ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [223]   Cattāri   ariyasaccāni   dukkhaṃ   ariyasaccaṃ   dukkhasamudayo
ariyasaccaṃ  dukkhanirodho  ariyasaccaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ .
Catunnaṃ   ariyasaccānaṃ  kati  kusalā  kati  akusalā  kati  abyākatā  .pe.
Kati saraṇā kati araṇā.
     [224]  Samudayasaccaṃ  akusalaṃ  maggasaccaṃ  kusalaṃ  nirodhasaccaṃ  abyākataṃ
dukkhasaccaṃ   siyā  kusalaṃ  siyā  akusalaṃ  siyā  abyākataṃ  .  dve  saccā
siyā   sukhāya   vedanāya   sampayuttā   siyā   adukkhamasukhāya  vedanāya
sampayuttā   nirodhasaccaṃ   na   vattabbaṃ   sukhāya  vedanāya  sampayuttantipi
dukkhāya     vedanāya     sampayuttantipi     adukkhamasukhāya     vedanāya
sampayuttantipi  dukkhasaccaṃ  siyā  sukhāya  vedanāya  sampayuttaṃ  siyā dukkhāya
vedanāya   sampayuttaṃ   siyā   adukkhamasukhāya   vedanāya  sampayuttaṃ  siyā
na    vattabbaṃ   sukhāya   vedanāya   sampayuttantipi   dukkhāya   vedanāya
sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {224.1} Dve saccā vipākadhammadhammā nirodhasaccaṃ nevavipākanavipāka-
dhammadhammaṃ    dukkhasaccaṃ   siyā   vipākaṃ   siyā   vipākadhammadhammaṃ   siyā
nevavipākanavipākadhammadhammaṃ      .     samudayasaccaṃ     anupādinnupādāniyaṃ
dve      saccā      anupādinnaanupādāniyā      dukkhasaccaṃ     siyā
upādinnupādāniyaṃ     siyā      anupādinnupādāniyaṃ    .    samudayasaccaṃ
saṅkiliṭṭhasaṅkilesikaṃ       dve      saccā      asaṅkiliṭṭhaasaṅkilesikā

--------------------------------------------------------------------------------------------- page149.

Dukkhasaccaṃ siyā saṅkiliṭṭhasaṅkilesikaṃ siyā asaṅkiliṭṭhasaṅkilesikaṃ . Samudayasaccaṃ savitakkasavicāraṃ nirodhasaccaṃ avitakkaavicāraṃ maggasaccaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ dukkhasaccaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi. {224.2} Dve saccā siyā pītisahagatā siyā sukhasahagatā siyā upekkhāsahagatā nirodhasaccaṃ na vattabbaṃ pītisahagatantipi sukhasahagatantipi upekkhāsahagatantipi dukkhasaccaṃ siyā pītisahagataṃ siyā sukhasahagataṃ siyā upekkhāsahagataṃ siyā na vattabbaṃ pītisahagatantipi sukhasahagatantipi upekkhāsahagatantipi. {224.3} Dve saccā nevadassanenanabhāvanāyapahātabbā samudayasaccaṃ siyā dassanena pahātabbaṃ siyā bhāvanāya pahātabbaṃ dukkhasaccaṃ siyā dassanena pahātabbaṃ siyā bhāvanāya pahātabbaṃ siyā nevadassanenanabhāvanāyapahātabbaṃ. {224.4} Dve saccā nevadassanenanabhāvanāyapahātabbahetukā samudayasaccaṃ siyā dassanena pahātabbahetukaṃ siyā bhāvanāya pahātabbahetukaṃ dukkhasaccaṃ siyā dassanena pahātabbahetukaṃ siyā bhāvanāya pahātabbahetukaṃ siyā nevadassanenanabhāvanāya- pahātabbahetukaṃ . samudayasaccaṃ ācayagāmi maggasaccaṃ apacayagāmi nirodhasaccaṃ nevaācayagāminaapacayagāmi dukkhasaccaṃ siyā ācayagāmi siyā nevaācayagāmi naapacayagāmi . maggasaccaṃ sekkhaṃ tīṇi saccā nevasekkhānāsekkhā . samudayasaccaṃ

--------------------------------------------------------------------------------------------- page150.

