ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [223]   Cattāri   ariyasaccāni   dukkhaṃ   ariyasaccaṃ   dukkhasamudayo
ariyasaccaṃ  dukkhanirodho  ariyasaccaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ .
Catunnaṃ   ariyasaccānaṃ  kati  kusalā  kati  akusalā  kati  abyākatā  .pe.
Kati saraṇā kati araṇā.
     [224]  Samudayasaccaṃ  akusalaṃ  maggasaccaṃ  kusalaṃ  nirodhasaccaṃ  abyākataṃ
dukkhasaccaṃ   siyā  kusalaṃ  siyā  akusalaṃ  siyā  abyākataṃ  .  dve  saccā
siyā   sukhāya   vedanāya   sampayuttā   siyā   adukkhamasukhāya  vedanāya
sampayuttā   nirodhasaccaṃ   na   vattabbaṃ   sukhāya  vedanāya  sampayuttantipi
dukkhāya     vedanāya     sampayuttantipi     adukkhamasukhāya     vedanāya
sampayuttantipi  dukkhasaccaṃ  siyā  sukhāya  vedanāya  sampayuttaṃ  siyā dukkhāya
vedanāya   sampayuttaṃ   siyā   adukkhamasukhāya   vedanāya  sampayuttaṃ  siyā
na    vattabbaṃ   sukhāya   vedanāya   sampayuttantipi   dukkhāya   vedanāya
sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {224.1} Dve saccā vipākadhammadhammā nirodhasaccaṃ nevavipākanavipāka-
dhammadhammaṃ    dukkhasaccaṃ   siyā   vipākaṃ   siyā   vipākadhammadhammaṃ   siyā
nevavipākanavipākadhammadhammaṃ      .     samudayasaccaṃ     anupādinnupādāniyaṃ
dve      saccā      anupādinnaanupādāniyā      dukkhasaccaṃ     siyā
upādinnupādāniyaṃ     siyā      anupādinnupādāniyaṃ    .    samudayasaccaṃ
saṅkiliṭṭhasaṅkilesikaṃ       dve      saccā      asaṅkiliṭṭhaasaṅkilesikā
Dukkhasaccaṃ   siyā   saṅkiliṭṭhasaṅkilesikaṃ   siyā   asaṅkiliṭṭhasaṅkilesikaṃ  .
Samudayasaccaṃ    savitakkasavicāraṃ    nirodhasaccaṃ    avitakkaavicāraṃ   maggasaccaṃ
siyā   savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā  avitakkaavicāraṃ
dukkhasaccaṃ    siyā    savitakkasavicāraṃ    siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ      siyā      na      vattabbaṃ     savitakkasavicārantipi
avitakkavicāramattantipi avitakkaavicārantipi.
     {224.2}  Dve  saccā  siyā  pītisahagatā  siyā  sukhasahagatā siyā
upekkhāsahagatā   nirodhasaccaṃ   na   vattabbaṃ  pītisahagatantipi  sukhasahagatantipi
upekkhāsahagatantipi   dukkhasaccaṃ   siyā   pītisahagataṃ  siyā  sukhasahagataṃ  siyā
upekkhāsahagataṃ    siyā    na    vattabbaṃ   pītisahagatantipi   sukhasahagatantipi
upekkhāsahagatantipi.
     {224.3}     Dve    saccā    nevadassanenanabhāvanāyapahātabbā
samudayasaccaṃ   siyā   dassanena   pahātabbaṃ   siyā   bhāvanāya   pahātabbaṃ
dukkhasaccaṃ    siyā   dassanena   pahātabbaṃ   siyā   bhāvanāya   pahātabbaṃ
siyā nevadassanenanabhāvanāyapahātabbaṃ.
