ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1012]   Tattha   katamāni   aṭṭha   kilesavatthūni   lobho  doso
moho    māno    diṭṭhi    vicikicchā   thīnaṃ   uddhaccaṃ   imāni   aṭṭha
kilesavatthūni.
     [1013]  Tattha  katamāni  aṭṭha  kusītavatthūni  .  idha  bhikkhunā kammaṃ
kattabbaṃ   hoti   tassa   evaṃ  hoti  kammaṃ  kho  me  kattabbaṃ  bhavissati
kammaṃ   kho  pana  me  karontassa  kāyo  kilamissati  handāhaṃ  nipajjāmīti
so   nipajjati   na   viriyaṃ   ārabhati   appattassa   pattiyā  anadhigatassa
adhigamāya    asacchikatassa    sacchikiriyāya    idaṃ   paṭhamaṃ   kusītavatthuṃ  .
Puna   ca   paraṃ   bhikkhunā   kammaṃ   kataṃ   hoti  tassa  evaṃ  hoti  ahaṃ
kho   kammaṃ   akāsiṃ   kammaṃ  kho  pana  me  karontassa  kāyo  kilanto
handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati  appattassa
pattiyā    anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya   idaṃ
dutiyaṃ kusītavatthuṃ.
     {1013.1}   Puna   ca   paraṃ   bhikkhunā   maggo  gantabbo  hoti
tassa   evaṃ   hoti   maggo   kho  me  gantabbo  bhavissati  maggaṃ  kho
pana   me   gacchantassa   kāyo   kilamissati   handāhaṃ   nipajjāmīti  so
nipajjati   na   viriyaṃ  ārabhati  appattassa  pattiyā  anadhigatassa  adhigamāya
asacchikatassa   sacchikiriyāya   idaṃ   tatiyaṃ   kusītavatthuṃ   .   puna  ca  paraṃ
Bhikkhunā   maggo   gato   hoti   tassa   evaṃ   hoti  ahaṃ  kho  maggaṃ
agamāsiṃ   maggaṃ   kho   pana   me  gacchantassa  kāyo  kilanto  handāhaṃ
nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati   appattassa  pattiyā
anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya    idaṃ    catutthaṃ
kusītavatthuṃ.
     {1013.2}   Puna  ca  paraṃ  bhikkhu  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya
caranto   na   labhati   lūkhassa   vā   paṇītassa  vā  bhojanassa  yāvadatthaṃ
pāripūriṃ  tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ vā nigamaṃ vā piṇḍāya caranto
nālatthaṃ   lūkhassa   vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ  pāripūriṃ
tassa   me   kāyo   kilanto   akammañño   handāhaṃ   nipajjāmīti  so
nipajjati    na    viriyaṃ    ārabhati    appattassa   pattiyā   anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya idaṃ pañcamaṃ kusītavatthuṃ.
     {1013.3}   Puna  ca  paraṃ  bhikkhu  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya
caranto   labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ
tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ vā piṇḍāya caranto alatthaṃ
lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ  tassa me kāyo
garuko    akammañño    māsācitaṃ   maññe   handāhaṃ   nipajjāmīti   so
nipajjati    na    viriyaṃ    ārabhati    appattassa   pattiyā   anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya idaṃ chaṭṭhaṃ kusītavatthuṃ.
     {1013.4}  Puna ca paraṃ bhikkhuno uppanno hoti appamattako ābādho
tassa  evaṃ  hoti  uppanno kho me ayaṃ appamattako ābādho atthi kappo
Nipajjituṃ    handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchitassa   sacchikiriyāya
idaṃ sattamaṃ kusītavatthuṃ.
     {1013.5}  Puna  ca  paraṃ  bhikkhu  gilānā vuṭṭhito hoti aciravuṭṭhito
gelaññā   tassa   evaṃ  hoti  ahaṃ  kho  gilānā  vuṭṭhito  aciravuṭṭhito
gelaññā    tassa    me    kāyo    dubbalo    akammañño   handāhaṃ
nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati   appattassa  pattiyā
anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya    idaṃ    aṭṭhamaṃ
kusītavatthuṃ. Imāni aṭṭha kusītavatthūni.
     [1014]   Tattha  katamesu  aṭṭhasu  lokadhammesu  cittassa  paṭighāto
lābhe  sārāgo  alābhe  paṭivirodho  yase  sārāgo  ayase paṭivirodho
pasaṃsāya    sārāgo   nindāya   paṭivirodho   sukhe   sārāgo   dukkhe
paṭivirodho imesu aṭṭhasu lokadhammesu cittassa paṭighāto.
     [1015]    Tattha    katame    aṭṭha    anariyavohārā   adiṭṭhe
diṭṭhavāditā    asute    sutavāditā    amute   mutavāditā   aviññāte
viññātavāditā    diṭṭhe    adiṭṭhavāditā    sute   asutavāditā   mute
amutavāditā      viññāte      aviññātavāditā      ime      aṭṭha
anariyavohārā.
     [1016]  Tattha  katame  aṭṭha  micchattā  micchādiṭṭhi micchāsaṅkappo
micchāvācā   micchākammanto   micchāājīvo   micchāvāyāmo   micchāsati
micchāsamādhi ime aṭṭha micchattā.
