ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                       Dhātuvibhaṅgo
     [114]  Cha  dhātuyo  paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātu
ākāsadhātu viññāṇadhātu.
     [115]   Tattha  katamā  paṭhavīdhātu  paṭhavīdhātudvayaṃ  atthi  ajjhattikā
atthi   bāhirā   .   tattha   katamā  ajjhattikā  paṭhavīdhātu  yaṃ  ajjhattaṃ
paccattaṃ   kakkhaḷaṃ   kharigataṃ   kakkhaḷattaṃ   kakkhaḷabhāvo   ajjhattaṃ  upādinnaṃ
seyyathīdaṃ   kesā   lomā   nakhā   dantā   taco   maṃsaṃ  nhārū  aṭṭhī
aṭṭhimiñjaṃ    vakkaṃ    hadayaṃ    yakanaṃ   kilomakaṃ   pihakaṃ   papphāsaṃ   antaṃ
antaguṇaṃ   udariyaṃ   karīsaṃ   yaṃ   vā   panaññampi  atthi  ajjhattaṃ  paccattaṃ
kakkhaḷaṃ    kharigataṃ    kakkhaḷattaṃ   kakkhaḷabhāvo   ajjhattaṃ   upādinnaṃ   ayaṃ
vuccati   ajjhattikā   paṭhavīdhātu   .   tattha   katamā  bāhirā  paṭhavīdhātu
yaṃ   bāhiraṃ   kakkhaḷaṃ  kharigataṃ  kakkhaḷattaṃ  kakkhaḷabhāvo  bahiddhā  anupādinnaṃ
Seyyathīdaṃ   ayo   lohaṃ   tipu   sīsaṃ   sajjhu   muttā   maṇi   veḷuriyo
saṅkho   silā   pavāḷaṃ   rajataṃ   jātarūpaṃ   lohitaṅgo   masāragallaṃ  tiṇaṃ
kaṭṭhaṃ   sakkharā   kathalā   bhūmi   pāsāṇo   pabbato  yaṃ  vā  panaññampi
atthi    bāhiraṃ    kakkhaḷaṃ    kharigataṃ   kakkhaḷattaṃ   kakkhaḷabhāvo   bahiddhā
anupādinnaṃ   ayaṃ   vuccati   bāhirā   paṭhavīdhātu  .  yā  ca  ajjhattikā
paṭhavīdhātu    yā    ca   bāhirā   paṭhavīdhātu   tadekajjhaṃ   abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati paṭhavīdhātu.
     [116]  Tattha  katamā  āpodhātu  āpodhātudvayaṃ  atthi ajjhattikā
atthi   bāhirā   .   tattha  katamā  ajjhattikā  āpodhātu  yaṃ  ajjhattaṃ
paccattaṃ    āpo   āpogataṃ   sneho   snehagataṃ   bandhanattaṃ   rūpassa
ajjhattaṃ   upādinnaṃ   seyyathīdaṃ   pittaṃ   semhaṃ   pubbo  lohitaṃ  sedo
medo   assu   vasā   kheḷo   siṅghāṇikā   lasikā   muttaṃ   yaṃ   vā
panaññampi    atthi    ajjhattaṃ    paccattaṃ   āpo   āpogataṃ   sneho
snehagataṃ    bandhanattaṃ    rūpassa    ajjhattaṃ    upādinnaṃ   ayaṃ   vuccati
ajjhattikā   āpodhātu   .   tattha   katamā   bāhirā   āpodhātu  yaṃ
bāhiraṃ    āpo    āpogataṃ   senho   snehagataṃ   bandhanattaṃ   rūpassa
bahiddhā   anupādinnaṃ   seyyathīdaṃ   mūlaraso  khandharaso  tacaraso  pattaraso
puppharaso   phalaraso  khīraṃ  dadhi  sappi  navanītaṃ  telaṃ  madhu  phāṇitaṃ  bhummāni
vā   udakāni   antalikkhāni   vā   yaṃ   vā   panaññampi  atthi  bāhiraṃ
āpo    āpogataṃ   sneho   snehagataṃ   bandhanattaṃ   rūpassa   bahiddhā
Anupādinnaṃ   ayaṃ   vuccati   bāhirā  āpodhātu  .  yā  ca  ajjhattikā
āpodhātu   yā   ca   bāhirā   āpodhātu   tadekajjhaṃ   abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati āpodhātu.
