attā hoti arogo parammaraṇāti nevasaññīnāsaññīti

--------------------------------------------------------------------------------------------- page526.

Naṃ paññāpenti rūpī ca arūpī ca attā hoti arogo parammaraṇāti nevasaññīnāsaññīti naṃ paññāpenti neva rūpī nārūpī attā hoti arogo parammaraṇāti nevasaññīnāsaññīti naṃ paññāpenti antavā attā hoti arogo parammaraṇāti nevasaññīnāsaññīti naṃ paññāpenti anantavā attā hoti arogo parammaraṇāti nevasaññīnāsaññīti naṃ paññāpenti antavā ca anantavā ca attā hoti arogo parammaraṇāti nevasaññīnāsaññīti naṃ paññāpenti nevantavā nānantavā attā hoti arogo parammaraṇāti nevasaññīnāsaññīti naṃ paññāpenti ime aṭṭha nevasaññināsaññivādā. Aṭṭhakaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 521-526. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10519&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10519&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1012&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1012              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13000              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13000              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]