     {224.4}   Dve   saccā   nevadassanenanabhāvanāyapahātabbahetukā
samudayasaccaṃ    siyā    dassanena    pahātabbahetukaṃ    siyā    bhāvanāya
pahātabbahetukaṃ     dukkhasaccaṃ     siyā     dassanena     pahātabbahetukaṃ
siyā    bhāvanāya    pahātabbahetukaṃ    siyā    nevadassanenanabhāvanāya-
pahātabbahetukaṃ    .   samudayasaccaṃ   ācayagāmi   maggasaccaṃ   apacayagāmi
nirodhasaccaṃ    nevaācayagāminaapacayagāmi    dukkhasaccaṃ   siyā   ācayagāmi
siyā     nevaācayagāmi     naapacayagāmi     .    maggasaccaṃ    sekkhaṃ
tīṇi       saccā       nevasekkhānāsekkhā      .      samudayasaccaṃ
Parittaṃ   dve   saccā   appamāṇā   dukkhasaccaṃ   siyā   parittaṃ   siyā
mahaggataṃ    .    nirodhasaccaṃ    anārammaṇaṃ   maggasaccaṃ   appamāṇārammaṇaṃ
samudayasaccaṃ     siyā     parittārammaṇaṃ    siyā    mahaggatārammaṇaṃ    na
appamāṇārammaṇaṃ      siyā      na      vattabbaṃ     parittārammaṇantipi
mahaggatārammaṇantipi      dukkhasaccaṃ     siyā     parittārammaṇaṃ     siyā
mahaggatārammaṇaṃ     siyā     appamāṇārammaṇaṃ    siyā    na    vattabbaṃ
parittārammaṇantipi     mahaggatārammaṇantipi     appamāṇārammaṇantipi    .
Samudayasaccaṃ hīnaṃ dve saccā paṇītā dukkhasaccaṃ siyā hīnaṃ siyā majjhimaṃ.
     {224.5}  Nirodhasaccaṃ  aniyataṃ  maggasaccaṃ  sammattaniyataṃ  dve saccā
siyā    micchattaniyatā    siyā   aniyatā   .   nirodhasaccaṃ   anārammaṇaṃ
samudayasaccaṃ      na     vattabbaṃ     maggārammaṇantipi     maggahetukantipi
maggādhipatītipi   maggasaccaṃ   na   maggārammaṇaṃ   siyā   maggahetukaṃ   siyā
maggādhipati    siyā    na    vattabbaṃ    maggahetukantipi    maggādhipatītipi
dukkhasaccaṃ    siyā    maggārammaṇaṃ   na   maggahetukaṃ   siyā   maggādhipati
siyā na vattabbaṃ maggārammaṇantipi maggādhipatītipi.
     {224.6}   Dve   saccā  siyā  uppannā  siyā  anuppannā  na
vattabbā    uppādinoti    nirodhasaccaṃ    na    vattabbaṃ    uppannantipi
anuppannantipi   uppādītipi   dukkhasaccaṃ   siyā  uppannaṃ  siyā  anuppannaṃ
siyā  uppādi  .  tīṇi saccā siyā atītā siyā anāgatā siyā paccuppannā
nirodhasaccaṃ   na   vattabbaṃ   atītantipi   anāgatantipi   paccuppannantipi .
Nirodhasaccaṃ    anārammaṇaṃ    maggasaccaṃ    na   vattabbaṃ   atītārammaṇantipi
Anāgatārammaṇantipi     paccuppannārammaṇantipi    dve    saccā    siyā
atītārammaṇā    siyā    anāgatārammaṇā    siyā    paccuppannārammaṇā
siyā      na     vattabbā     atītārammaṇātipi     anāgatārammaṇātipi
paccuppannārammaṇātipi   .   nirodhasaccaṃ   bahiddhā   tīṇi   saccā   siyā
ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
     {224.7}    Nirodhasaccaṃ    anārammaṇaṃ   maggasaccaṃ   bahiddhārammaṇaṃ
samudayasaccaṃ    siyā    ajjhattārammaṇaṃ    siyā    bahiddhārammaṇaṃ    siyā
ajjhattabahiddhārammaṇaṃ     dukkhasaccaṃ     siyā     ajjhattārammaṇaṃ    siyā
bahiddhārammaṇaṃ    siyā    ajjhattabahiddhārammaṇaṃ    siyā    na    vattabbaṃ
ajjhattārammaṇantipi    bahiddhārammaṇantipi    ajjhattabahiddhārammaṇantipi   .