Parittaṃ dve saccā appamāṇā dukkhasaccaṃ siyā parittaṃ siyā mahaggataṃ . nirodhasaccaṃ anārammaṇaṃ maggasaccaṃ appamāṇārammaṇaṃ samudayasaccaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ na appamāṇārammaṇaṃ siyā na vattabbaṃ parittārammaṇantipi mahaggatārammaṇantipi dukkhasaccaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ siyā appamāṇārammaṇaṃ siyā na vattabbaṃ parittārammaṇantipi mahaggatārammaṇantipi appamāṇārammaṇantipi . Samudayasaccaṃ hīnaṃ dve saccā paṇītā dukkhasaccaṃ siyā hīnaṃ siyā majjhimaṃ. {224.5} Nirodhasaccaṃ aniyataṃ maggasaccaṃ sammattaniyataṃ dve saccā siyā micchattaniyatā siyā aniyatā . nirodhasaccaṃ anārammaṇaṃ samudayasaccaṃ na vattabbaṃ maggārammaṇantipi maggahetukantipi maggādhipatītipi maggasaccaṃ na maggārammaṇaṃ siyā maggahetukaṃ siyā maggādhipati siyā na vattabbaṃ maggahetukantipi maggādhipatītipi dukkhasaccaṃ siyā maggārammaṇaṃ na maggahetukaṃ siyā maggādhipati siyā na vattabbaṃ maggārammaṇantipi maggādhipatītipi. {224.6} Dve saccā siyā uppannā siyā anuppannā na vattabbā uppādinoti nirodhasaccaṃ na vattabbaṃ uppannantipi anuppannantipi uppādītipi dukkhasaccaṃ siyā uppannaṃ siyā anuppannaṃ siyā uppādi . tīṇi saccā siyā atītā siyā anāgatā siyā paccuppannā nirodhasaccaṃ na vattabbaṃ atītantipi anāgatantipi paccuppannantipi . Nirodhasaccaṃ anārammaṇaṃ maggasaccaṃ na vattabbaṃ atītārammaṇantipi

--------------------------------------------------------------------------------------------- page151.

Anāgatārammaṇantipi paccuppannārammaṇantipi dve saccā siyā atītārammaṇā siyā anāgatārammaṇā siyā paccuppannārammaṇā siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi . nirodhasaccaṃ bahiddhā tīṇi saccā siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā. {224.7} Nirodhasaccaṃ anārammaṇaṃ maggasaccaṃ bahiddhārammaṇaṃ samudayasaccaṃ siyā ajjhattārammaṇaṃ siyā bahiddhārammaṇaṃ siyā ajjhattabahiddhārammaṇaṃ dukkhasaccaṃ siyā ajjhattārammaṇaṃ siyā bahiddhārammaṇaṃ siyā ajjhattabahiddhārammaṇaṃ siyā na vattabbaṃ ajjhattārammaṇantipi bahiddhārammaṇantipi ajjhattabahiddhārammaṇantipi . Tīṇi saccā anidassanaappaṭighā dukkhasaccaṃ siyā sanidassanasappaṭighaṃ siyā anidassanasappaṭighaṃ siyā anidassanaappaṭighaṃ. [225] Samudayasaccaṃ hetu nirodhasaccaṃ na hetu dve saccā siyā hetū siyā na hetū . dve saccā sahetukā nirodhasaccaṃ ahetukaṃ dukkhasaccaṃ siyā sahetukaṃ siyā ahetukaṃ . dve saccā hetusampayuttā nirodhasaccaṃ hetuvippayuttaṃ dukkhasaccaṃ siyā hetusampayuttaṃ siyā hetuvippayuttaṃ . samudayasaccaṃ hetu ceva sahetukañca nirodhasaccaṃ na vattabbaṃ hetu ceva sahetukañcātipi sahetukañceva na ca hetūtipi maggasaccaṃ siyā hetu ceva sahetukañca siyā sahetukañceva na ca hetu dukkhasaccaṃ siyā hetu ceva sahetukañca siyā sahetukañceva na ca hetu

--------------------------------------------------------------------------------------------- page152.

