ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1113]   Pañcannaṃ   khandhānaṃ   kati  sukhāya  vedanāya  sampayuttā
kati    dukkhāya   vedanā   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā   .pe.  sattannaṃ  cittānaṃ  kati  sukhāya  vedanāya  sampayuttā
kati   dukkhāya   vedanāya   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā  .  dve  khandhā  na  vattabbā  sukhāya vedanāya sampayuttātipi
dukkhāya   vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi
tayo  khandhā  siyā  sukhāya  vedanāya  sampayuttā  siyā dukkhāya vedanāya
sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā.
     {1113.1} Dasāyatanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya
vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi  manāyatanaṃ

--------------------------------------------------------------------------------------------- page580.

Siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi. {1113.2} Dasa dhātuyo na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā dhammadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā siyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi. {1113.3} Dve saccā siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā nirodhasaccaṃ na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya

--------------------------------------------------------------------------------------------- page581.

Vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi. {1113.4} Dvādasindriyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi cha indriyā siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā tīṇindriyā siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā jīvitindriyaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi. {1113.5} Doso akusalahetu dukkhāya vedanāya sampayutto satta hetū siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya samupayuttā moho akusalahetu siyā sukhāya vedanāya sampayutto siyā dukkhāya vedanāya sampayutto siyā adukkhamasukhāya vedanāya sampayutto. {1113.6} Kabaḷiṅkāro āhāro na vattabbo sukhāya vedanāya sampayuttotipi dukkhāya vedanāya sampayuttotipi adukkhamasukhāya vedanāya sampayuttotipi tayo āhārā siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā. Pañca phassā adukkhamasukhāya vedanāya sampayuttā kāyasamphasso

--------------------------------------------------------------------------------------------- page582.

Siyā sukhāya vedanāya sampayutto siyā dukkhāya vedanāya sampayutto manoviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto siyā dukkhāya vedanāya sampayutto siyā adukkhamasukhāya vedanāya sampayutto . satta vedanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi. {1113.7} Pañca saññā pañca cetanā pañca cittā adukkhamasukhāya vedanāya sampayuttā kāyaviññāṇaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā.


             The Pali Tipitaka in Roman Character Volume 35 page 579-582. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11727&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11727&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1113&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1113              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]