ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

page530.

[1033] Tattha katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya . asmīti hoti itthasmīti hoti evasmīti hoti aññathāsmīti hoti bhavissanti hoti itthaṃ bhavissanti hoti evaṃ bhavissanti hoti aññathā bhavissanti hoti asasmīti hoti sātasmīti hoti siyanti hoti itthaṃ siyanti hoti evaṃ siyanti hoti aññathā siyanti hoti apāhaṃ siyanti hoti apāhaṃ itthaṃ siyanti hoti apāhaṃ evaṃ siyanti hoti apāhaṃ aññathā siyanti hoti. [1034] Kathañca asmīti hoti kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ asmīti chandaṃ paṭilabhati asmīti mānaṃ paṭilabhati asmīti diṭṭhiṃ paṭilabhati tasmiṃ sati imāni papañcitāni honti itthasmīti vā evasmīti vā aññathāsmīti vā. [1035] Kathañca itthasmīti hoti khattiyosmīti vā brāhmaṇosmīti vā vessosmīti vā suddosmīti vā gahaṭṭhosmīti vā pabbajitosmīti vā devosmīti vā manussosmīti vā rūpīsmīti vā arūpīsmīti vā saññīsmīti vā asaññīsmīti vā nevasaññīnāsaññīsmīti vā evaṃ itthasmīti hoti. [1036] Kathañca evasmīti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyosmīti vā yathā so brāhmaṇo tathāhaṃ brāhmaṇosmīti vā yathā so vesso tathāhaṃ vessosmīti vā yathā so suddo tathāhaṃ suddosmīti vā yathā so gahaṭṭho

--------------------------------------------------------------------------------------------- page531.

Tathāhaṃ gahaṭṭhosmīti vā yathā so pabbajito tathāhaṃ pabbajitosmīti vā yathā so devo tathāhaṃ devosmīti vā yathā so manusso tathāhaṃ manussosmīti vā yathā so rūpī tathāhaṃ rūpīsmīti vā yathā so arūpī tathāhaṃ arūpīsmīti vā yathā so saññī tathāhaṃ saññīsmīti vā yathā so asaññī tathāhaṃ asaññīsmīti vā yathā so nevasaññī- nāsaññī tathāhaṃ nevasaññīnāsaññīsmīti vā evaṃ evasmīti hoti. [1037] Kathañca aññathāsmīti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathā khattiyosmīti vā yathā so brāhmaṇo nāhaṃ tathā brāhmaṇosmīti vā yathā so vesso nāhaṃ tathā vessosmīti vā yathā so suddo nāhaṃ tathā suddosmīti vā yathā so gahaṭṭho nāhaṃ tathā gahaṭṭhosmīti vā yathā so pabbajito nāhaṃ tathā pabbajitosmīti vā yathā so devo nāhaṃ tathā devosmīti vā yathā so manusso nāhaṃ tathā manussosmīti vā yathā so rūpī nāhaṃ tathā rūpīsmīti vā yathā so arūpī nāhaṃ tathā arūpīsmīti vā yathā so saññī nāhaṃ tathā saññīsmīti vā yathā so asaññī nāhaṃ tathā asaññīsmīti vā yathā so nevasaññīnāsaññī nāhaṃ tathā nevasaññīnāsaññīsmīti vā evaṃ aññathāsmīti hoti. [1038] Kathañca bhavissanti hoti kañci dhammaṃ anavakāriṃ

--------------------------------------------------------------------------------------------- page532.

Karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ bhavissanti chandaṃ paṭilabhati bhavissanti mānaṃ paṭilabhati bhavissanti diṭṭhiṃ paṭilabhati tasmiṃ sati imāni papañcitāni honti itthaṃ bhavissanti vā evaṃ bhavissanti vā aññathā bhavissanti vā. [1039] Kathañca itthaṃ bhavissanti hoti khattiyo bhavissanti vā brāhmaṇo bhavissanti vā vesso bhavissanti vā suddo bhavissanti vā gahaṭṭho bhavissanti vā pabbajito bhavissanti vā devo bhavissanti vā manusso bhavissanti vā rūpī bhavissanti vā arūpī bhavissanti vā saññī bhavissanti vā asaññī bhavissanti vā nevasaññīnāsaññī bhavissanti vā evaṃ itthaṃ bhavissanti hoti. [1040] Kathañca evaṃ bhavissanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyo bhavissanti vā yathā so brāhmaṇo tathāhaṃ brāhmaṇo bhavissanti vā .pe. yathā so nevasaññīnāsaññī tathāhaṃ nevasaññīnāsaññī bhavissanti vā evaṃ evaṃ bhavissanti hoti. [1041] Kathañca aññathā bhavissanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathā khattiyo bhavissanti vā yathā so brāhmaṇo nāhaṃ tathā brāhmaṇo bhavissanti vā .pe. Yathā so nevasaññīnāsaññī nāhaṃ tathā nevasaññīnāsaññī bhavissanti vā evaṃ aññathā bhavissanti hoti.

