ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [171]    Cattāri   saccāni   dukkhaṃ   dukkhasamudayo   dukkhanirodho
dukkhanirodhagāminī paṭipadā.
     [172] Tattha katamo dukkhasamudayo taṇhā ayaṃ vuccati dukkhasamudayo.
     [173]  Tattha  katamaṃ  dukkhaṃ avasesā ca kilesā avasesā ca akusalā
dhammā  tīṇi  ca  kusalamūlāni  sāsavāni  avasesā  ca sāsavā kusalā dhammā
sāsavā  ca  kusalākusalānaṃ  dhammānaṃ  vipākā  ye  ca  dhammā kiriyā neva
kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [174]   Tattha  katamo  dukkhanirodho  taṇhāya  pahānaṃ  ayaṃ  vuccati
dukkhanirodho.
     [175]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ    samaye    lokuttaraṃ    jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi

--------------------------------------------------------------------------------------------- page139.

.pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. Sammāsamādhi. [176] Tattha katamā sammādiṭṭhi yā paññā pajānanā .pe. Amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammādiṭṭhi. [177] Tattha katamo sammāsaṅkappo yo takko vitakko .pe. Sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsaṅkappo. [178] Tattha katamā sammāvācā yā catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāvācā. [179] Tattha katamo sammākammanto yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammākammanto. [180] Tattha katamo sammāājīvo yā micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ ayaṃ

--------------------------------------------------------------------------------------------- page140.

Vuccati sammāājīvo. [181] Tattha katamo sammāvāyāmo yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāvāyāmo. [182] Tattha katamā sammāsati yā sati anussati .pe. Sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsati. [183] Tattha katamo sammāsamādhi yā cittassa ṭhiti .pe. Sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsamādhi. Ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā. [184] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca kilesā ayaṃ vuccati dukkhasamudayo. [185] Tattha katamaṃ dukkhaṃ avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ. [186] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca

--------------------------------------------------------------------------------------------- page141.

Kilesānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho. [187] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. sammāsamādhi ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā. [188] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā ayaṃ vuccati dukkhasamudayo. [189] Tattha katamaṃ dukkhaṃ tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ. [190] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho. [191] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi

--------------------------------------------------------------------------------------------- page142.

.pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. sammāsamādhi ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā. [192] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni ayaṃ vuccati dukkhasamudayo. [193] Tattha katamaṃ dukkhaṃ avasesā ca sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ. [194] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ tiṇṇannañca kusalamūlānaṃ sāsavānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho. [195] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. sammāsamādhi ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā

--------------------------------------------------------------------------------------------- page143.

Paṭipadāya sampayuttā. [196] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo. [197] Tattha katamaṃ dukkhaṃ sāsavā kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ. [198] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ tiṇṇannañca kusalamūlānaṃ sāsavānaṃ avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho. [199] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. sammāsamādhi ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.


             The Pali Tipitaka in Roman Character Volume 35 page 138-143. https://84000.org/tipitaka/read/roman_read.php?B=35&A=2812&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=2812&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=171&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=171              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3078              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3078              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]