ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1095]   Kāmadhātuyā   upapattikkhaṇe   kati   khandhā  pātubhavanti
.pe.    kati   cittāni   pātubhavanti   .   kāmadhātuyā   upapattikkhajhe

--------------------------------------------------------------------------------------------- page554.

Sabbesaṃ pañcakkhandhā pātubhavanti . kassaci ekādasāyatanāni pātubhavanti kassaci dasāyatanāni pātubhavanti kassaci aparāni dasāyatanāni pātubhavanti kassaci navāyatanāni pātubhavanti kassaci sattāyatanāni pātubhavanti . kassaci ekādasa dhātuyo pātubhavanti kassaci dasa dhātuyo pātubhavanti kassaci aparā dasa dhātuyo pātubhavanti kassaci nava dhātuyo pātubhavanti kassaci satta dhātuyo pātubhavanti. Sabbesaṃ ekaṃ saccaṃ pātubhavati. {1095.1} Kassaci cuddasindriyāni pātubhavanti kassaci terasindriyāni pātubhavanti kassaci aparāni terasindriyāni pātubhavanti kassaci dvādasindriyāni pātubhavanti kassaci dasindriyāni pātubhavanti kassaci navindriyāni pātubhavanti kassaci aparāni navindriyāni pātubhavanti kassaci aṭṭhindriyāni pātubhavanti kassaci aparāni aṭṭhindriyāni pātubhavanti kassaci sattindriyāni pātubhavanti kassaci pañcindriyāni pātubhavanti kassaci cattārindriyāni pātubhavanti . kassaci tayo hetū pātubhavanti kassaci dve hetū pātubhavanti keci ahetukā pātubhavanti . sabbesaṃ cattāro āhārā pātubhavanti . sabbesaṃ eko phasso pātubhavati . sabbesaṃ ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati. [1096] Kāmadhātuyā upapattikkhaṇe sabbesaṃ katame pañcakkhandhā pātubhavanti rūpakkhandho .pe. viññāṇakkhandho kāmadhātuyā

--------------------------------------------------------------------------------------------- page555.

Upapattikkhaṇe sabbesaṃ ime pañcakkhandhā pātubhavanti. {1096.1} Kāmadhātuyā upapattikkhaṇe kassa ekādasāyatanāni pātubhavanti kāmāvacarānaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ paripuṇṇāyatanānaṃ upapattikkhaṇe ekādasāyatanāni pātubhavanti cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni ekādasāyatanāni pātubhavanti. {1096.2} Kāmadhātuyā upapattikkhaṇe kassa dasāyatanāni pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccandhānaṃ upapattikkhaṇe dasāyatanāni pātubhavanti rūpāyatanaṃ sotāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni dasāyatanāni pātubhavanti. {1096.3} Kāmadhātuyā upapattikkhaṇe kassa aparāni dasāyatanāni pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccabadhirānaṃ upapattikkhaṇe dasāyatanāni pātubhavanti cakkhāyatanaṃ rūpāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni

--------------------------------------------------------------------------------------------- page556.

Dasāyatanāni pātubhavanti. {1096.4} Kāmadhātuyā upapattikkhaṇe kassa navāyatanāni pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccandhabadhirānaṃ upapattikkhaṇe navāyatanāni pātubhavanti rūpāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni navāyatanāni pātubhavanti. {1096.5} Kāmadhātuyā upapattikkhaṇe kassa sattāyatanāni pātubhavanti gabbhaseyyakānaṃ sattānaṃ upapattikkhaṇe sattāyatanāni pātubhavanti rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni sattāyatanāni pātubhavanti. {1096.6} Kāmadhātuyā upapattikkhaṇe kassa ekādasa dhātuyo pātubhavanti kāmāvacarānaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ paripuṇṇāyatanānaṃ upapattikkhaṇe ekādasa dhātuyo pātubhavanti cakkhudhātu rūpadhātu sotadhātu ghānadhātu gandhadhātu jivhādhātu rasadhātu kāyadhātu phoṭṭhabbadhātu manoviññāṇadhātu dhammadhātu kāmadhātuyā upapattikkhaṇe etesaṃ imā ekādasa dhātuyo pātubhavanti. {1096.7} Kāmadhātuyā upapattikkhaṇe kassa dasa dhātuyo pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ

--------------------------------------------------------------------------------------------- page557.