Tīṇi    saccā    anidassanaappaṭighā   dukkhasaccaṃ   siyā   sanidassanasappaṭighaṃ
siyā anidassanasappaṭighaṃ siyā anidassanaappaṭighaṃ.
     [225]  Samudayasaccaṃ  hetu  nirodhasaccaṃ  na  hetu  dve saccā siyā
hetū   siyā  na  hetū  .  dve  saccā  sahetukā  nirodhasaccaṃ  ahetukaṃ
dukkhasaccaṃ  siyā  sahetukaṃ  siyā  ahetukaṃ  .  dve  saccā hetusampayuttā
nirodhasaccaṃ    hetuvippayuttaṃ    dukkhasaccaṃ    siyā   hetusampayuttaṃ   siyā
hetuvippayuttaṃ    .   samudayasaccaṃ   hetu   ceva   sahetukañca  nirodhasaccaṃ
na   vattabbaṃ  hetu  ceva  sahetukañcātipi  sahetukañceva  na  ca  hetūtipi
maggasaccaṃ  siyā  hetu  ceva  sahetukañca  siyā  sahetukañceva  na ca hetu
dukkhasaccaṃ  siyā  hetu  ceva  sahetukañca  siyā  sahetukañceva  na ca hetu
Siyā   na   vattabbaṃ   hetu  ceva  sahetukañcātipi  sahetukañceva  na  ca
hetūtipi   .   samudayasaccaṃ   hetu   ceva   hetusampayuttañca   nirodhasaccaṃ
na    vattabbaṃ   hetu   ceva   hetusampayuttañcātipi   hetusampayuttañceva
na   ca   hetūtipi  maggasaccaṃ  siyā  hetu  ceva  hetusampayuttañca   siyā
hetusampayuttañceva    na   ca   hetu   dukkhasaccaṃ   siyā   hetu   ceva
hetusampayuttañca   siyā   hetusampayuttañceva   na   ca   hetu  siyā  na
vattabbaṃ     hetu    ceva    hetusampayuttañcātipi    hetusampayuttañceva
na  ca  hetūtipi  .  nirodhasaccaṃ  na  hetu  ahetukaṃ  samudayasaccaṃ na vattabbaṃ
na  hetu  sahetukantipi  na  hetu  ahetukantipi  maggasaccaṃ  siyā  na  hetu
sahetukaṃ  siyā  na  vattabbaṃ  na  hetu  sahetukantipi  na  hetu ahetukantipi
dukkhasaccaṃ  siyā  na  hetu  sahetukaṃ  siyā na hetu ahetukaṃ siyā na vattabbaṃ
na hetu sahetukantipi na hetu ahetukantipi.
     [226]   Tīṇi   saccā  sappaccayā  nirodhasaccaṃ  appaccayaṃ  .  tīṇi
saccā   saṅkhatā   nirodhasaccaṃ   asaṅkhataṃ   .   tīṇi   saccā  anidassanā
dukkhasaccaṃ   siyā   sanidassanaṃ  siyā  anidassanaṃ  .  tīṇi  saccā  appaṭighā
dukkhasaccaṃ  siyā  sappaṭighaṃ  siyā  appaṭighaṃ  .  tīṇi  saccā  rūpā dukkhasaccaṃ
siyā  rūpaṃ  siyā  arūpaṃ  .  dve saccā lokiyā dve saccā lokuttarā.
Kenaci viññeyyā kenaci na viññeyyā.
