ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [99]    Dvādasāyatanāni    cakkhāyatanaṃ   sotāyatanaṃ   ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ.
     [100]   Tattha   katamaṃ   cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   .pe.   1-   suñño   gāmopeso   idaṃ  vuccati
@Footnote: 1 [516] dhammasaṅgaṇiyaṃ oloketabbaṃ.

--------------------------------------------------------------------------------------------- page86.

Cakkhāyatanaṃ . tattha katamaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso idaṃ vuccati kāyāyatanaṃ . tattha katamaṃ manāyatanaṃ ekavidhena manāyatanaṃ phassasampayuttaṃ . duvidhena manāyatanaṃ atthi sahetukaṃ atthi ahetukaṃ . tividhena manāyatanaṃ atthi kusalaṃ atthi akusalaṃ atthi abyākataṃ .pe. 1- evaṃ bahuvidhena manāyatanaṃ idaṃ vuccati manāyatanaṃ . tattha katamaṃ rūpāyatanaṃ yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā .pe. rūpadhātupesā idaṃ vuccati rūpāyatanaṃ . tattha katamaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ paṭhavīdhātu .pe. phoṭṭhabbadhātupesā idaṃ vuccati phoṭṭhabbāyatanaṃ. {100.1} Tattha katamaṃ dhammāyatanaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho phassasampayutto .pe. Evaṃ bahuvidhena vedanākkhandho ayaṃ vuccati vedanākkhandho. Tattha katamo saññākkhandho ekavidhena saññākkhandho phassasampayutto .pe. evaṃ bahuvidhena saññākkhandho ayaṃ vuccati saññākkhandho . Tattha katamo saṅkhārakkhandho ekavidhena saṅkhārakkhandho cittasampayutto .pe. evaṃ bahuvidhena saṅkhārakkhandho ayaṃ vuccati saṅkhārakkhandho. Tattha @Footnote: 1 [74] khandhavibhaṅge oloketabbaṃ.

--------------------------------------------------------------------------------------------- page87.

Katamaṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ itthindriyaṃ .pe. kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ . tattha katamā asaṅkhatā dhātu rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati asaṅkhatā dhātu . idaṃ vuccati dhammāyatanaṃ. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 85-87. https://84000.org/tipitaka/read/roman_read.php?B=35&A=1748&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=1748&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=99&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=99              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1298              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1298              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]