     [117]  Tattha  katamā  tejodhātu  tejodhātudvayaṃ  atthi ajjhattikā
atthi   bāhirā   .   tattha  katamā  ajjhattikā  tejodhātu  yaṃ  ajjhattaṃ
paccattaṃ   tejo   tejogataṃ   usmā  usmāgataṃ  usumaṃ  usumagataṃ  ajjhattaṃ
upādinnaṃ   seyyathīdaṃ   yena   ca  santappati  yena  ca  jīrati   yena  ca
paridayhati    yena   ca   asitapītakhāyitasāyitaṃ   sammā   pariṇāmaṃ   gacchati
yaṃ   vā   panaññampi   atthi  ajjhattaṃ  paccattaṃ  tejo  tejogataṃ  usmā
usmāgataṃ    usumaṃ    usumagataṃ    ajjhattaṃ    upādinnaṃ    ayaṃ    vuccati
ajjhattikā tejodhātu.
     {117.1}   Tattha  katamā  bāhirā  tejodhātu  yaṃ  bāhiraṃ  tejo
tejogataṃ    usmā   usmāgataṃ   usumaṃ   usumagataṃ   bahiddhā   anupādinnaṃ
seyyathīdaṃ   kaṭṭhaggi   sakalikaggi   tiṇaggi   gomayaggi   thusaggi  saṅkāraggi
indaggi      aggisantāpo      suriyasantāpo      kaṭṭhasannicayasantāpo
tiṇasannicayasantāpo       dhaññasannicayasantāpo      bhasmāsannicayasantāpo
yaṃ  vā  panaññampi  atthi  bāhiraṃ  tejo  tejogataṃ  usmā usmāgataṃ usumaṃ
usumagataṃ   bahiddhā  anupādinnaṃ  ayaṃ  vuccati  bāhirā  tejodhātu  .  yā
ca   ajjhattikā   tejodhātu   yā   ca   bāhirā  tejodhātu  tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati tejodhātu.
     [118]  Tattha  katamā  vāyodhātu  vāyodhātudvayaṃ  atthi ajjhattikā
atthi   bāhirā   .   tattha  katamā  ajjhattikā  vāyodhātu  yaṃ  ajjhattaṃ
paccattaṃ    vāyo   vāyogataṃ   thambhitattaṃ   rūpassa   ajjhattaṃ   upādinnaṃ
seyyathīdaṃ   uddhaṅgamā   vātā   adhogamā   vātā   kucchisayā   vātā
koṭṭhasayā   vātā   aṅgamaṅgānusārino  vātā  satthakavātā  khurakavātā
uppalakavātā    assāso    passāso    yaṃ    vā   panaññampi   atthi
ajjhattaṃ    paccattaṃ    vāyo   vāyogataṃ   thambhitattaṃ   rūpassa   ajjhattaṃ
upādinnaṃ ayaṃ vuccati ajjhattikā vāyodhātu.
     {118.1}   Tattha  katamā  bāhirā  vāyodhātu  yaṃ  bāhiraṃ  vāyo
vāyogataṃ     thambhitattaṃ    rūpassa    bahiddhā    anupādinnaṃ    seyyathīdaṃ
puratthimā   vātā   pacchimā   vātā   uttarā  vātā  dakkhiṇā  vātā
sarajā   vātā   arajā   vātā  sītā  vātā  uṇhā  vātā  parittā
vātā   adhimattā   vātā   kāḷā   vātā   verambhavātā  pakkhavātā
supaṇṇavātā    tālavaṇṭavātā    vidhūpanavātā    yaṃ    vā    panaññampi
atthi   bāhiraṃ   vāyo  vāyogataṃ  thambhitattaṃ  rūpassa  bahiddhā  anupādinnaṃ
ayaṃ  vuccati  bāhirā  vāyodhātu  .  yā  ca  ajjhattikā  vāyodhātu yā
ca    bāhirā    vāyodhātu    tadekajjhaṃ   abhisaññūhitvā   abhisaṅkhipitvā
ayaṃ vuccati vāyodhātu.