     [227]  Samudayasaccaṃ  āsavo  dve  saccā  no  āsavā dukkhasaccaṃ
siyā  āsavo  siyā  no  āsavo  .  dve  saccā sāsavā dve saccā
Anāsavā  .  samudayasaccaṃ  āsavasampayuttaṃ  dve  saccā   āsavavippayuttā
dukkhasaccaṃ   siyā   āsavasampayuttaṃ   siyā  āsavavippayuttaṃ  .  samudayasaccaṃ
āsavo  ceva  sāsavañca  dve  saccā  na vattabbā āsavā ceva sāsavā
cātipi  sāsavā  ceva  no  ca  āsavātipi  dukkhasaccaṃ  siyā āsavo ceva
sāsavañca   siyā  sāsavañceva  no  ca  āsavo  .  samudayasaccaṃ  āsavo
ceva   āsavasampayuttañca   dve   saccā   na  vattabbā  āsavā  ceva
āsavasampayuttā   cātipi   āsavasampayuttā   ceva   no  ca  āsavātipi
dukkhasaccaṃ  siyā  āsavo  ceva āsavasampayuttañca siyā āsavasampayuttañceva
no  ca  āsavo  siyā  na  vattabbaṃ  āsavo  ceva āsavasampayuttañcātipi
āsavasampayuttañceva  no  ca  āsavotipi  .  dve saccā āsavavippayutta-
anāsavā     samudayasaccaṃ     na    vattabbaṃ    āsavavippayuttasāsavantipi
āsavavippayuttaanāsavantipi     dukkhasaccaṃ     siyā    āsavavippayuttasāsavaṃ
siyā na vattabbaṃ āsavavippayuttasāsavantipi āsavavippayuttaanāsavantipi.
     [228]   Samudayasaccaṃ   saññojanaṃ   dve   saccā  no  saññojanā
dukkhasaccaṃ   siyā   saññojanaṃ   siyā   no   saññojanaṃ  .  dve  saccā
saññojaniyā   dve   saccā   asaññojaniyā   .  samudayasaccaṃ  saññojana-
sampayuttaṃ    dve    saccā    saññojanavippayuttā    dukkhasaccaṃ   siyā
saññojanasampayuttaṃ     siyā     saññojanavippayuttaṃ     .     samudayasaccaṃ
saññojanañceva   saññojaniyañca   dve   saccā  na  vattabbā  saññojanā
Ceva   saññojaniyā   cātipi   saññojaniyā  ceva  no  ca  saññojanātipi
dukkhasaccaṃ   siyā   saññojanañceva   saññojaniyañca  siyā  saññojaniyañceva
no   ca   saññojanaṃ  .  samudayasaccaṃ  saññojanañceva  saññojanasampayuttañca
dve   saccā   na   vattabbā   saññojanā   ceva   saññojanasampayuttā
cātipi   saññojanasampayuttā   ceva   no   ca   saññojanātipi  dukkhasaccaṃ
siyā     saññojanañceva     saññojanasampayuttañca    siyā    saññojana-
sampayuttañceva   no   ca  saññojanaṃ  siyā  na  vattabbaṃ  saññojanañceva
saññojanasampayuttañcātipi          saññojanasampayuttañceva          no
ca    saññojanantipi   .   dve   saccā   saññojanavippayuttaasaññojaniyā
samudayasaccaṃ       na       vattabbaṃ      saññojanavippayuttasaññojaniyantipi
saññojanavippayuttaasaññojaniyantipi      dukkhasaccaṃ     siyā     saññojana-
vippayuttasaññojaniyaṃ     siyā     na     vattabbaṃ    saññojanavippayutta-
saññojaniyantipi saññojanavippayuttaasaññojaniyantipi.