Siyā na vattabbaṃ hetu ceva sahetukañcātipi sahetukañceva na ca hetūtipi . samudayasaccaṃ hetu ceva hetusampayuttañca nirodhasaccaṃ na vattabbaṃ hetu ceva hetusampayuttañcātipi hetusampayuttañceva na ca hetūtipi maggasaccaṃ siyā hetu ceva hetusampayuttañca siyā hetusampayuttañceva na ca hetu dukkhasaccaṃ siyā hetu ceva hetusampayuttañca siyā hetusampayuttañceva na ca hetu siyā na vattabbaṃ hetu ceva hetusampayuttañcātipi hetusampayuttañceva na ca hetūtipi . nirodhasaccaṃ na hetu ahetukaṃ samudayasaccaṃ na vattabbaṃ na hetu sahetukantipi na hetu ahetukantipi maggasaccaṃ siyā na hetu sahetukaṃ siyā na vattabbaṃ na hetu sahetukantipi na hetu ahetukantipi dukkhasaccaṃ siyā na hetu sahetukaṃ siyā na hetu ahetukaṃ siyā na vattabbaṃ na hetu sahetukantipi na hetu ahetukantipi. [226] Tīṇi saccā sappaccayā nirodhasaccaṃ appaccayaṃ . tīṇi saccā saṅkhatā nirodhasaccaṃ asaṅkhataṃ . tīṇi saccā anidassanā dukkhasaccaṃ siyā sanidassanaṃ siyā anidassanaṃ . tīṇi saccā appaṭighā dukkhasaccaṃ siyā sappaṭighaṃ siyā appaṭighaṃ . tīṇi saccā rūpā dukkhasaccaṃ siyā rūpaṃ siyā arūpaṃ . dve saccā lokiyā dve saccā lokuttarā. Kenaci viññeyyā kenaci na viññeyyā. [227] Samudayasaccaṃ āsavo dve saccā no āsavā dukkhasaccaṃ siyā āsavo siyā no āsavo . dve saccā sāsavā dve saccā

--------------------------------------------------------------------------------------------- page153.

Anāsavā . samudayasaccaṃ āsavasampayuttaṃ dve saccā āsavavippayuttā dukkhasaccaṃ siyā āsavasampayuttaṃ siyā āsavavippayuttaṃ . samudayasaccaṃ āsavo ceva sāsavañca dve saccā na vattabbā āsavā ceva sāsavā cātipi sāsavā ceva no ca āsavātipi dukkhasaccaṃ siyā āsavo ceva sāsavañca siyā sāsavañceva no ca āsavo . samudayasaccaṃ āsavo ceva āsavasampayuttañca dve saccā na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi dukkhasaccaṃ siyā āsavo ceva āsavasampayuttañca siyā āsavasampayuttañceva no ca āsavo siyā na vattabbaṃ āsavo ceva āsavasampayuttañcātipi āsavasampayuttañceva no ca āsavotipi . dve saccā āsavavippayutta- anāsavā samudayasaccaṃ na vattabbaṃ āsavavippayuttasāsavantipi āsavavippayuttaanāsavantipi dukkhasaccaṃ siyā āsavavippayuttasāsavaṃ siyā na vattabbaṃ āsavavippayuttasāsavantipi āsavavippayuttaanāsavantipi. [228] Samudayasaccaṃ saññojanaṃ dve saccā no saññojanā dukkhasaccaṃ siyā saññojanaṃ siyā no saññojanaṃ . dve saccā saññojaniyā dve saccā asaññojaniyā . samudayasaccaṃ saññojana- sampayuttaṃ dve saccā saññojanavippayuttā dukkhasaccaṃ siyā saññojanasampayuttaṃ siyā saññojanavippayuttaṃ . samudayasaccaṃ saññojanañceva saññojaniyañca dve saccā na vattabbā saññojanā

--------------------------------------------------------------------------------------------- page154.