     [119]    Tattha   katamā   ākāsadhātu   ākāsadhātudvayaṃ   atthi
ajjhattikā   atthi   bāhirā   .  tattha  katamā  ajjhattikā  ākāsadhātu
Yaṃ   ajjhattaṃ   paccattaṃ   ākāso   ākāsagataṃ   aghaṃ   aghagataṃ   vivaro
vivaragataṃ    asamphuṭṭhaṃ    maṃsalohitehi    ajjhattaṃ    upādinnaṃ   seyyathīdaṃ
kaṇṇacchiddaṃ    nāsacchiddaṃ    mukhadvāraṃ    yena   ca   asitapītakhāyitasāyitaṃ
ajjhoharati    yattha    ca    asitapītakhāyitasāyitaṃ   santiṭṭhati   yena   ca
asitapītakhāyitasāyitaṃ    adhobhāgaṃ   nikkhamati   yaṃ   vā   panaññampi   atthi
ajjhattaṃ   paccattaṃ   ākāso   ākāsagataṃ  aghaṃ  aghagataṃ  vivaro  vivaragataṃ
asamphuṭṭhaṃ   maṃsalohitehi   ajjhattaṃ   upādinnaṃ   ayaṃ   vuccati  ajjhattikā
ākāsadhātu   .   tattha   katamā   bāhirā   ākāsadhātu   yaṃ   bāhiraṃ
ākāso   ākāsagataṃ   aghaṃ   aghagataṃ   vivaro  vivaragataṃ  asamphuṭṭhaṃ  catūhi
mahābhūtehi   bahiddhā   anupādinnaṃ  ayaṃ  vuccati  bāhirā  ākāsadhātu .
Yā   ca   ajjhattikā   ākāsadhātu   yā   ca   bāhirā   ākāsadhātu
tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati ākāsadhātu.
     [120]     Tattha     katamā     viññāṇadhātu    cakkhuviññāṇadhātu
sotaviññāṇadhātu           ghānaviññāṇadhātu          jivhāviññāṇadhātu
kāyaviññāṇadhātu manoviññāṇadhātu ayaṃ vuccati viññāṇadhātu.
                     Imā cha dhātuyo.
     [121]   Aparāpi   cha  dhātuyo  sukhadhātu  dukkhadhātu  somanassadhātu
domanassadhātu   upekkhādhātu   avijjādhātu   .   tattha  katamā  sukhadhātu
yaṃ   kāyikaṃ   sātaṃ   kāyikaṃ   sukhaṃ   kāyasamphassajaṃ   sātaṃ  sukhaṃ  vedayitaṃ
kāyasamphassajā   sātā   sukhā  vedanā  ayaṃ  vuccati  sukhadhātu  .  tattha
Katamā   dukkhadhātu   yaṃ   kāyikaṃ   asātaṃ   kāyikaṃ   dukkhaṃ  kāyasamphassajaṃ
asātaṃ    dukkhaṃ   vedayitaṃ   kāyasamphassajā   asātā   dukkhā   vedanā
ayaṃ   vuccati   dukkhadhātu   .   tattha  katamā  somanassadhātu  yaṃ  cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā sukhā vedanā ayaṃ vuccati somanassadhātu.
     {121.1}  Tattha  katamā  domanassadhātu  yaṃ  cetasikaṃ asātaṃ cetasikaṃ
dukkhaṃ   cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā
dukkhā  vedanā  ayaṃ  vuccati  domanassadhātu  .  tattha katamā upekkhādhātu
yaṃ   cetasikaṃ   neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ
cetosamphassajā   adukkhamasukhā   vedanā   ayaṃ  vuccati  upekkhādhātu .
