ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [101]   Dvadasayatanani  cakkhayatanam  rupayatanam  .pe.  manayatanam
dhammayatanam   .   dvadasannam  ayatananam  kati  kusala  kati  akusala  kati
abyakata .pe. Kati sarana kati arana.
     [102]   Dasayatana   abyakata  dvayatana  siya  kusala  siya
akusala  siya  abyakata  .  dasayatana  na  vattabba  sukhaya vedanaya
sampayuttatipi   dukkhaya  vedanaya  sampayuttatipi  adukkhamasukhaya  vedanaya
sampayuttatipi   manayatanam   siya   sukhaya   vedanaya   sampayuttam   siya
dukkhaya   vedanaya   sampayuttam  siya  adukkhamasukhaya  vedanaya  sampayuttam
dhammayatanam   siya  sukhaya  vedanaya  sampayuttam  siya  dukkhaya  vedanaya
sampayuttam   siya   adukkhamasukhaya  vedanaya  sampayuttam  siya  na  vattabbam
sukhaya    vedanaya   sampayuttantipi   dukkhaya   vedanaya   sampayuttantipi
adukkhamasukhaya    vedanaya    sampayuttantipi    dasayatana    nevavipaka-
navipakadhammadhamma   dvayatana   siya   vipaka  siya  vipakadhammadhamma
siya   nevavipakanavipakadhammadhamma   .   pancayatana  upadinnupadaniya
Saddayatanam        anupadinnupadaniyam       cattarayatana       siya
upadinnupadaniya        siya       anupadinnupadaniya       siya
anupadinnanupadaniya      dvayatana     siya     upadinnupadaniya
siya anupadinnupadaniya siya anupadinnanupadaniya.
     {102.1}     Dasayatana     asankilitthasankilesika    dvayatana
siya     sankilitthasankilesika    siya    asankilitthasankilesika    siya
asankilitthaasankilesika    .    dasayatana   avitakkaavicara   manayatanam
siya   savitakkasavicaram   siya   avitakkavicaramattam   siya  avitakkaavicaram
dhammayatanam    siya    savitakkasavicaram   siya   avitakkavicaramattam   siya
avitakkaavicaram    siya    na   vattabbam   savitakkasavicarantipi   avitakka-
vicaramattantipi avitakkaavicarantipi.
     {102.2}   Dasayatana  na  vattabba  pitisahagatatipi  sukhasahagatatipi
upekkhasahagatatipi   dvayatana   siya   pitisahagata   siya   sukhasahagata
siya   upekkhasahagata  siya  na  vattabba  pitisahagatatipi  sukhasahagatatipi
upekkhasahagatatipi    .    dasayatana   nevadassanenanabhavanayapahatabba
dvayatana   siya   dassanena   pahatabba   siya  bhavanaya  pahatabba
siya   nevadassanenanabhavanayapahatabba   .   dasayatana  nevadassanena-
nabhavanayapahatabbahetuka   dvayatana  siya  dassanena  pahatabbahetuka
siya bhavanaya pahatabbahetuka siya nevadassanenanabhavanayapahatabbahetuka.
Dasayatana      nevaacayagaminonaapacayagamino     dvayatana     siya
acayagamino  siya  apacayagamino  siya nevaacayagaminonaapacayagamino.
Dasayatana   nevasekkhanasekkha   dvayatana   siya   sekkha   siya
asekkha siya nevasekkhanasekkha.
     {102.3}   Dasayatana  paritta  dvayatana  siya  paritta  siya
mahaggata   siya   appamana   .   dasayatana  anarammana  dvayatana
siya   parittarammana   siya   mahaggatarammana  siya  appamanarammana
siya     na     vattabba     parittarammanatipi     mahaggatarammanatipi
appamanarammanatipi    .    dasayatana    majjhima   dvayatana   siya
hina   siya  majjhima  siya  panita  .  dasayatana  aniyata  dvayatana
siya micchattaniyata siya sammattaniyata siya aniyata.
     {102.4}     Dasayatana     anarammana    dvayatana    siya
maggarammana    siya   maggahetuka   siya   maggadhipatino   siya   na
vattabba    maggarammanatipi    maggahetukatipi    maggadhipatinotipi   .