Nerayikānaṃ jaccandhānaṃ upapattikkhaṇe dasa dhātuyo pātubhavanti rūpadhātu sotadhātu ghānadhātu gandhadhātu jivhādhātu rasadhātu kāyadhātu phoṭṭhabbadhātu manoviññāṇadhātu dhammadhātu kāmadhātuyā upapattikkhaṇe etesaṃ imā dasa dhātuyo pātubhavanti. {1096.8} Kāmadhātuyā upapattikkhaṇe kassa aparā dasa dhātuyo pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccabadhirānaṃ upapattikkhaṇe dasa dhātuyo pātubhavanti cakkhudhātu rūpadhātu ghānadhātu gandhadhātu jivhādhātu rasadhātu kāyadhātu phoṭṭhabbadhātu manoviññāṇadhātu dhammadhātu kāmadhātuyā upapattikkhaṇe etesaṃ imā dasa dhātuyo pātubhavanti. {1096.9} Kāmadhātuyā upapattikkhaṇe kassa nava dhātuyo pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccandhabadhirānaṃ upapattikkhaṇe nava dhātuyo pātubhavanti rūpadhātu ghānadhātu gandhadhātu jivhādhātu rasadhātu kāyadhātu phoṭṭhabbadhātu manoviññāṇadhātu dhammadhātu kāmadhātuyā upapattikkhaṇe etesaṃ imā nava dhātuyo pātubhavanti. {1096.10} Kāmadhātuyā upapattikkhaṇe kassa satta dhātuyo pātubhavanti gabbhaseyyakānaṃ sattānaṃ upapattikkhaṇe satta dhātuyo pātubhavanti rūpadhātu gandhadhātu rasadhātu kāyadhātu phoṭṭhabbadhātu manoviññāṇadhātu dhammadhātu kāmadhātuyā upapattikkhaṇe etesaṃ imā satta dhātuyo pātubhavanti . kāmadhātuyā

--------------------------------------------------------------------------------------------- page558.

Upapattikkhaṇe sabbesaṃ katamaṃ ekaṃ saccaṃ pātubhavati dukkhasaccaṃ kāmadhātuyā upapattikkhaṇe sabbesaṃ idaṃ ekaṃ saccaṃ pātubhavati. {1096.11} Kāmadhātuyā upapattikkhaṇe kassa cuddasindriyāni pātubhavanti kāmāvacarānaṃ devānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe cuddasindriyāni pātubhavanti cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni cuddasindriyāni pātubhavanti. {1096.12} Kāmadhātuyā upapattikkhaṇe kassa terasindriyāni pātubhavanti kāmāvacarānaṃ devānaṃ sahetukānaṃ ñāṇavippayuttānaṃ upapattikkhaṇe terasindriyāni pātubhavanti cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni terasindriyāni pātubhavanti. {1096.13} Kāmadhātuyā upapattikkhaṇe kassa aparāni terasindriyāni pātubhavanti paṭhamakappikānaṃ manussānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe terasindriyāni pātubhavanti cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā

--------------------------------------------------------------------------------------------- page559.

Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni terasindriyāni pātubhavanti. {1096.14} Kāmadhātuyā upapattikkhaṇe kassa dvādasindriyāni pātubhavanti paṭhamakappikānaṃ manussānaṃ sahetukānaṃ ñāṇavippayuttānaṃ upapattikkhaṇe dvādasindriyāni pātubhavanti cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni dvādasindriyāni pātubhavanti. {1096.15} Kāmadhātuyā upapattikkhaṇe kassa dasindriyāni pātubhavanti gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe dasindriyāni pātubhavanti kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni dasindriyāni pātubhavanti. {1096.16} Kāmadhātuyā upapattikkhaṇe kassa navindriyāni pātubhavanti gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇavippayuttānaṃ upapattikkhaṇe navindriyāni pātubhavanti kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni navindriyāni pātubhavanti.

--------------------------------------------------------------------------------------------- page560.

{1096.17} Kāmadhātuyā upapattikkhaṇe kassa aparāni navindriyāni pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ paripuṇṇāyatanānaṃ upapattikkhaṇe navindriyāni pātubhavanti cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni navindriyāni pātubhavanti. {1096.18} Kāmadhātuyā upapattikkhaṇe kassa aṭṭhindriyāni pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccandhānaṃ upapattikkhaṇe aṭṭhindriyāni pātubhavanti sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni aṭṭhindriyāni pātubhavanti. {1096.19} Kāmadhātuyā upapattikkhaṇe kassa aparāni aṭṭhindriyāni pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ jaccabadhirānaṃ upapattikkhaṇe aṭṭhindriyāni pātubhavanti cakkhundriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni aṭṭhindriyāni pātubhavanti. {1096.20} Kāmadhātuyā upapattikkhaṇe kassa sattindriyāni pātubhavanti opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ nerayikānaṃ

--------------------------------------------------------------------------------------------- page561.

