ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                       Saccavibhaṅgo
     [144]   Cattāri   ariyasaccāni   dukkhaṃ   ariyasaccaṃ   dukkhasamudayo
ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
     [145]   Tattha   katamaṃ   dukkhaṃ   ariyasaccaṃ  jātipi  dukkhā  jarāpi
dukkhā    maraṇampī    dukkhaṃ    sokaparidevadukkhadomanassupāyāsāpi   dukkhā

--------------------------------------------------------------------------------------------- page128.

Appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā. [146] Tattha katamā jāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati jāti. [147] Tattha katamā jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā. [148] Tattha katamaṃ maraṇaṃ yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ. [149] Tattha katamo soko ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ ayaṃ vuccati soko. [150] Tattha katamo paridevo ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena

--------------------------------------------------------------------------------------------- page129.

Vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālapo lālapanā lālapitattaṃ ayaṃ vuccati paridevo. [151] Tattha katamaṃ dukkhaṃ yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā idaṃ vuccati dukkhaṃ. [152] Tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā idaṃ vuccati domanassaṃ. [153] Tattha katamo upāyāso ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso. [154] Tattha katamo appiyehi sampayogo dukkho idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā ye vā panassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā yā tehi saṅgati samāgamo samodhānaṃ missībhāvo ayaṃ vuccati appiyehi sampayogo dukkho.

--------------------------------------------------------------------------------------------- page130.

[155] Tattha katamo piyehi vippayogo dukkho idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā ye vā panassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā yā tehi asaṅgati asamāgamo asamodhānaṃ amissībhāvo ayaṃ vuccati piyehi vippayogo dukkho. [156] Tattha katamaṃ yampicchaṃ na labhati tampi dukkhaṃ jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na jātidhammā assāma na ca vata no jāti āgaccheyyāti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ jarādhammānaṃ sattānaṃ .pe. byādhidhammānaṃ sattānaṃ .pe. maraṇadhammānaṃ sattānaṃ .pe. sokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. [157] Tattha katame saṅkhittena pañcupādānakkhandhā dukkhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime vuccanti

--------------------------------------------------------------------------------------------- page131.

Saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati dukkhaṃ ariyasaccaṃ. [158] Tattha katamaṃ dukkhasamudayo ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā. [159] Sā kho panesā taṇhā kattha uppajjamānā uppajjati kattha nivisamānā nivisati . yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati . Kiñca loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati sotaṃ .pe. ghānaṃ jivhā kāyo mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.1} Rūpā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati saddā .pe. Gandhā rasā phoṭṭhabbā dhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.2} Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati sotaviññāṇaṃ .pe. ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati

--------------------------------------------------------------------------------------------- page132.

Ettha nivisamānā nivisati. {159.3} Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati sotasamphasso .pe. ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.4} Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati sotasamphassajā vedanā .pe. ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.5} Rūpasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati saddasaññā .pe. gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.6} Rūpasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati saddasañcetanā .pe. Gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.7} Rūpataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā

--------------------------------------------------------------------------------------------- page133.

Nivisati saddataṇhā .pe. gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.8} Rūpavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati saddavitakko .pe. Gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.9} Rūpavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati saddavicāro .pe. Gandhavicāro rasavicāro phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. Idaṃ vuccati dukkhasamudayo ariyasaccaṃ. [160] Tattha katamaṃ dukkhanirodho ariyasaccaṃ yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. [161] Sā kho panesā taṇhā kattha pahīyamānā pahīyati kattha nirujjhamānā nirujjhati . yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati . kiñca loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati sotaṃ

--------------------------------------------------------------------------------------------- page134.

.pe. Ghānaṃ jivhā kāyo mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati . rūpā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati saddā .pe. gandhā rasā phoṭṭhabbā dhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {161.1} Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati sotaviññāṇaṃ .pe. Ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {161.2} Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati sotasamphasso .pe. Ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {161.3} Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati sotasamphassajā vedanā .pe. ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati . rūpasaññā loke piyarūpaṃ

--------------------------------------------------------------------------------------------- page135.

Sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati saddasaññā .pe. gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {161.4} Rūpasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati saddasañcetanā .pe. gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {161.5} Rūpataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati saddataṇhā .pe. gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {161.6} Rūpavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati saddavitakko .pe. Gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {161.7} Rūpavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati saddavicāro .pe. Gandhavicāro rasavicāro phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā

--------------------------------------------------------------------------------------------- page136.

Pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. Idaṃ vuccati dukkhanirodho ariyasaccaṃ. [162] Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [163] Tattha katamā sammādiṭṭhi dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccati sammādiṭṭhi. [164] Tattha katamo sammāsaṅkappo nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati sammāsaṅkappo. [165] Tattha katamā sammāvācā musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ vuccati sammāvācā. [166] Tattha katamo sammākammanto pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī ayaṃ vuccati sammākammanto. [167] Tattha katamo sammāājīvo idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappeti ayaṃ vuccati sammāājīvo.

--------------------------------------------------------------------------------------------- page137.

[168] Tattha katamo sammāvāyāmo idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya .pe. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ayaṃ vuccati sammāvāyāmo. [169] Tattha katamā sammāsati idha bhikkhu kāye kāyānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu .pe. citte .pe. dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati sammāsati. [170] Tattha katamo sammāsamādhi idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page138.

Upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati sammāsamādhi. Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Suttantabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 127-138. https://84000.org/tipitaka/read/roman_read.php?B=35&A=2598&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=2598&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=144&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=144              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=2078              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=2078              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]