Pancayatana    siya    uppanna    siya   uppadino   na   vattabba
anuppannati    saddayatanam    siya    uppannam    siya   anuppannam   na
vattabbam   uppaditi   pancayatana   siya   uppanna   siya  anuppanna
siya   uppadino   dhammayatanam   siya   uppannam  siya  anuppannam  siya
uppadi     siya     na     vattabbam     uppannantipi    anuppannantipi
uppaditipi   .   ekadasayatana   siya  atita  siya  anagata  siya
paccuppanna   dhammayatanam   siya  atitam  siya  anagatam  siya  paccuppannam
siya    na    vattabbam    atitantipi   anagatantipi   paccuppannantipi  .
Dasayatana    anarammana    dvayatana    siya   atitarammana   siya
Anagatarammana    siya    paccuppannarammana    siya   na   vattabba
atitarammanatipi        anagatarammanatipi        paccuppannarammanatipi
siya ajjhatta siya bahiddha siya ajjhattabahiddha.
     {102.5}     Dasayatana     anarammana    dvayatana    siya
ajjhattarammana      siya      bahiddharammana     siya     ajjhatta-
bahiddharammana      siya     na     vattabba     ajjhattarammanatipi
bahiddharammanatipi       ajjhattabahiddharammanatipi      .      rupayatanam
sanidassanasappatigham      navayatana      anidassanasappatigha      dvayatana
anidassanaappatigha.
     [103]  Ekadasayatana  na  hetu  dhammayatanam  siya hetu siya na
hetu  .  dasayatana  ahetuka dvayatana siya sahetuka siya ahetuka.
Dasayatana   hetuvippayutta   dvayatana   siya   hetusampayutta   siya
hetuvippayutta  .  dasayatana  na  vattabba  hetu  ceva sahetuka catipi
sahetuka   ceva   na   ca  hetutipi  manayatanam  na  vattabbam  hetu  ceva
sahetukancati   siya   sahetukanceva   na   ca  hetu  siya  na  vattabbam
sahetukanceva   na  ca  hetuti  dhammayatanam  siya  hetu  ceva  sahetukanca
siya   sahetukanceva   na   ca   hetu   siya  na  vattabbam  hetu  ceva
sahetukancatipi  sahetukanceva  na  ca  hetutipi  .  dasayatana na vattabba
hetu  ceva  hetusampayutta  catipi  hetusampayutta  ceva  na  ca hetutipi
manayatanam    na    vattabbam    hetu   ceva   hetusampayuttancati   siya
hetusampayuttanceva   na  ca  hetu  siya  na  vattabbam  hetusampayuttanceva
Na   ca   hetuti   dhammayatanam  siya  hetu  ceva  hetusampayuttanca  siya
hetusampayuttanceva   na   ca   hetu   siya   na   vattabbam  hetu  ceva
hetusampayuttancatipi    hetusampayuttanceva    na    ca    hetutipi   .
Dasayatana  na  hetu  ahetuka  manayatanam  siya  na  hetu  sahetukam siya
na  hetu  ahetukam  dhammayatanam  siya  na  hetu  sahetukam  siya  na  hetu
ahetukam siya na vattabbam na hetu sahetukantipi na hetu ahetukantipi.
     [104]   Ekadasayatana  sappaccaya  dhammayatanam  siya  sappaccayam
siya    appaccayam   .   ekadasayatana   sankhata   dhammayatanam   siya
sankhatam   siya   asankhatam   .   ekadasayatana   anidassana   rupayatanam
sanidassanam    .    dasayatana    sappatigha   dvayatana   appatigha  .
Dasayatana   rupa   manayatanam   arupam   dhammayatanam   siya   rupam   siya
arupam   .   dasayatana   lokiya   dvayatana   siya   lokiya   siya
lokuttara. Kenaci vinneyya kenaci na vinneyya.
     [105]  Ekadasayatana  no  asava  dhammayatanam  siya  asavo
siya   no  asavo  .  dasayatana  sasava  dvayatana  siya  sasava
siya   anasava   .   dasayatana   asavavippayutta   dvayatana  siya
asavasampayutta   siya   asavavippayutta   .  dasayatana  na  vattabba
asava  ceva  sasava  cati  sasava  ceva  no  ca  asava manayatanam
na   vattabbam   asavo   ceva  sasavancati  siya  sasavanceva  no  ca
asavo   siya  na  vattabbam  sasavanceva  no  ca  asavoti  dhammayatanam
Siya  asavo  ceva  sasavanca  siya  sasavanceva  no  ca asavo siya
na  vattabbam  asavo  ceva  sasavancatipi sasavanceva no ca asavotipi.