Tattha  katamā  avijjādhātu  yaṃ  aññāṇaṃ  adassanaṃ  .pe.  1- avijjālaṅgī
moho akusalamūlaṃ ayaṃ vuccati avijjādhātu. Imā cha dhātuyo.
     [122]  Aparāpi  cha  dhātuyo  kāmadhātu  byāpādadhātu  vihiṃsādhātu
nekkhammadhātu   abyāpādadhātu   avihiṃsādhātu  .  tattha  katamā  kāmadhātu
kāmapaṭisaṃyutto    takko    vitakko    saṅkappo    appanā   byappanā
cetaso   abhiniropanā   micchāsaṅkappo  ayaṃ  vuccati  kāmadhātu  heṭṭhato
avīcinirayaṃ   pariyantaṃ   karitvā   uparito  paranimmitavasavattī  deve  anto
karitvā   yaṃ   etasmiṃ   antare   etthāvacarā   ettha   pariyāpannā
khandhadhātuāyatanā    rūpaṃ   vedanā   saññā   saṅkhārā   viññāṇaṃ   ayaṃ
@Footnote: 1 [300] dhammasaṅgaṇiyaṃ oloketabbaṃ.
Vuccati   kāmadhātu   .   tattha  katamā  byāpādadhātu  byāpādapaṭisaṃyutto
takko   vitakko   .pe.   micchāsaṅkappo   ayaṃ   vuccati  byāpādadhātu
dasasu  vā  āghātavatthūsu  cittassa  āghāto  paṭighāto  paṭighaṃ  paṭivirodho
kopo   pakopo   sampakopo   doso   padoso   sampadoso   cittassa
byāpatti   manopadoso   kodho   kujjhanā   kujjhitattaṃ   doso   dūsanā
dūsitattaṃ   byāpatti   byāpajjanā   byāpajjitattaṃ   virodho   paṭivirodho
caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ vuccati byāpādadhātu.
     {122.1}   Tattha   katamā   vihiṃsādhātu   vihiṃsāpaṭisaṃyutto  takko
vitakko   .pe.   micchāsaṅkappo   ayaṃ   vuccati  vihiṃsādhātu  idhekacco
pāṇinā   vā  leḍḍunā  vā  daṇḍena  vā  satthena  vā  rajjuyā  vā
aññataraññatarena   satte   viheṭheti   yā  evarūpā  heṭhanā  viheṭhanā
hiṃsanā vihiṃsanā rosanā virosanā parūpaghāto ayaṃ vuccati vihiṃsādhātu.
     {122.2}  Tattha  katamā  nekkhammadhātu  nekkhammapaṭisaṃyutto  takko
vitakko   .pe.   sammāsaṅkappo   ayaṃ   vuccati  nekkhammadhātu  sabbepi
kusalā    dhammā    nekkhammadhātu   .   tattha   katamā   abyāpādadhātu
abyāpādapaṭisaṃyutto    takko   vitakko   .pe.   sammāsaṅkappo   ayaṃ
vuccati   abyāpādadhātu  yā  sattesu  metti  mettāyanā  mettāyitattaṃ
mettācetovimutti   ayaṃ   vuccati   abyāpādadhātu   .   tattha   katamā
avihiṃsādhātu   avihiṃsāpaṭisaṃyutto   takko   vitakko   saṅkappo   appanā
byappanā    cetaso    abhiniropanā    sammāsaṅkappo    ayaṃ    vuccati
Avihiṃsādhātu     yā    sattesu    karuṇā    karuṇāyanā    karuṇāyitattaṃ
karuṇācetovimutti ayaṃ vuccati avihiṃsādhātu. Imā cha dhātuyo.
     [123]   Iti   imāni   tīṇi   chakkāni   tadekajjhaṃ  abhisaññūhitvā
abhisaṅkhipitvā aṭṭhārasa dhātuyo honti.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 101-108. https://84000.org/tipitaka/read/roman_read.php?B=35&A=2068              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=2068              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=114&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=114              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1401              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1401              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]