Jaccandhabadhirānaṃ upapattikkhaṇe sattindriyāni pātubhavanti ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni sattindriyāni pātubhavanti. {1096.21} Kāmadhātuyā upapattikkhaṇe kassa pañcindriyāni pātubhavanti gabbhaseyyakānaṃ sattānaṃ ahetukānaṃ ṭhapetvā napuṃsakānaṃ upapattikkhaṇe pañcindriyāni pātubhavanti kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni pañcindriyāni pātubhavanti. {1096.22} Kāmadhātuyā upapattikkhaṇe kassa cattārindriyāni pātubhavanti gabbhaseyyakānaṃ ahetukānaṃ napuṃsakānaṃ upapattikkhaṇe cattārindriyāni pātubhavanti kāyindriyaṃ manindriyaṃ jīvitindriyaṃ upekkhindriyaṃ kāmadhātuyā upapattikkhaṇe etesaṃ imāni cattārindriyāni pātubhavanti. {1096.23} Kāmadhātuyā upapattikkhaṇe kassa tayo hetū pātubhavanti kāmāvacarānaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe tayo hetū pātubhavanti alobho vipākahetu adoso vipākahetu amoho vipākahetu kāmadhātuyā upapattikkhaṇe etesaṃ ime tayo hetū pātubhavanti. {1096.24} Kāmadhātuyā upapattikkhaṇe kassa dve hetū pātubhavanti kāmāvacarānaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇavippayuttānaṃ

--------------------------------------------------------------------------------------------- page562.

Upapattikkhaṇe dve hetū pātubhavanti alobho vipākahetu adoso vipākahetu kāmadhātuyā upapattikkhaṇe etesaṃ ime dve hetū pātubhavanti. Avasesānaṃ sattānaṃ ahetukā pātubhavanti. {1096.25} Kāmadhātuyā upapattikkhaṇe sabbesaṃ katame cattāro āhārā pātubhavanti kabaḷiṃkāro āhāro phassāhāro manosañcetanāhāro viññāṇāhāro kāmadhātuyā upapattikkhaṇe sabbesaṃ ime cattāro āhārā pātubhavanti. {1096.26} Kāmadhātuyā upapattikkhaṇe sabbesaṃ katamo eko phasso pātubhavati manoviññāṇadhātusamphasso kāmadhātuyā upapattikkhaṇe sabbesaṃ ayaṃ eko phasso pātubhavati. {1096.27} Kāmadhātuyā upapattikkhaṇe sabbesaṃ katamā ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati manoviññāṇadhātu kāmadhātuyā upapattikkhaṇe sabbesaṃ idaṃ ekaṃ cittaṃ pātubhavati. [1097] Rūpadhātuyā upapattikkhaṇe kati khandhā pātubhavanti .pe. kati cittāni pātubhavanti . rūpadhātuyā upapattikkhaṇe ṭhapetvā asaññasattānaṃ devānaṃ pañcakkhandhā pātubhavanti pañcāyatanāni pātubhavanti pañca dhātuyo pātubhavanti ekaṃ saccaṃ pātubhavati dasindriyāni pātubhavanti tayo hetū pātubhavanti tayo āhārā pātubhavanti eko phasso pātubhavati ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati. [1098] Rūpadhātuyā upapattikkhaṇe katame pañcakkhandhā pātubhavanti

--------------------------------------------------------------------------------------------- page563.

Rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho rūpadhātuyā upapattikkhaṇe ime pañcakkhandhā pātubhavanti . rūpadhātuyā upapattikkhaṇe katamāni pañcāyatanāni pātubhavanti cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ manāyatanaṃ dhammāyatanaṃ rūpadhātuyā upapattikkhaṇe imāni pañcāyatanāni pātubhavanti . Rūpadhātuyā upapattikkhaṇe katamā pañca dhātuyo pātubhavanti cakkhudhātu rūpadhātu sotadhātu manoviññāṇadhātu dhammadhātu rūpadhātuyā upapattikkhaṇe imā pañca dhātuyo pātubhavanti . rūpadhātuyā upapattikkhaṇe katamaṃ ekaṃ saccaṃ pātubhavati dukkhasaccaṃ rūpadhātuyā upapattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati. {1098.1} Rūpadhātuyā upapattikkhaṇe katamāni dasindriyāni pātubhavanti cakkhundriyaṃ sotindriyaṃ manindriyaṃ jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ rūpadhātuyā upapattikkhaṇe imāni dasindriyāni pātubhavanti . rūpadhātuyā upapattikkhaṇe katame tayo hetū pātubhavanti alobho vipākahetu adoso vipākahetu amoho vipākahetu rūpadhātuyā upapattikkhaṇe ime tayo hetū pātubhavanti. {1098.2} Rūpadhātuyā upapattikkhaṇe katame tayo āhārā pātubhavanti phassāhāro manosañcetanāhāro viññāṇāhāro rūpadhātuyā upapattikkhaṇe ime tayo āhārā pātubhavanti . Rūpadhātuyā upapattikkhaṇe katamo eko phasso pātubhavati