Dasayatana   na   vattabba   asava   ceva   asavasampayutta   catipi
asavasampayutta  ceva  no  ca  asavatipi  manayatanam  na vattabbam asavo
ceva   asavasampayuttancati  siya  asavasampayuttanceva  no  ca  asavo
siya   na   vattabbam  asavasampayuttanceva  no  ca  asavoti  dhammayatanam
siya   asavo   ceva   asavasampayuttanca   siya   asavasampayuttanceva
no  ca  asavo  siya  na  vattabbam  asavo  ceva asavasampayuttancatipi
asavasampayuttanceva   no    ca   asavotipi   .   dasayatana  asava-
vippayuttasasava    dvayatana    siya    asavavippayuttasasava   siya
asavavippayuttaanasava   siya   na   vattabba   asavavippayuttasasavatipi
asavavippayuttaanasavatipi.
     [106]   Ekadasayatana   no   sannojana   dhammayatanam   siya
sannojanam   siya  no  sannojanam  .  dasayatana  sannojaniya  dvayatana
siya  sannojaniya  siya  asannojaniya  .  dasayatana sannojanavippayutta
dvayatana siya sannojanasampayutta siya sannojanavippayutta.
     {106.1}  Dasayatana  na  vattabba  sannojana  ceva sannojaniya
cati   sannojaniya   ceva   no  ca  sannojana  manayatanam  na  vattabbam
sannojananceva    sannojaniyancati    siya   sannojaniyanceva   no   ca
sannojanam   siya   na   vattabbam   sannojaniyanceva  no  ca  sannojananti
Dhammayatanam      siya      sannojananceva      sannojaniyanca     siya
sannojaniyanceva   no   ca  sannojanam  siya  na  vattabbam  sannojananceva
sannojaniyancatipi sannojaniyanceva no ca sannojanantipi.
     {106.2}    Dasayatana    na    vattabba    sannojana   ceva
sannojanasampayutta    catipi    sannojanasampayutta    ceva    no   ca
sannojanatipi      manayatanam      na      vattabbam      sannojananceva
sannojanasampayuttancati          siya          sannojanasampayuttanceva
no    ca    sannojanam    siya   na   vattabbam   sannojanasampayuttanceva
no     ca     sannojananti     dhammayatanam     siya    sannojananceva
sannojanasampayuttanceva          siya          sannojanasampayuttanceva
no     ca     sannojanam     siya    na    vattabbam    sannojananceva
sannojanasampayuttancatipi sannojanasampayuttanceva
no ca sannojanantipi.
     {106.3}        Dasayatana        sannojanavippayuttasannojaniya
dvayatana        siya       sannojanavippayuttasannojaniya       siya
sannojanavippayuttaasannojaniya        siya        na        vattabba
sannojanavippayuttasannojaniyatipi sannojanavippayutta-
asannojaniyatipi.
     [107]  Ekadasayatana  no  gantha  dhammayatanam siya gantho siya
no  gantho  .  dasayatana  ganthaniya  dvayatana  siya  ganthaniya  siya
aganthaniya    .    dasayatana    ganthavippayutta    dvayatana    siya
ganthasampayutta   siya   ganthavippayutta   .   dasayatana   na  vattabba
gantha  ceva  ganthaniya  cati  ganthaniya  ceva  no ca gantha manayatanam na
Vattabbam   gantho   ceva   ganthaniyancati   siya  ganthaniyanceva   no  ca
gantho   siya   na  vattabbam  ganthaniyanceva  no  ca  ganthoti  dhammayatanam
siya  gantho  ceva  ganthaniyanca  siya  ganthaniyanceva  no  ca gantho siya
na vattabbam gantho ceva ganthaniyancatipi ganthaniyanceva no ca ganthotipi.
