ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1108]   Pañcannaṃ   khandhānaṃ  kati  abhiññeyyā  kati  pariññeyyā
kati    pahātabbā   kati   bhāvetabbā   kati   sacchikātabbā   kati   na
pahātabbā   na  bhāvetabbā  na  sacchikātabbā  .pe.  sattannaṃ  cittānaṃ
kati    abhiññeyyā    kati    pariññeyyā    kati    pahātabbā    kati
bhāvetabbā   kati   sacchikātabbā   kati  na  pahātabbā  na  bhāvetabbā
na    sacchikātabbā    .   rūpakkhandho   abhiññeyyo   pariññeyyo   na
pahātabbo    na   bhāvetabbo   na   sacchikātabbo   cattāro   khandhā
abhiññeyyā    pariññeyyā    siyā    pahātabbā   siyā   bhāvetabbā
siyā    sacchikātabbā   siyā   na   pahātabbā   na   bhāvetabbā   na
sacchikātabbā.
     {1108.1}   Dasāyatanā  abhiññeyyā  pariññeyyā  na  pahātabbā
na    bhāvetabbā   na   sacchikātabbā   dve   āyatanā   abhiññeyyā
pariññeyyā    siyā  pahātabbā  siyā  bhāvetabbā  siyā  sacchikātabbā
siyā  na  pahātabbā  na  bhāvetabbā  na  sacchikātabbā. Soḷasa dhātuyo
abhiññeyyā    pariññeyyā    na    pahātabbā   na   bhāvetabbā   na
sacchikātabbā  dve  dhātuyo  abhiññeyyā  pariññeyyā  siyā  pahātabbā
siyā  bhāvetabbā  siyā  sacchikātabbā  siyā na pahātabbā na bhāvetabbā
na   sacchikātabbā   .   samudayasaccaṃ   abhiññeyyaṃ   pariññeyyaṃ  pahātabbaṃ

--------------------------------------------------------------------------------------------- page574.

Na bhāvetabbaṃ na sacchikātabbaṃ maggasaccaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ bhāvetabbaṃ na sacchikātabbaṃ nirodhasaccaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ bhāvetabbaṃ sacchikātabbaṃ dukkhasaccaṃ abhiññeyyaṃ pariññeyyaṃ siyā pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ siyā na pahātabbaṃ. {1108.2} Navindriyā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā domanassindriyaṃ abhiññeyyaṃ pariññeyyaṃ pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ anaññātaññassāmītindriyaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ bhāvetabbaṃ na sacchikātabbaṃ aññindriyaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ siyā bhāvetabbaṃ siyā sacchikātabbaṃ aññātāvindriyaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ na bhāvetabbaṃ sacchikātabbaṃ tīṇindriyā abhiññeyyā pariññeyyā na pahātabbā siyā bhāvetabbā siyā sacchikātabbā siyā na bhāvetabbā na sacchikātabbā cha indriyā abhiññeyyā pariññeyyā siyā pahātabbā siyā bhāvetabbā siyā sacchikātabbā siyā na pahātabbā na bhāvetabbā na sacchikātabbā. {1108.3} Tayo akusalahetū abhiññeyyā pariññeyyā pahātabbā na bhāvetabbā na sacchikātabbā tayo kusalahetū abhiññeyyā pariññeyyā na pahātabbā siyā bhāvetabbā na sacchikātabbā siyā na bhāvetabbā tayo abyākatahetū abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā siyā

--------------------------------------------------------------------------------------------- page575.

Sacchikātabbā siyā na sacchikātabbā . kabaḷiṃkāro āhāro abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na sacchikātabbo tayo āhārā abhiññeyyā pariññeyyā siyā pahātabbā siyā bhāvetabbā siyā sacchikātabbā siyā na pahātabbā na bhāvetabbā na sacchikātabbā. {1108.4} Cha phassā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā manoviññāṇadhātusamphasso abhiññeyyo pariññeyyo siyā pahātabbo siyā bhāvetabbo siyā sacchikātabbo siyā na pahātabbo na bhāvetabbo na sacchikātabbo . cha vedanā cha saññā cha cetanā cha cittā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā manoviññāṇadhātu abhiññeyyā pariññeyyā siyā pahātabbā siyā bhāvetabbā siyā sacchikātabbā siyā na pahātabbā na bhāvetabbā na sacchikātabbā. ---------


             The Pali Tipitaka in Roman Character Volume 35 page 573-575. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11597&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11597&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1108&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1108              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]