Ceva saññojaniyā cātipi saññojaniyā ceva no ca saññojanātipi dukkhasaccaṃ siyā saññojanañceva saññojaniyañca siyā saññojaniyañceva no ca saññojanaṃ . samudayasaccaṃ saññojanañceva saññojanasampayuttañca dve saccā na vattabbā saññojanā ceva saññojanasampayuttā cātipi saññojanasampayuttā ceva no ca saññojanātipi dukkhasaccaṃ siyā saññojanañceva saññojanasampayuttañca siyā saññojana- sampayuttañceva no ca saññojanaṃ siyā na vattabbaṃ saññojanañceva saññojanasampayuttañcātipi saññojanasampayuttañceva no ca saññojanantipi . dve saccā saññojanavippayuttaasaññojaniyā samudayasaccaṃ na vattabbaṃ saññojanavippayuttasaññojaniyantipi saññojanavippayuttaasaññojaniyantipi dukkhasaccaṃ siyā saññojana- vippayuttasaññojaniyaṃ siyā na vattabbaṃ saññojanavippayutta- saññojaniyantipi saññojanavippayuttaasaññojaniyantipi. [229] Samudayasaccaṃ gantho dve saccā no ganthā dukkhasaccaṃ siyā gantho siyā no gantho . dve saccā ganthaniyā dve saccā aganthaniyā . dve saccā ganthavippayuttā dve saccā siyā ganthasampayuttā siyā ganthavippayuttā . samudayasaccaṃ gantho ceva ganthaniyañca dve saccā na vattabbā ganthā ceva ganthaniyā cātipi ganthaniyā ceva no ca ganthātipi dukkhasaccaṃ siyā gantho ceva ganthaniyañca siyā ganthaniyañceva no ca gantho . samudayasaccaṃ gantho ceva ganthasampayuttañca

--------------------------------------------------------------------------------------------- page155.

Siyā na vattabbaṃ gantho ceva ganthasampayuttañcātipi ganthasampayuttañceva no ca ganthotipi dve saccā na vattabbā ganthā ceva ganthasampayuttā cātipi ganthasampayuttā ceva no ca ganthātipi dukkhasaccaṃ siyā gantho ceva ganthasampayuttañca siyā ganthasampayuttañceva no ca gantho siyā na vattabbaṃ gantho ceva ganthasampayuttañcātipi ganthasampayuttañceva no ca ganthotipi . Dve saccā ganthavippayuttaaganthaniyā dve saccā siyā ganthavippayutta- ganthaniyā siyā na vattabbā ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi. [230] Samudayasaccaṃ ogho .pe. yogo .pe. nīvaraṇaṃ dve saccā no nīvaraṇā dukkhasaccaṃ siyā nīvaraṇaṃ siyā no nīvaraṇaṃ. Dve saccā nīvaraṇiyā dve saccā anīvaraṇiyā . samudayasaccaṃ nīvaraṇasampayuttaṃ dve saccā nīvaraṇavippayuttā dukkhasaccaṃ siyā nīvaraṇasampayuttaṃ siyā nīvaraṇavippayuttaṃ . samudayasaccaṃ nīvaraṇañceva nīvaraṇiyañca dve saccā na vattabbā nīvaraṇā ceva nīvaraṇiyā cātipi nīvaraṇiyā ceva no ca nīvaraṇātipi dukkhasaccaṃ siyā nīvaraṇañceva nīvaraṇiyañca siyā nīvaraṇiyañceva no ca nīvaraṇaṃ . samudayasaccaṃ nīvaraṇañceva nīvaraṇasampayuttañca dve saccā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttā cātipi nīvaraṇasampayuttā ceva no ca nīvaraṇātipi dukkhasaccaṃ siyā nīvaraṇañceva nīvaraṇasampayuttañca siyā nīvaraṇasampayuttañceva

--------------------------------------------------------------------------------------------- page156.