     [229]   Samudayasaccaṃ  gantho  dve  saccā  no  ganthā  dukkhasaccaṃ
siyā  gantho  siyā  no  gantho   .  dve  saccā ganthaniyā dve saccā
aganthaniyā  .  dve saccā ganthavippayuttā dve saccā siyā ganthasampayuttā
siyā   ganthavippayuttā   .   samudayasaccaṃ  gantho  ceva  ganthaniyañca  dve
saccā  na  vattabbā  ganthā  ceva  ganthaniyā cātipi ganthaniyā ceva no ca
ganthātipi  dukkhasaccaṃ  siyā  gantho  ceva  ganthaniyañca  siyā  ganthaniyañceva
no    ca   gantho   .   samudayasaccaṃ   gantho   ceva   ganthasampayuttañca
Siyā     na     vattabbaṃ     gantho     ceva     ganthasampayuttañcātipi
ganthasampayuttañceva   no   ca   ganthotipi   dve   saccā  na  vattabbā
ganthā   ceva   ganthasampayuttā   cātipi   ganthasampayuttā  ceva  no  ca
ganthātipi    dukkhasaccaṃ   siyā   gantho   ceva   ganthasampayuttañca   siyā
ganthasampayuttañceva   no   ca   gantho  siyā  na  vattabbaṃ  gantho  ceva
ganthasampayuttañcātipi    ganthasampayuttañceva    no    ca   ganthotipi  .
Dve  saccā  ganthavippayuttaaganthaniyā  dve  saccā  siyā  ganthavippayutta-
ganthaniyā      siyā     na     vattabbā     ganthavippayuttaganthaniyātipi
ganthavippayuttaaganthaniyātipi.
     [230]   Samudayasaccaṃ  ogho  .pe.  yogo  .pe.  nīvaraṇaṃ  dve
saccā  no  nīvaraṇā  dukkhasaccaṃ  siyā  nīvaraṇaṃ  siyā  no  nīvaraṇaṃ. Dve
saccā  nīvaraṇiyā  dve  saccā  anīvaraṇiyā  .  samudayasaccaṃ nīvaraṇasampayuttaṃ
dve    saccā    nīvaraṇavippayuttā    dukkhasaccaṃ   siyā   nīvaraṇasampayuttaṃ
siyā   nīvaraṇavippayuttaṃ   .   samudayasaccaṃ   nīvaraṇañceva  nīvaraṇiyañca  dve
saccā   na  vattabbā  nīvaraṇā  ceva  nīvaraṇiyā  cātipi  nīvaraṇiyā  ceva
no   ca   nīvaraṇātipi   dukkhasaccaṃ   siyā  nīvaraṇañceva  nīvaraṇiyañca  siyā
nīvaraṇiyañceva    no    ca    nīvaraṇaṃ    .    samudayasaccaṃ   nīvaraṇañceva
nīvaraṇasampayuttañca  dve  saccā  na vattabbā nīvaraṇā ceva nīvaraṇasampayuttā
cātipi   nīvaraṇasampayuttā   ceva   no   ca  nīvaraṇātipi  dukkhasaccaṃ  siyā
nīvaraṇañceva      nīvaraṇasampayuttañca      siyā      nīvaraṇasampayuttañceva
No   ca   nīvaraṇaṃ  siyā  na  vattabbaṃ  nīvaraṇañceva  nīvaraṇasampayuttañcātipi
nīvaraṇasampayuttañceva  no  ca  nīvaraṇantipi  .  dve saccā nīvaraṇavippayutta-
anīvaraṇiyā    samudayasaccaṃ    na    vattabbaṃ    nīvaraṇavippayuttanīvaraṇiyantipi
nīvaraṇavippayuttaanīvaraṇiyantipi    dukkhasaccaṃ    siyā    nīvaraṇavippayuttanīvaraṇiyaṃ
siyā     na    vattabbaṃ    nīvaraṇavippayuttanīvaraṇiyantipi    nīvaraṇavippayutta-
anīvaraṇiyantipi.
     [231]  Tīṇi  saccā  no  parāmāsā  dukkhasaccaṃ  siyā  parāmāso
siyā   no   parāmāso   .   dve   saccā  parāmaṭṭhā  dve  saccā
aparāmaṭṭhā    .    dve    saccā    parāmāsavippayuttā   samudayasaccaṃ
siyā    parāmāsasampayuttaṃ   siyā   parāmāsavippayuttaṃ   dukkhasaccaṃ   siyā
parāmāsasampayuttaṃ    siyā    parāmāsavippayuttaṃ    siyā    na   vattabbaṃ
parāmāsasampayuttantipi    parāmāsavippayuttantipi    .    samudayasaccaṃ    na
vattabbaṃ   parāmāso   ceva   parāmaṭṭhañcāti   parāmaṭṭhañceva   no  ca
parāmāso   dve   saccā   na  vattabbā  parāmāsā  ceva  parāmaṭṭhā
cātipi   parāmaṭṭhā   ceva   no   ca   parāmāsātipi   dukkhasaccaṃ  siyā
parāmāso  ceva  parāmaṭṭhañca  siyā  parāmaṭṭhañceva  no ca parāmāso.
