![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[214] Cattāri saccāni dukkhaṃ dukkhasamudayo dukkhanirodho dukkhanirodhagāminī paṭipadā. [215] Tattha katamo dukkhasamudayo taṇhā ayaṃ vuccati dukkhasamudayo. [216] Tattha katamaṃ dukkhaṃ avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ. [217] Tattha katamo dukkhanirodho taṇhāya pahānaṃ ayaṃ vuccati dukkhanirodho. [218] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ayaṃ vuccati dukkhanirodhagāminī paṭipadā .pe. [219] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo. [220] Tattha katamaṃ dukkhaṃ sāsavā kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ. [221] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ tiṇṇannañca kusalamūlānaṃ sāsavānaṃ avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho. [222] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ayaṃ vuccati dukkhanirodhagāminī Paṭipadā. Abhidhammabhājanīyaṃ.The Pali Tipitaka in Roman Character Volume 35 page 146-148. https://84000.org/tipitaka/read/roman_read.php?B=35&A=2970 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=2970 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=214&items=9 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=17 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=214 Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]