ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1111]  Pañcannaṃ  khandhānaṃ  kati  diṭṭhā  kati  sutā  kati mutā kati
viññātā   kati   na   diṭṭhā  na  sutā  na  mutā  na  viññātā  .pe.
Sattannaṃ   cittānaṃ   kati   diṭṭhā  kati  sutā  kati  mutā  kati  viññātā
kati  na  diṭṭhā  na  sutā  na  mutā  na  viññātā  .  rūpakkhandho  siyā
diṭṭho   siyā   suto   siyā   muto   siyā   na  diṭṭho  na  suto  na
muto   viññāto   cattāro   khandhā   na   diṭṭhā  na  sutā  na  mutā
viññātā   .   rūpāyatanaṃ   diṭṭhaṃ  na  sutaṃ  na  mutaṃ  viññātaṃ  saddāyatanaṃ
na   diṭṭhaṃ   sutaṃ  na  mutaṃ  viññātaṃ  gandhāyatanaṃ  rasāyatanaṃ  phoṭṭhabbāyatanaṃ
na   diṭṭhaṃ   na   sutaṃ   mutaṃ  viññātaṃ  sattāyatanā  na  diṭṭhā  na  sutā
Na  mutā  viññātā   .  rūpadhātu  diṭṭhā  na  sutā  na  mutā  viññātā
saddadhātu   na   diṭṭhā   sutā   na  mutā  viññātā  gandhadhātu  rasadhātu
phoṭṭhabbadhātu   na   diṭṭhā   na  sutā  mutā  viññātā  terasa  dhātuyo
na   diṭṭhā   na  sutā  na  mutā  viññātā  .  tīṇi  saccā  na  diṭṭhā
na   sutā  na  mutā  viññātā  dukkhasaccaṃ  siyā  diṭṭhaṃ  siyā  sutaṃ  siyā
mutaṃ   siyā   na   diṭṭhaṃ   na  sutaṃ  na  mutaṃ  viññātaṃ  .  bāvīsatindriyā
na   diṭṭhā   na   sutā  na  mutā  viññātā  .  nava  hetū  na  diṭṭhā
na   sutā   na  mutā  viññātā  .  cattāro  āhārā  na  diṭṭhā  na
sutā   na   mutā  viññātā  .  satta  phassā  na  diṭṭhā  na  sutā  na
mutā   viññātā   .   satta   vedanā   satta   saññā  satta  cetanā
satta cittā na diṭṭhā na sutā na mutā viññātā.
                      -----------



             The Pali Tipitaka in Roman Character Volume 35 page 577-578. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11688              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11688              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1111&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1111              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]