Dve    saccā    parāmāsavippayuttaaparāmaṭṭhā    dve   saccā   siyā
parāmāsavippayuttaparāmaṭṭhā    siyā   na   vattabbā   parāmāsavippayutta-
parāmaṭṭhātipi parāmāsavippayuttaaparāmaṭṭhātipi.
     [232]    Dve    saccā   sārammaṇā   nirodhasaccaṃ   anārammaṇaṃ
Dukkhasaccaṃ    siyā    sārammaṇaṃ   siyā   anārammaṇaṃ   .   tīṇi   saccā
no   cittā   dukkhasaccaṃ   siyā   cittaṃ   siyā   no   cittaṃ  .  dve
saccā   cetasikā   nirodhasaccaṃ   acetasikaṃ   dukkhasaccaṃ   siyā   cetasikaṃ
siyā  acetasikaṃ  .  dve  saccā  cittasampayuttā nirodhasaccaṃ cittavippayuttaṃ
dukkhasaccaṃ   siyā   cittasampayuttaṃ  siyā  cittavippayuttaṃ  siyā  na  vattabbaṃ
cittena    sampayuttantipi   cittena   vippayuttantipi   .   dve   saccā
cittasaṃsaṭṭhā    nirodhasaccaṃ   cittavisaṃsaṭṭhaṃ   dukkhasaccaṃ   siyā   cittasaṃsaṭṭhaṃ
siyā   cittavisaṃsaṭṭhaṃ   siyā   na   vattabbaṃ  cittena  saṃsaṭṭhantipi  cittena
visaṃsaṭṭhantipi.
     {232.1}  Dve  saccā cittasamuṭṭhānā nirodhasaccaṃ no cittasamuṭṭhānaṃ
dukkhasaccaṃ  siyā  cittasamuṭṭhānaṃ  siyā  no  cittasamuṭṭhānaṃ  .  dve saccā
cittasahabhuno   nirodhasaccaṃ   no   cittasahabhū   dukkhasaccaṃ   siyā  cittasahabhū
siyā  no  cittasahabhū  .  dve  saccā  cittānuparivattino  nirodhasaccaṃ no
cittānuparivatti     dukkhasaccaṃ    siyā    cittānuparivatti    siyā    no
cittānuparivatti   .   dve  saccā  cittasaṃsaṭṭhasamuṭṭhānā  nirodhasaccaṃ  no
cittasaṃsaṭṭhasamuṭṭhānaṃ   dukkhasaccaṃ   siyā   cittasaṃsaṭṭhasamuṭṭhānaṃ   siyā   no
cittasaṃsaṭṭhasamuṭṭhānaṃ  .  dve  saccā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno nirodhasaccaṃ
no   cittasaṃsaṭṭhasamuṭṭhānasahabhū    dukkhasaccaṃ   siyā  cittasaṃsaṭṭhasamuṭṭhānasahabhū
siyā   no   cittasaṃsaṭṭhasamuṭṭhānasahabhū   .    dve   saccā  cittasaṃsaṭṭha-
samuṭṭhānānuparivattino    nirodhasaccaṃ   no   cittasaṃsaṭṭhasamuṭṭhānānuparivatti
Dukkhasaccaṃ      siyā     cittasaṃsaṭṭhasamuṭṭhānānuparivatti     siyā     no
cittasaṃsaṭṭhasamuṭṭhānānuparivatti    .    tīṇi   saccā   bāhirā   dukkhasaccaṃ
siyā   ajjhattikaṃ   siyā   bāhiraṃ   .   tīṇi  saccā  nupādā  dukkhasaccaṃ
siyā   upādā   siyā  nupādā  .  tīṇi  saccā  anupādinnā  dukkhasaccaṃ
siyā upādinnaṃ siyā anupādinnaṃ.