--------------------------------------------------------------------------------------------- page533.

[1042] Kathañca asasmīti hoti kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ niccosmi dhuvosmi sassatosmi avipariṇāmadhammosmīti evaṃ asasmīti hoti. [1043] Kathañca sātasmīti hoti kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ ucchijjissāmi vinassissāmi na bhavissāmīti evaṃ sātasmīti hoti. [1044] Kathañca siyanti hoti kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ siyanti chandaṃ paṭilabhati siyanti mānaṃ paṭilabhati siyanti diṭṭhiṃ paṭilabhati tasmiṃ sati imāni papañcitāni honti itthaṃ siyanti vā evaṃ siyanti vā aññathā siyanti vā. [1045] Kathañca itthaṃ siyanti hoti khattiyo siyanti vā brāhmaṇo siyanti vā vesso siyanti vā suddo siyanti vā gahaṭṭho siyanti vā pabbajito siyanti vā devo siyanti vā manusso siyanti vā rūpī siyanti vā arūpī siyanti vā saññī siyanti vā asaññī siyanti vā nevasaññīnāsaññī siyanti vā evaṃ itthaṃ siyanti hoti. [1046] Kathañca evaṃ siyanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyo siyanti vā yathā so brāhmaṇo tathāhaṃ brāhmaṇo siyanti vā .pe. yathā so nevasaññīnāsaññī

--------------------------------------------------------------------------------------------- page534.

Tathāhaṃ nevasaññīnāsaññī siyanti vā evaṃ evaṃ siyanti hoti. [1047] Kathañca aññathā siyanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathā khattiyo siyanti vā yathā so brāhmaṇo nāhaṃ tathā brāhmaṇo siyanti vā .pe. yathā so nevasaññīnāsaññī nāhaṃ tathā nevasaññīnāsaññī siyanti vā evaṃ aññathā siyanti hoti. [1048] Kathañca apāhaṃ siyanti hoti kañci dhammaṃ anavakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ apāhaṃ siyanti chandaṃ paṭilabhati apāhaṃ siyanti mānaṃ paṭilabhati apāhaṃ siyanti diṭṭhiṃ paṭilabhati tasmiṃ sati imāni papañcitāni honti apāhaṃ itthaṃ siyanti vā apāhaṃ evaṃ siyanti vā apāhaṃ aññathā siyanti vā. [1049] Kathañca apāhaṃ itthaṃ siyanti hoti apāhaṃ khattiyo siyanti vā apāhaṃ brāhmaṇo siyanti vā apāhaṃ vesso siyanti vā apāhaṃ suddo siyanti vā apāhaṃ gahaṭṭho siyanti vā apāhaṃ pabbajito siyanti vā apāhaṃ devo siyanti vā apāhaṃ manusso siyanti vā apāhaṃ rūpī siyanti vā apāhaṃ arūpī siyanti vā apāhaṃ saññī siyanti vā apāhaṃ asaññī siyanti vā apāhaṃ nevasaññīnāsaññī siyanti vā evaṃ apāhaṃ itthaṃ siyanti hoti. [1050] Kathañca apāhaṃ evaṃ siyanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo apāhaṃ tathā khattiyo siyanti vā yathā so

--------------------------------------------------------------------------------------------- page535.