No ca nīvaraṇaṃ siyā na vattabbaṃ nīvaraṇañceva nīvaraṇasampayuttañcātipi nīvaraṇasampayuttañceva no ca nīvaraṇantipi . dve saccā nīvaraṇavippayutta- anīvaraṇiyā samudayasaccaṃ na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyantipi nīvaraṇavippayuttaanīvaraṇiyantipi dukkhasaccaṃ siyā nīvaraṇavippayuttanīvaraṇiyaṃ siyā na vattabbaṃ nīvaraṇavippayuttanīvaraṇiyantipi nīvaraṇavippayutta- anīvaraṇiyantipi. [231] Tīṇi saccā no parāmāsā dukkhasaccaṃ siyā parāmāso siyā no parāmāso . dve saccā parāmaṭṭhā dve saccā aparāmaṭṭhā . dve saccā parāmāsavippayuttā samudayasaccaṃ siyā parāmāsasampayuttaṃ siyā parāmāsavippayuttaṃ dukkhasaccaṃ siyā parāmāsasampayuttaṃ siyā parāmāsavippayuttaṃ siyā na vattabbaṃ parāmāsasampayuttantipi parāmāsavippayuttantipi . samudayasaccaṃ na vattabbaṃ parāmāso ceva parāmaṭṭhañcāti parāmaṭṭhañceva no ca parāmāso dve saccā na vattabbā parāmāsā ceva parāmaṭṭhā cātipi parāmaṭṭhā ceva no ca parāmāsātipi dukkhasaccaṃ siyā parāmāso ceva parāmaṭṭhañca siyā parāmaṭṭhañceva no ca parāmāso. Dve saccā parāmāsavippayuttaaparāmaṭṭhā dve saccā siyā parāmāsavippayuttaparāmaṭṭhā siyā na vattabbā parāmāsavippayutta- parāmaṭṭhātipi parāmāsavippayuttaaparāmaṭṭhātipi. [232] Dve saccā sārammaṇā nirodhasaccaṃ anārammaṇaṃ

--------------------------------------------------------------------------------------------- page157.

Dukkhasaccaṃ siyā sārammaṇaṃ siyā anārammaṇaṃ . tīṇi saccā no cittā dukkhasaccaṃ siyā cittaṃ siyā no cittaṃ . dve saccā cetasikā nirodhasaccaṃ acetasikaṃ dukkhasaccaṃ siyā cetasikaṃ siyā acetasikaṃ . dve saccā cittasampayuttā nirodhasaccaṃ cittavippayuttaṃ dukkhasaccaṃ siyā cittasampayuttaṃ siyā cittavippayuttaṃ siyā na vattabbaṃ cittena sampayuttantipi cittena vippayuttantipi . dve saccā cittasaṃsaṭṭhā nirodhasaccaṃ cittavisaṃsaṭṭhaṃ dukkhasaccaṃ siyā cittasaṃsaṭṭhaṃ siyā cittavisaṃsaṭṭhaṃ siyā na vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi. {232.1} Dve saccā cittasamuṭṭhānā nirodhasaccaṃ no cittasamuṭṭhānaṃ dukkhasaccaṃ siyā cittasamuṭṭhānaṃ siyā no cittasamuṭṭhānaṃ . dve saccā cittasahabhuno nirodhasaccaṃ no cittasahabhū dukkhasaccaṃ siyā cittasahabhū siyā no cittasahabhū . dve saccā cittānuparivattino nirodhasaccaṃ no cittānuparivatti dukkhasaccaṃ siyā cittānuparivatti siyā no cittānuparivatti . dve saccā cittasaṃsaṭṭhasamuṭṭhānā nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānaṃ dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ . dve saccā cittasaṃsaṭṭhasamuṭṭhānasahabhuno nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānasahabhū dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānasahabhū siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū . dve saccā cittasaṃsaṭṭha- samuṭṭhānānuparivattino nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānānuparivatti

--------------------------------------------------------------------------------------------- page158.

Dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti siyā no cittasaṃsaṭṭhasamuṭṭhānānuparivatti . tīṇi saccā bāhirā dukkhasaccaṃ siyā ajjhattikaṃ siyā bāhiraṃ . tīṇi saccā nupādā dukkhasaccaṃ siyā upādā siyā nupādā . tīṇi saccā anupādinnā dukkhasaccaṃ siyā upādinnaṃ siyā anupādinnaṃ. [233] Samudayasaccaṃ upādānaṃ dve saccā nupādānā dukkhasaccaṃ siyā upādānaṃ siyā nupādānaṃ . dve saccā upādāniyā dve saccā anupādāniyā . dve saccā upādānavippayuttā dve saccā siyā upādānasampayuttā siyā upādānavippayuttā . Samudayasaccaṃ upādānañceva upādāniyañca dve saccā na vattabbā upādānā ceva upādāniyā cātipi upādāniyā ceva no ca upādānātipi dukkhasaccaṃ siyā upādānañceva upādāniyañca siyā upādāniyañceva no ca upādānaṃ. {233.1} Samudayasaccaṃ siyā upādānañceva upādānasampayuttañca siyā na vattabbaṃ upādānañceva upādānasampayuttañcātipi upādānasampayuttañceva no ca upādānantipi dve saccā na vattabbā upādānā ceva upādānasampayuttā cātipi upādānasampayuttā ceva no ca upādānātipi dukkhasaccaṃ siyā upādānañceva upādānasampayuttañca siyā upādānasampayuttañceva no ca upādānaṃ siyā na vattabbaṃ upādānañceva upādāna- sampayuttañcātipi upādānasampayuttañceva no ca upādānantipi .

--------------------------------------------------------------------------------------------- page159.

Dve saccā upādānavippayuttaanupādāniyā dve saccā siyā upādānavippayuttaupādāniyā siyā na vattabbā upādāna- vippayuttaupādāniyātipi upādānavippayuttaanupādāniyātipi. [234] Samudayasaccaṃ kileso dve saccā no kilesā dukkhasaccaṃ siyā kileso siyā no kileso. Dve saccā saṅkilesikā dve saccā asaṅkilesikā . samudayasaccaṃ saṅkiliṭṭhaṃ dve saccā asaṅkiliṭṭhā dukkhasaccaṃ siyā saṅkiliṭṭhaṃ siyā asaṅkiliṭṭhaṃ . samudayasaccaṃ kilesasampayuttaṃ dve saccā kilesavippayuttā dukkhasaccaṃ siyā kilesasampayuttaṃ siyā kilesavippayuttaṃ . samudayasaccaṃ kileso ceva saṅkilesikañca dve saccā na vattabbā kilesā ceva saṅkilesikā cātipi saṅkilesikā ceva no ca kilesātipi dukkhasaccaṃ siyā kileso ceva saṅkilesikañca siyā saṅkilesikañceva no ca kileso. {234.1} Samudayasaccaṃ kileso ceva saṅkiliṭṭhañca dve saccā na vattabbā kilesā ceva saṅkiliṭṭhā cātipi saṅkiliṭṭhā ceva no ca kilesātipi dukkhasaccaṃ siyā kileso ceva saṅkiliṭṭhañca siyā saṅkiliṭṭhañceva no ca kileso siyā na vattabbaṃ kileso ceva saṅkiliṭṭhañcātipi saṅkiliṭṭhañceva no ca kilesotipi . Samudayasaccaṃ kileso ceva kilesasampayuttañca dve saccā na vattabbā kilesā ceva kilesasampayuttā cātipi kilesasampayuttā ceva no ca kilesātipi dukkhasaccaṃ siyā kileso ceva kilesasampayuttañca

--------------------------------------------------------------------------------------------- page160.