--------------------------------------------------------------------------------------------- page564.

Manoviññāṇadhātusamphasso rūpadhātuyā upapattikkhaṇe ayaṃ eko phasso pātubhavati . rūpadhātuyā upapattikkhaṇe katamā ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati manoviññāṇadhātu rūpadhātuyā upapattikkhaṇe idaṃ ekaṃ cittaṃ pātubhavati. [1099] Asaññasattānaṃ devānaṃ upapattikkhaṇe kati khandhā pātubhavanti .pe. kati cittāni pātubhavanti . asaññasattānaṃ devānaṃ upapattikkhaṇe eko khandho pātubhavati rūpakkhandho . dve āyatanāni pātubhavanti rūpāyatanaṃ dhammāyatanaṃ . dve dhātuyo pātubhavanti rūpadhātu dhammadhātu . ekaṃ saccaṃ pātubhavati dukkhasaccaṃ . Ekindriyaṃ pātubhavati rūpajīvitindriyaṃ . asaññasattā devā ahetukā anāhārā aphassakā avedanakā asaññakā acetanakā acittakā pātubhavanti. [1100] Arūpadhātuyā upapattikkhaṇe kati khandhā .pe. kati cittāni pātubhavanti . arūpadhātuyā upapattikkhaṇe cattāro khandhā pātubhavanti dve āyatanāni pātubhavanti dve dhātuyo pātubhavanti ekaṃ saccaṃ pātubhavati aṭṭhindriyāni pātubhavanti tayo hetū pātubhavanti tayo āhārā pātubhavanti eko phasso pātubhavati ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati.

--------------------------------------------------------------------------------------------- page565.

[1101] Arūpadhātuyā upapattikkhaṇe katame cattāro khandhā pātubhavanti vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho arūpadhātuyā upapattikkhaṇe ime cattāro khandhā pātubhavanti . arūpadhātuyā upapattikkhaṇe katamāni dve āyatanāni pātubhavanti manāyatanaṃ dhammāyatanaṃ arūpadhātuyā upapattikkhaṇe imāni dve āyatanāni pātubhavanti . arūpadhātuyā upapattikkhaṇe katamā dve dhātuyo pātubhavanti manoviññāṇadhātu dhammadhātu arūpadhātuyā upapattikkhaṇe imā dve dhātuyo pātubhavanti . Arūpadhātuyā upapattikkhaṇe katamaṃ ekaṃ saccaṃ pātubhavati dukkhasaccaṃ arūpadhātuyā upapattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati. {1101.1} Arūpadhātuyā upapattikkhaṇe katamāni aṭṭhindriyāni pātubhavanti manindriyaṃ jīvitindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ arūpadhātuyā upapattikkhaṇe imāni aṭṭhindriyāni pātubhavanti . arūpadhātuyā upapattikkhaṇe katame tayo hetū pātubhavanti alobho vipākahetu adoso vipākahetu amoho vipākahetu arūpadhātuyā upapattikkhaṇe ime tayo hetū pātubhavanti. {1101.2} Arūpadhātuyā upapattikkhaṇe katame tayo āhārā pātubhavanti phassāhāro manosañcetanāhāro viññāṇāhāro arūpadhātuyā upapattikkhaṇe ime tayo āhārā pātubhavanti . arūpadhātuyā upapattikkhaṇe katamo eko phasso pātubhavati manoviññāṇadhātusamphasso

--------------------------------------------------------------------------------------------- page566.

Arūpadhātuyā upapattikkhaṇe ayaṃ eko phasso pātubhavati . Arūpadhātuyā upapattikkhaṇe katamā ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati manoviññāṇadhātu arūpadhātuyā upapattikkhaṇe idaṃ ekaṃ cittaṃ pātubhavati. -----------------


             The Pali Tipitaka in Roman Character Volume 35 page 553-566. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11185&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11185&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1095&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1095              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]