Brāhmaṇo apāhaṃ tathā brāhmaṇo siyanti vā .pe. yathā so nevasaññīnāsaññī apāhaṃ tathā nevasaññīnāsaññī siyanti vā evaṃ apāhaṃ evaṃ siyanti hoti. [1051] Kathañca apāhaṃ aññathā siyanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo apāhaṃ na tathā khattiyo siyanti vā yathā so brāhmaṇo apāhaṃ na tathā brāhmaṇo siyanti vā .pe. Yathā so nevasaññīnāsaññī apāhaṃ na tathā nevasaññīnāsaññī siyanti vā evaṃ apāhaṃ aññathā siyanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya. [1052] Tattha katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya . iminā asmīti hoti iminā itthasmīti hoti iminā evasmīti hoti iminā aññathāsmīti hoti iminā bhavissanti hoti iminā itthaṃ bhavissanti hoti iminā evaṃ bhavissanti hoti iminā aññathā bhavissanti hoti iminā asasmīti hoti iminā sātasmīti hoti iminā siyanti hoti iminā itthaṃ siyanti hoti iminā evaṃ siyanti hoti iminā aññathā siyanti hoti iminā apāhaṃ siyanti hoti iminā apāhaṃ itthaṃ siyanti hoti iminā apāhaṃ evaṃ siyanti hoti iminā apāhaṃ aññathā siyanti hoti. [1053] Kathañca iminā asmīti hoti kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā asmīti chandaṃ

--------------------------------------------------------------------------------------------- page536.

Paṭilabhati iminā asmīti mānaṃ paṭilabhati iminā asmīti diṭṭhiṃ paṭilabhati tasmiṃ sati imāni papañcitāni honti iminā itthasmīti vā iminā evasmīti vā iminā aññathāsmīti vā. [1054] Kathañca iminā itthasmīti hoti iminā khattiyosmīti vā iminā brāhmaṇosmīti vā iminā vessosmīti vā iminā suddosmīti vā iminā gahaṭṭhosmīti vā iminā pabbajitosmīti vā iminā devosmīti vā iminā manussosmīti vā iminā rūpīsmīti vā iminā arūpīsmīti vā iminā saññīsmīti vā iminā asaññīsmīti vā iminā nevasaññīnāsaññīsmīti vā evaṃ iminā itthasmīti hoti. [1055] Kathañca iminā evasmīti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyosmīti vā yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇosmīti vā .pe. yathā so nevasaññīnāsaññī iminā tathāhaṃ nevasaññīnāsaññīsmīti vā evaṃ iminā evasmīti hoti. [1056] Kathañca iminā aññathāsmīti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyosmīti vā yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇosmīti vā .pe. yathā so nevasaññīnāsaññī iminā nāhaṃ tathā nevasaññī- nāsaññīsmīti vā evaṃ iminā aññathāsmīti hoti.

--------------------------------------------------------------------------------------------- page537.

[1057] Kathañca iminā bhavissanti hoti kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā bhavissanti chandaṃ paṭilabhati iminā bhavissanti mānaṃ paṭilabhati iminā bhavissanti diṭṭhiṃ paṭilabhati tasmiṃ sati imāni papañcitāni honti iminā itthaṃ bhavissanti vā iminā evaṃ bhavissanti vā iminā aññathā bhavissanti vā. [1058] Kathañca iminā itthaṃ bhavissanti hoti iminā khattiyo bhavissanti vā iminā brāhmaṇo bhavissanti vā iminā vesso bhavissanti vā iminā suddo bhavissanti vā iminā gahaṭṭho bhavissanti vā iminā pabbajito bhavissanti vā iminā devo bhavissanti vā iminā manusso bhavissanti vā iminā rūpī bhavissanti vā iminā arūpī bhavissanti vā iminā saññī bhavissanti vā iminā asaññī bhavissanti vā iminā nevasaññīnāsaññī bhavissanti vā evaṃ iminā itthaṃ bhavissanti hoti. [1059] Kathañca iminā evaṃ bhavissanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyo bhavissanti vā yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇo bhavissanti vā .pe. yathā so nevasaññīnāsaññī iminā tathāhaṃ nevasaññī- nāsaññī bhavissanti vā evaṃ iminā evaṃ bhavissanti hoti. [1060] Kathañca iminā aññathā bhavissanti hoti paraṃ puggalaṃ

--------------------------------------------------------------------------------------------- page538.

Upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyo bhavissanti vā yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇo bhavissanti vā .pe. yathā so nevasaññīnāsaññī iminā nāhaṃ tathā nevasaññī- nāsaññī bhavissanti vā evaṃ iminā aññathā bhavissanti hoti. [1061] Kathañca iminā asasmīti hoti kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā niccosmi dhuvosmi sassatosmi avipariṇāmadhammosmīti evaṃ iminā asasmīti hoti. [1062] Kathañca iminā sātasmīti hoti kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā ucchijjissāmi vinassissāmi na bhavissāmīti evaṃ iminā sātasmīti hoti. [1063] Kathañca iminā siyanti hoti kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā siyanti chandaṃ paṭilabhati iminā siyanti mānaṃ paṭilabhati iminā siyanti diṭṭhiṃ paṭilabhati tasmiṃ sati imāni papañcitāni honti iminā itthaṃ siyanti vā iminā evaṃ siyanti vā iminā aññathā siyanti vā. [1064] Kathañca iminā itthaṃ siyanti hoti iminā khattiyo siyanti vā iminā brāhmaṇo siyanti vā iminā vesso siyanti vā iminā suddo siyanti vā iminā gahaṭṭho siyanti vā iminā pabbajito siyanti vā iminā devo siyanti vā iminā manusso siyanti vā iminā rūpī siyanti vā iminā arūpī siyanti vā

--------------------------------------------------------------------------------------------- page539.

Iminā saññī siyanti vā iminā asaññī siyanti vā iminā nevasaññīnāsaññī siyanti vā evaṃ iminā itthaṃ siyanti hoti. [1065] Kathañca iminā evaṃ siyanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyo siyanti vā yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇo siyanti vā .pe. Yathā so nevasaññīnāsaññī iminā tathāhaṃ nevasaññīnāsaññī siyanti vā evaṃ iminā evaṃ siyanti hoti. [1066] Kathañca iminā aññathā siyanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyo siyanti vā yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇo siyanti vā .pe. yathā so nevasaññīnāsaññī iminā nāhaṃ tathā nevasaññīnāsaññī siyanti vā evaṃ iminā aññathā siyanti hoti. [1067] Kathañca iminā apāhaṃ siyanti hoti kañci dhammaṃ avakāriṃ karitvā rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ iminā apāhaṃ siyanti chandaṃ paṭilabhati iminā apāhaṃ siyanti mānaṃ paṭilabhati iminā apāhaṃ siyanti diṭṭhiṃ paṭilabhati tasmiṃ sati imāni papañcitāni honti iminā apāhaṃ itthaṃ siyanti vā iminā apāhaṃ evaṃ siyanti vā iminā apāhaṃ aññathā siyanti vā. [1068] Kathañca iminā apāhaṃ itthaṃ siyanti hoti iminā apāhaṃ khattiyo siyanti vā iminā apāhaṃ brāhmaṇo siyanti vā

--------------------------------------------------------------------------------------------- page540.

Iminā apāhaṃ vesso siyanti vā iminā apāhaṃ suddo siyanti vā iminā apāhaṃ gahaṭṭho siyanti vā iminā apāhaṃ pabbajito siyanti vā iminā apāhaṃ devo siyanti vā iminā apāhaṃ manusso siyanti vā iminā apāhaṃ rūpī siyanti vā iminā apāhaṃ arūpī siyanti vā iminā apāhaṃ saññī siyanti vā iminā apāhaṃ asaññī siyanti vā iminā apāhaṃ nevasaññī- nāsaññī siyanti vā evaṃ iminā apāhaṃ itthaṃ siyanti hoti. [1069] Kathañca iminā apāhaṃ evaṃ siyanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo iminā apāhaṃ tathā khattiyo siyanti vā yathā so brāhmaṇo iminā apāhaṃ tathā brāhmaṇo siyanti vā .pe. yathā so nevasaññīnāsaññī iminā apāhaṃ tathā nevasaññī- nāsaññī siyanti vā evaṃ iminā apāhaṃ evaṃ siyanti hoti. [1070] Kathañca iminā apāhaṃ aññathā siyanti hoti paraṃ puggalaṃ upanidhāya yathā so khattiyo iminā apāhaṃ na tathā khattiyo siyanti vā yathā so brāhmaṇo iminā apāhaṃ na tathā brāhmaṇo siyanti vā .pe. yathā so nevasaññīnāsaññī iminā apāhaṃ na tathā nevasaññīnāsaññī siyanti vā evaṃ iminā apāhaṃ aññathā siyanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. [1071] Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya

--------------------------------------------------------------------------------------------- page541.

Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti . Iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni anāgatāni chattiṃsa taṇhāvicaritāni paccuppannāni chattiṃsa taṇhāvicaritāni tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā aṭṭhasataṃ taṇhāvicaritaṃ hoti.


             The Pali Tipitaka in Roman Character Volume 35 page 530-541. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10704&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10704&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1033&items=39              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1033              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13105              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13105              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]