     {107.1}  Dasayatana  na  vattabba  gantha  ceva  ganthasampayutta
catipi   ganthasampayutta  ceva  no  ca  ganthatipi  manayatanam  na  vattabbam
gantho   ceva   ganthasampayuttancati   siya   ganthasampayuttanceva  no  ca
gantho  siya  na  vattabbam  ganthasampayuttanceva  no  ca ganthoti dhammayatanam
siya   gantho  ceva  ganthasampayuttanca  siya  ganthasampayuttanceva  no  ca
gantho    siya    na    vattabbam   gantho   ceva   ganthasampayuttancatipi
ganthasampayuttanceva   no   ca   ganthotipi  .  dasayatana  ganthavippayutta-
ganthaniya     dvayatana     siya     ganthavippayuttaganthaniya     siya
ganthavippayuttaaganthaniya     siya     na     vattabba    ganthavippayutta-
ganthaniyatipi ganthavippayuttaaganthaniyatipi.
     [108]  Ekadasayatana  no  ogha  .pe. No yoga .pe. No
nivarana   dhammayatanam   siya   nivaranam  siya  no  nivaranam  .  dasayatana
nivaraniya   dvayatana  siya  nivaraniya  siya  anivaraniya  .  dasayatana
nivaranavippayutta     dvayatana     siya     nivaranasampayutta     siya
nivaranavippayutta.
     {108.1}  Dasayatana  na  vattabba  nivarana  ceva nivaraniya cati
nivaraniya   ceva   no  ca  nivarana  manayatanam  na  vattabbam  nivarananceva
Nivaraniyancati   siya   nivaraniyanceva  no  ca  nivaranam  siya  na  vattabbam
nivaraniyanceva    no   ca   nivarananti   dhammayatanam   siya   nivarananceva
nivaraniyanca   siya   nivaraniyanceva   no   ca  nivaranam  siya  na  vattabbam
nivarananceva nivaraniyancatipi nivaraniyanceva no ca nivaranantipi.
     {108.2}  Dasayatana  na  vattabba  nivarana ceva nivaranasampayutta
catipi  nivaranasampayutta  ceva  no  ca  nivaranatipi  manayatanam  na vattabbam
nivarananceva      nivaranasampayuttancati     siya     nivaranasampayuttanceva
no  ca  nivaranam  siya  na  vattabbam  nivaranasampayuttanceva  no ca nivarananti
dhammayatanam      siya      nivarananceva     nivaranasampayuttanca     siya
nivaranasampayuttanceva   no   ca   nivaranam  siya  na  vattabbam  nivarananceva
nivaranasampayuttancatipi nivaranasampayuttanceva no ca nivaranantipi.
     {108.3}   Dasayatana   nivaranavippayuttanivaraniya  dvayatana  siya
nivaranavippayuttanivaraniya    siya    nivaranavippayuttaanivaraniya    siya   na
vattabba nivaranavippayuttanivaraniyatipi nivaranavippayuttaanivaraniyatipi.
     [109]   Ekadasayatana   no   paramasa   dhammayatanam   siya
paramaso  siya  no  paramaso  .  dasayatana  paramattha  dvayatana
siya   paramattha  siya  aparamattha  .  dasayatana  paramasavippayutta
manayatanam     siya     paramasasampayuttam     siya    paramasavippayuttam
dhammayatanam   siya   paramasasampayuttam  siya  paramasavippayuttam  siya  na
vattabbam   paramasasampayuttantipi   paramasavippayuttantipi   .   dasayatana
Na  vattabba  paramasa  ceva  paramattha  cati  paramattha ceva no ca
paramasa   manayatanam   na   vattabbam   paramaso  ceva  paramatthancati
siya  paramatthanceva  no  ca  paramaso  siya na vattabbam paramatthanceva
no   ca   paramasoti  dhammayatanam  siya  paramaso  ceva  paramatthanca
siya  paramatthanceva  no  ca  paramaso  siya  na  vattabbam  paramaso
ceva   paramatthancatipi   paramatthanceva   no   ca   paramasotipi  .
Dasayatana       paramasavippayuttaparamattha      dvayatana      siya
paramasavippayuttaparamattha       siya      paramasavippayuttaaparamattha
siya        na        vattabba        paramasavippayuttaparamatthatipi
paramasavippayuttaaparamatthatipi.