     [1017]   Tattha   katame   aṭṭha   purisadosā   idha  bhikkhū  bhikkhuṃ
āpattiyā   codenti   so   bhikkhu   bhikkhūhi   āpattiyā   codiyamāno
na sarāmi na sarāmīti asatiyā nibbeṭheti ayaṃ paṭhamo purisadoso.
     {1017.1}  Puna  ca  paraṃ  bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu
bhikkhūhi   āpattiyā  codiyamāno  codakaṃyeva  paṭippharati  kinnu  kho  tuyhaṃ
bālassa   abyattassa   bhaṇitena   tvaṃpi   nāma   maṃ   bhaṇitabbaṃ   maññasīti
ayaṃ dutiyo purisadoso.
     {1017.2}  Puna  ca  paraṃ  bhikkhū  bhikkhuṃ  āpattiyā  codenti  so
bhikkhu    bhikkhūhi   āpattiyā   codiyamāno   codakasseva   paccāropeti
tvaṃpi  khosi  itthannāmaṃ  āpattiṃ  āpanno  tvaṃ  tāva  paṭhamaṃ  paṭikarohīti
ayaṃ tatiyo purisadoso.
     {1017.3}  Puna  ca  paraṃ  bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu
bhikkhūhi   āpattiyā   codiyamāno   aññenaññaṃ   paṭicarati   bahiddhā  kathaṃ
apanāmeti   kopañca   dosañca   appaccayañca   pātukaroti  ayaṃ  catuttho
purisadoso.
     {1017.4}  Puna  ca  paraṃ  bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu
bhikkhūhi    āpattiyā   codiyamāno   saṅghamajjhe   bāhāvikkhepakaṃ   bhaṇati
ayaṃ pañcamo purisadoso.
     {1017.5}  Puna  ca  paraṃ  bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu
bhikkhūhi   āpattiyā  codiyamāno  tuṇhībhūto  saṅghaṃ  viheseti  ayaṃ  chaṭṭho
purisadoso.
     {1017.6}   Puna   ca   paraṃ   bhikkhū  bhikkhuṃ  āpattiyā  codenti
so    bhikkhu    bhikkhūhi   āpattiyā   codiyamāno   anādayitvā   saṅghaṃ
anādayitvā    codakaṃ    sāpattikova    yena    kāmaṃ   pakkamati   ayaṃ
Sattamo purisadoso.
     {1017.7}   Puna   ca   paraṃ   bhikkhū  bhikkhuṃ  āpattiyā  codenti
so   bhikkhu   bhikkhūhi  āpattiyā  codiyamāno  evamāha  kinnukho  tumhe
āyasmanto   atibāḷhaṃ   mayi   byāvaṭā   idānāhaṃ   sikkhaṃ  paccakkhāya
hīnāyāvattissāmīti   so   sikkhaṃ   paccakkhāya  hīnāyāvattitvā  evamāha
idāni   kho   tumhe   āyasmanto   attamanā   hothāti  ayaṃ  aṭṭhamo
purisadoso ime aṭṭha purisadosā.
     [1018]   Tattha   katame   aṭṭha  asaññivādā  rūpī  attā  hoti
arogo    parammaraṇāti    asaññīti    naṃ   paññāpenti   arūpī   attā
hoti    arogo   parammaraṇāti   asaññīti   naṃ   paññāpenti   rūpī   ca
arūpī   ca  attā  hoti  arogo  parammaraṇāti  asaññīti  naṃ  paññāpenti
neva   rūpī   nārūpī   attā   hoti  arogo  parammaraṇāti  asaññīti  naṃ
paññāpenti   antavā   attā   hoti   arogo   parammaraṇāti  asaññīti
naṃ    paññāpenti    anantavā   attā   hoti   arogo   parammaraṇāti
asaññīti    naṃ    paññāpenti    antavā   ca   anantavā   ca   attā
hoti   arogo   parammaraṇāti   asaññīti   naṃ   paññāpenti   nevantavā
nānantavā    attā    hoti    arogo    parammaraṇāti   asaññīti   naṃ
paññāpenti ime aṭṭha asaññivādā.
     [1019]   Tattha  katame  aṭṭha  nevasaññināsaññivādā  rūpī  attā
hoti    arogo    parammaraṇāti    nevasaññīnāsaññīti   naṃ   paññāpenti
arūpī    attā    hoti    arogo    parammaraṇāti    nevasaññīnāsaññīti
Naṃ   paññāpenti  rūpī  ca  arūpī  ca  attā  hoti  arogo  parammaraṇāti
nevasaññīnāsaññīti    naṃ    paññāpenti    neva   rūpī   nārūpī   attā
hoti    arogo    parammaraṇāti    nevasaññīnāsaññīti   naṃ   paññāpenti
antavā   attā   hoti   arogo   parammaraṇāti   nevasaññīnāsaññīti  naṃ
paññāpenti     anantavā    attā    hoti    arogo    parammaraṇāti
nevasaññīnāsaññīti    naṃ    paññāpenti    antavā   ca   anantavā   ca
attā     hoti     arogo    parammaraṇāti    nevasaññīnāsaññīti    naṃ
paññāpenti     nevantavā    nānantavā    attā    hoti    arogo
parammaraṇāti      nevasaññīnāsaññīti      naṃ      paññāpenti     ime
aṭṭha nevasaññināsaññivādā.
                        Aṭṭhakaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 521-526. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10519              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10519              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1012&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1012              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13000              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13000              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]