     [233]  Samudayasaccaṃ  upādānaṃ  dve  saccā  nupādānā  dukkhasaccaṃ
siyā   upādānaṃ   siyā  nupādānaṃ  .  dve  saccā  upādāniyā  dve
saccā   anupādāniyā   .   dve   saccā   upādānavippayuttā   dve
saccā    siyā    upādānasampayuttā    siyā   upādānavippayuttā  .
Samudayasaccaṃ   upādānañceva   upādāniyañca   dve  saccā  na  vattabbā
upādānā   ceva   upādāniyā   cātipi   upādāniyā   ceva  no  ca
upādānātipi   dukkhasaccaṃ   siyā   upādānañceva   upādāniyañca   siyā
upādāniyañceva no ca upādānaṃ.
     {233.1}   Samudayasaccaṃ  siyā  upādānañceva  upādānasampayuttañca
siyā     na     vattabbaṃ     upādānañceva    upādānasampayuttañcātipi
upādānasampayuttañceva    no   ca   upādānantipi   dve   saccā   na
vattabbā      upādānā      ceva     upādānasampayuttā     cātipi
upādānasampayuttā   ceva   no   ca   upādānātipi   dukkhasaccaṃ   siyā
upādānañceva    upādānasampayuttañca    siyā    upādānasampayuttañceva
no   ca   upādānaṃ   siyā   na   vattabbaṃ   upādānañceva  upādāna-
sampayuttañcātipi   upādānasampayuttañceva   no   ca   upādānantipi .
Dve    saccā    upādānavippayuttaanupādāniyā   dve   saccā   siyā
upādānavippayuttaupādāniyā     siyā     na    vattabbā    upādāna-
vippayuttaupādāniyātipi upādānavippayuttaanupādāniyātipi.
     [234]  Samudayasaccaṃ  kileso  dve  saccā  no  kilesā dukkhasaccaṃ
siyā  kileso  siyā  no  kileso. Dve saccā saṅkilesikā dve saccā
asaṅkilesikā   .   samudayasaccaṃ   saṅkiliṭṭhaṃ   dve   saccā  asaṅkiliṭṭhā
dukkhasaccaṃ    siyā    saṅkiliṭṭhaṃ    siyā    asaṅkiliṭṭhaṃ   .   samudayasaccaṃ
kilesasampayuttaṃ    dve    saccā    kilesavippayuttā   dukkhasaccaṃ   siyā
kilesasampayuttaṃ   siyā   kilesavippayuttaṃ   .   samudayasaccaṃ  kileso  ceva
saṅkilesikañca   dve   saccā  na  vattabbā  kilesā  ceva  saṅkilesikā
cātipi  saṅkilesikā  ceva  no  ca  kilesātipi  dukkhasaccaṃ  siyā  kileso
ceva saṅkilesikañca siyā saṅkilesikañceva no ca kileso.
     {234.1}   Samudayasaccaṃ  kileso  ceva  saṅkiliṭṭhañca  dve  saccā
na   vattabbā   kilesā   ceva   saṅkiliṭṭhā   cātipi  saṅkiliṭṭhā  ceva
no   ca   kilesātipi   dukkhasaccaṃ   siyā   kileso   ceva  saṅkiliṭṭhañca
siyā   saṅkiliṭṭhañceva   no   ca   kileso  siyā  na  vattabbaṃ  kileso
ceva    saṅkiliṭṭhañcātipi    saṅkiliṭṭhañceva   no   ca   kilesotipi  .