     [110]  Dasayatana  anarammana  manayatanam  sarammanam  dhammayatanam-
siya  sarammanam  siya  anarammanam  .  manayatanam  cittam  ekadasayatana
no   citta  .  ekadasayatana  acetasika  dhammayatanam  siya  cetasikam
siya    acetasikam    .    dasayatana   cittavippayutta   dhammayatanamsiya
cittasampayuttam   siya   cittavippayuttam   manayatanam   na   vattabbam  cittena
sampayuttantipi   cittena   vippayuttantipi   .   dasayatana   cittavisamsattha
dhammayatanam    siya    cittasamsattham    siya    cittavisamsattham    manayatanamna
vattabbam   cittena   samsatthantipi   cittena   visamsatthantipi   .   chayatana
no    cittasamutthana   chayatana   siya   cittasamutthana   siya   no
cittasamutthana   .  ekadasayatana  no  cittasahabhuno  dhammayatanam  siya
Cittasahabhu  siya  no  cittasahabhu  .  ekadasayatana no cittanuparivattino
dhammayatanam    siya   cittanuparivatti   siya   no   cittanuparivatti  .
Ekadasayatana     no     cittasamsatthasamutthana    dhammayatanam    siya
cittasamsatthasamutthanam   siya   no  cittasamsatthasamutthanam  .  ekadasayatana
no     cittasamsatthasamutthanasahabhuno    dhammayatanam    siya    cittasamsattha-
samutthanasahabhu   siya   no  cittasamsatthasamutthanasahabhu  .  ekadasayatana
no    cittasamsatthasamutthananuparivattino   dhammayatanam   siya   cittasamsattha-
samutthananuparivatti    siya    no    cittasamsatthasamutthananuparivatti  .
Chayatana   ajjhattika   chayatana   bahira   .   navayatana   upada
dvayatana   nupada   dhammayatanam   siya   upada   siya  nupada .
Pancayatana    upadinna    saddayatanam   anupadinnam   chayatana   siya
upadinna siya anupadinna.
     [111]   Ekadasayatana  nupadana  dhammayatanam  siya  upadanam
siya    nupadanam    .   dasayatana   upadaniya   dvayatana   siya
upadaniya   siya   anupadaniya   .   dasayatana  upadanavippayutta
dvayatana   siya   upadanasampayutta   siya   upadanavippayutta  .
Dasayatana    na    vattabba   upadana   ceva   upadaniya   cati
upadaniya  ceva  no  ca  upadana manayatanam na vattabbam upadananceva
upadaniyancati   siya  upadaniyanceva  no ca upadanam siya na vattabbam
upadaniyanceva   no  ca  upadananti  dhammayatanam  siya  upadananceva
Upadaniyanca    siya    upadaniyanceva   no   ca   upadanam   siya
na    vattabbam    upadananceva    upadaniyancatipi    upadaniyanceva
no   ca   upadanantipi  .  dasayatana  na  vattabba  upadana  ceva
upadanasampayutta    catipi    upadanasampayutta    ceva    no   ca
upadanatipi    manayatanam    na   vattabbam   upadananceva   upadana-
sampayuttancati    siya   upadanasampayuttanceva   no   ca   upadanam
siya    na   vattabbam   upadanasampayuttanceva   no   ca   upadananti
dhammayatanam     siya     upadananceva    upadanasampayuttanca    siya
upadanasampayuttanceva    no    ca    upadanam   siya   na   vattabbam
upadananceva      upadanasampayuttancatipi      upadanasampayuttanceva
no   ca   upadanantipi   .   dasayatana   upadanavippayuttaupadaniya
dvayatana    siya    upadanavippayuttaupadaniya    siya   upadana-
vippayuttaanupadaniya    siya    na    vattabba    upadanavippayutta-
upadaniyatipi upadanavippayuttaanupadaniyatipi.
