ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                      Dhammahadayavibhaṅgo
     [1073]   Kati   khandhā   kati   āyatanāni   kati   dhātuyo  kati
saccāni   kati   indriyāni   kati   hetū   kati   āhārā  kati  phassā
kati vedanā kati saññā kati cetanā kati cittāni.
     [1074]    Pañcakkhandhā    dvādasāyatanāni   aṭṭhārasa   dhātuyo

--------------------------------------------------------------------------------------------- page542.

Cattāri saccāni bāvīsatindriyāni nava hetū cattāro āhārā satta phassā satta vedanā satta saññā satta cetanā satta cittāni. [1075] Tattha katame pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime vuccanti pañcakkhandhā. [1076] Tattha katamāni dvādasāyatanāni cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ imāni vuccanti dvādasāyatanāni. [1077] Tattha katamā aṭṭhārasa dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu sotadhātu saddadhātu sotaviññāṇadhātu ghānadhātu gandhadhātu ghānaviññāṇadhātu jivhādhātu rasadhātu jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātu imā vuccanti aṭṭhārasa dhātuyo. [1078] Tattha katamāni cattāri saccāni dukkhasaccaṃ samudayasaccaṃ maggasaccaṃ nirodhasaccaṃ imāni vuccanti cattāri saccāni. [1079] Tattha katamāni bāvīsatindriyāni cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ

--------------------------------------------------------------------------------------------- page543.

Somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ imāni vuccanti bāvīsatindriyāni. [1080] Tattha katame nava hetū tayo kusalahetū tayo akusalahetū tayo abyākatahetū . tattha katame tayo kusalahetū alobho kusalahetu adoso kusalahetu amoho kusalahetu ime tayo kusalahetū . tattha katame tayo akusalahetū lobho akusalahetu doso akusalahetu moho akusalahetu ime tayo akusalahetū . Tattha katame tayo abyākatahetū kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho ime tayo abyākatahetū. Ime vuccanti nava hetū. [1081] Tattha katame cattāro āhārā kabaḷiṃkāro āhāro phassāhāro manosañcetanāhāro viññāṇāhāro ime vuccanti cattāro āhārā. [1082] Tattha katame satta phassā cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manodhātusamphasso manoviññāṇadhātusamphasso ime vuccanti satta phassā. [1083] Tattha katamā satta vedanā cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manodhātusamphassajā vedanā

--------------------------------------------------------------------------------------------- page544.

Manoviññāṇadhātusamphassajā vedanā imā vuccanti satta vedanā. [1084] Tattha katamā satta saññā cakkhusamphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manodhātusamphassajā saññā manoviññāṇadhātusamphassajā saññā imā vuccanti satta saññā. [1085] Tattha katamā satta cetanā cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manodhātusamphassajā cetanā manoviññāṇadhātusamphassajā cetanā imā vuccanti satta cetanā. [1086] Tattha katamāni satta cittāni cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu imāni vuccanti satta cittāni. --------


             The Pali Tipitaka in Roman Character Volume 35 page 541-544. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10937&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10937&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1073&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1073              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13196              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13196              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]