Siyā kilesasampayuttañceva no ca kileso siyā na vattabbaṃ kileso ceva kilesasampayuttañcātipi kilesasampayuttañceva no ca kilesotipi . dve saccā kilesavippayuttaasaṅkilesikā samudayasaccaṃ na vattabbaṃ kilesavippayuttasaṅkilesikantipi kilesavippayutta- asaṅkilesikantipi dukkhasaccaṃ siyā kilesavippayuttasaṅkilesikaṃ siyā na vattabbaṃ kilesavippayuttasaṅkilesikantipi kilesavippayutta- asaṅkilesikantipi. [235] Dve saccā na dassanena pahātabbā dve saccā siyā dassanena pahātabbā siyā na dassanena pahātabbā . dve saccā na bhāvanāya pahātabbā dve saccā siyā bhāvanāya pahātabbā siyā na bhāvanāya pahātabbā . dve saccā na dassanena pahātabbahetukā dve saccā siyā dassanena pahātabbahetukā siyā na dassanena pahātabbahetukā . dve saccā na bhāvanāya pahātabbahetukā dve saccā siyā bhāvanāya pahātabbahetukā siyā na bhāvanāya pahātabbahetukā . samudayasaccaṃ savitakkaṃ nirodhasaccaṃ avitakkaṃ dve saccā siyā savitakkā siyā avitakkā . samudayasaccaṃ savicāraṃ nirodhasaccaṃ avicāraṃ dve saccā siyā savicārā siyā avicārā . nirodhasaccaṃ appītikaṃ tīṇi saccā siyā sappītikā siyā appītikā . nirodhasaccaṃ na pītisahagataṃ tīṇi saccā siyā pītisahagatā siyā na pītisahagatā . nirodhasaccaṃ na sukhasahagataṃ

--------------------------------------------------------------------------------------------- page161.

Tīṇi saccā siyā sukhasahagatā siyā na sukhasahagatā . nirodhasaccaṃ na upekkhāsahagataṃ tīṇi saccā siyā upekkhāsahagatā siyā na upekkhāsahagatā . samudayasaccaṃ kāmāvacaraṃ dve saccā na kāmāvacarā dukkhasaccaṃ siyā kāmāvacaraṃ siyā na kāmāvacaraṃ . Tīṇi saccā na rūpāvacarā dukkhasaccaṃ siyā rūpāvacaraṃ siyā na rūpāvacaraṃ . tīṇi saccā na arūpāvacarā dukkhasaccaṃ siyā arūpāvacaraṃ siyā na arūpāvacaraṃ . dve saccā pariyāpannā dve saccā apariyāpannā . maggasaccaṃ niyyānikaṃ tīṇi saccā aniyyānikā . Maggasaccaṃ niyataṃ nirodhasaccaṃ aniyataṃ dve saccā siyā niyatā siyā aniyatā . dve saccā sauttarā dve saccā anuttarā . Samudayasaccaṃ saraṇaṃ dve saccā araṇā dukkhasaccaṃ siyā saraṇaṃ siyā araṇanti. Pañhāpucchakaṃ. Saccavibhaṅgo samatto. -------


             The Pali Tipitaka in Roman Character Volume 35 page 148-161. https://84000.org/tipitaka/read/roman_read.php?B=35&A=3004&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=3004&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=223&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=223              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3117              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3117              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]