Samudayasaccaṃ    kileso    ceva   kilesasampayuttañca   dve   saccā   na
vattabbā   kilesā   ceva   kilesasampayuttā   cātipi   kilesasampayuttā
ceva  no  ca  kilesātipi  dukkhasaccaṃ  siyā kileso ceva kilesasampayuttañca
Siyā  kilesasampayuttañceva  no  ca  kileso  siyā  na  vattabbaṃ  kileso
ceva     kilesasampayuttañcātipi     kilesasampayuttañceva     no     ca
kilesotipi   .   dve   saccā   kilesavippayuttaasaṅkilesikā  samudayasaccaṃ
na      vattabbaṃ      kilesavippayuttasaṅkilesikantipi      kilesavippayutta-
asaṅkilesikantipi      dukkhasaccaṃ      siyā     kilesavippayuttasaṅkilesikaṃ
siyā    na    vattabbaṃ    kilesavippayuttasaṅkilesikantipi   kilesavippayutta-
asaṅkilesikantipi.
     [235]  Dve  saccā  na  dassanena  pahātabbā  dve saccā siyā
dassanena   pahātabbā  siyā  na  dassanena  pahātabbā  .  dve  saccā
na   bhāvanāya   pahātabbā   dve   saccā  siyā  bhāvanāya  pahātabbā
siyā   na   bhāvanāya   pahātabbā   .   dve   saccā   na  dassanena
pahātabbahetukā    dve    saccā   siyā   dassanena   pahātabbahetukā
siyā   na   dassanena   pahātabbahetukā  .  dve  saccā  na  bhāvanāya
pahātabbahetukā   dve   saccā  siyā  bhāvanāya  pahātabbahetukā  siyā
na   bhāvanāya   pahātabbahetukā   .   samudayasaccaṃ   savitakkaṃ  nirodhasaccaṃ
avitakkaṃ   dve  saccā  siyā  savitakkā  siyā  avitakkā  .  samudayasaccaṃ
savicāraṃ   nirodhasaccaṃ   avicāraṃ   dve   saccā   siyā  savicārā  siyā
avicārā   .   nirodhasaccaṃ  appītikaṃ  tīṇi  saccā  siyā  sappītikā  siyā
appītikā    .    nirodhasaccaṃ    na    pītisahagataṃ   tīṇi   saccā   siyā
pītisahagatā    siyā   na   pītisahagatā   .   nirodhasaccaṃ   na   sukhasahagataṃ
Tīṇi   saccā   siyā   sukhasahagatā   siyā  na  sukhasahagatā  .  nirodhasaccaṃ
na    upekkhāsahagataṃ    tīṇi    saccā   siyā   upekkhāsahagatā   siyā
na   upekkhāsahagatā   .   samudayasaccaṃ   kāmāvacaraṃ   dve   saccā  na
kāmāvacarā   dukkhasaccaṃ   siyā   kāmāvacaraṃ   siyā   na  kāmāvacaraṃ .
Tīṇi   saccā   na   rūpāvacarā   dukkhasaccaṃ   siyā   rūpāvacaraṃ  siyā  na
rūpāvacaraṃ   .  tīṇi  saccā  na  arūpāvacarā  dukkhasaccaṃ  siyā  arūpāvacaraṃ
siyā   na   arūpāvacaraṃ   .   dve   saccā  pariyāpannā  dve  saccā
apariyāpannā   .   maggasaccaṃ   niyyānikaṃ   tīṇi  saccā  aniyyānikā .
Maggasaccaṃ   niyataṃ   nirodhasaccaṃ   aniyataṃ   dve   saccā   siyā   niyatā
siyā   aniyatā  .  dve  saccā  sauttarā  dve  saccā  anuttarā .
Samudayasaccaṃ    saraṇaṃ   dve   saccā   araṇā   dukkhasaccaṃ   siyā   saraṇaṃ
siyā araṇanti.
                      Pañhāpucchakaṃ.
                   Saccavibhaṅgo samatto.
                        -------



             The Pali Tipitaka in Roman Character Volume 35 page 148-161. https://84000.org/tipitaka/read/roman_read.php?B=35&A=3004              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=3004              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=223&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=223              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3117              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3117              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]