     [112]  Ekadasayatana  no  kilesa  dhammayatanam  siya  kileso
siya   no   kileso   .   dasayatana   sankilesika  dvayatana  siya
sankilesika  siya  asankilesika  .  dasayatana  asankilittha  dvayatana
siya   sankilittha   siya   asankilittha  .  dasayatana  kilesavippayutta
dvayatana  siya  kilesasampayutta  siya  kilesavippayutta  .  dasayatana
na  vattabba  kilesa  ceva  sankilesika  cati  sankilesika  ceva  no
Ca   kilesa   manayatanam   na   vattabbam  kileso  ceva  sankilesikancati
siya  sankilesikanceva  no  ca  kileso  siya na vattabbam sankilesikanceva
no  ca  kilesoti  dhammayatanam  siya  kileso  ceva  sankilesikanca  siya
sankilesikanceva   no   ca   kileso  siya  na  vattabbam  kileso  ceva
sankilesikancatipi  sankilesikanceva  no  ca  kilesotipi  .  dasayatana na
vattabba   kilesa  ceva  sankilittha  catipi  sankilittha  ceva  no  ca
kilesatipi   manayatanam   na   vattabbam   kileso   ceva   sankilitthancati
siya  sankilitthanceva  no  ca  kileso  siya  na  vattabbam sankilitthanceva
no   ca  kilesoti  dhammayatanam  siya  kileso  ceva  sankilitthanca  siya
sankilitthanceva   no   ca   kileso   siya  na  vattabbam  kileso  ceva
sankilitthancatipi sankilitthanceva no ca kilesotipi.
     {112.1}  Dasayatana  na  vattabba  kilesa ceva kilesasampayutta
catipi  kilesasampayutta  ceva  no  ca  kilesatipi  manayatanam  na vattabbam
kileso   ceva   kilesasampayuttancati   siya   kilesasampayuttanceva  no
ca   kileso  siya  na  vattabbam  kilesasampayuttanceva  no  ca  kilesoti
dhammayatanam  siya  kileso ceva kilesasampayuttanca siya kilesasampayuttanceva
no  ca  kileso  siya  na  vattabbam  kileso  ceva kilesasampayuttancatipi
kilesasampayuttanceva  no  ca  kilesotipi  .  dasayatana  kilesavippayutta-
sankilesika    dvayatana    siya    kilesavippayuttasankilesika   siya
kilesavippayuttaasankilesika    siya    na    vattabba   kilesavippayutta-
sankilesikatipi kilesavippayuttaasankilesikatipi.
     [113]   Dasayatana   na  dassanena  pahatabba  dvayatana  siya
dassanena   pahatabba   siya   na  dassanena  pahatabba  .  dasayatana
na   bhavanaya  pahatabba  dvayatana  siya  bhavanaya  pahatabba  siya
na   bhavanaya  pahatabba  .  dasayatana  na  dassanena  pahatabbahetuka
dvayatana   siya   dassanena   pahatabbahetuka   siya   na   dassanena
pahatabbahetuka  .  dasayatana  na  bhavanaya  pahatabbahetuka dvayatana
siya  bhavanaya  pahatabbahetuka  siya  na  bhavanaya  pahatabbahetuka.
Dasayatana avitakka dvayatana siya savitakka siya avitakka.
     {113.1}  Dasayatana  avicara  dvayatana  siya  savicara siya
avicara   .   dasayatana  appitika  dvayatana  siya  sappitika  siya
appitika   .   dasayatana  na  pitisahagata  dvayatana  siya  pitisahagata
siya   na   pitisahagata  .  dasayatana  na  sukhasahagata  dvayatana  siya
sukhasahagata   siya   na   sukhasahagata  .  dasayatana  na  upekkhasahagata
dvayatana   siya   upekkhasahagata   siya   na   upekkhasahagata  .
Dasayatana  kamavacara dvayatana siya kamavacara siya na kamavacara.
Dasayatana  na  rupavacara dvayatana siya rupavacara siya na rupavacara.
Dasayatana   na   arupavacara   dvayatana  siya  arupavacara  siya  na
arupavacara   .  dasayatana  pariyapanna  dvayatana  siya  pariyapanna
siya   apariyapanna   .   dasayatana   aniyyanika   dvayatana  siya
Niyyanika   siya   aniyyanika   .   dasayatana   aniyata  dvayatana
siya  niyata  siya  aniyata  .  dasayatana  sauttara  dvayatana  siya
sauttara   siya   anuttara   .   dasayatana  arana  dvayatana  siya
sarana siya aranati.
                      Panhapucchakam.
                   Ayatanavibhango samatto.
                        ---------



             The Pali Tipitaka in Roman Character Volume 35 page 87-101. https://84000.org/tipitaka/read/roman_read.php?B=35&A=1780&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=1780&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=101&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=101              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1383              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1383              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]