ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                      Indriyavibhaṅgo
     [236]    Bāvīsatindriyāni   cakkhundriyaṃ   sotindriyaṃ   ghānindriyaṃ
jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ   itthindriyaṃ   purisindriyaṃ
jīvitindriyaṃ  sukhindriyaṃ  dukkhindriyaṃ  somanassindriyaṃ domanassindriyaṃ

--------------------------------------------------------------------------------------------- page162.

Upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ. [237] Tattha katamaṃ cakkhundriyaṃ yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso idaṃ vuccati cakkhundriyaṃ. Tattha katamaṃ sotindriyaṃ .pe. ghānindriyaṃ .pe. jivhindriyaṃ .pe. kāyindriyaṃ yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso idaṃ vuccati kāyindriyaṃ . Tattha katamaṃ manindriyaṃ ekavidhena manindriyaṃ phassasampayuttaṃ .pe. 1- Evaṃ bahuvidhena manindriyaṃ idaṃ vuccati manindriyaṃ. [238] Tattha katamaṃ itthindriyaṃ yaṃ itthiyā itthīliṅgaṃ itthīnimittaṃ itthīkuttaṃ itthākappo itthittaṃ itthībhāvo idaṃ vuccati itthindriyaṃ . tattha katamaṃ purisindriyaṃ yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo idaṃ vuccati purisindriyaṃ . tattha katamaṃ jīvitindriyaṃ duvidhena jīvitindriyaṃ atthi rūpaṃ jīvitindriyaṃ atthi arūpaṃ jīvitindriyaṃ . tattha katamaṃ rūpaṃ jīvitindriyaṃ yo tesaṃ rūpinaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ vaccati rūpaṃ jīvitindriyaṃ . tattha katamaṃ arūpaṃ jīvitindriyaṃ yo tesaṃ arūpīnaṃ @Footnote: 1 [74] khandhavibhaṅge oloketabbaṃ.

--------------------------------------------------------------------------------------------- page163.

Dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ vuccati arūpaṃ jīvitindriyaṃ. [239] Tattha katamaṃ sukhindriyaṃ yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā idaṃ vuccati sukhindriyaṃ . tattha katamaṃ dukkhindriyaṃ yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā idaṃ vuccati dukkhindriyaṃ . Tattha katamaṃ somanassindriyaṃ yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ vuccati somanassindriyaṃ . tattha katamaṃ domanassindriyaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā idaṃ vuccati domanassindriyaṃ . tattha katamaṃ upekkhindriyaṃ yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā idaṃ vuccati upekkhindriyaṃ. [240] Tattha katamaṃ saddhindriyaṃ yā saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ vuccati saddhindriyaṃ . Tattha katamaṃ viriyindriyaṃ yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho

--------------------------------------------------------------------------------------------- page164.

Viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo idaṃ vuccati viriyindriyaṃ . tattha katamaṃ satindriyaṃ yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ vuccati satindriyaṃ . tattha katamaṃ samādhindriyaṃ yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ vuccati samādhindriyaṃ . tattha katamaṃ paññindriyaṃ yā paññā pajānanā vicayo pavicayo .pe. amoho dhammavicayo sammādiṭṭhi idaṃ vuccati paññindriyaṃ. [241] Tattha katamaṃ anaññātaññassāmītindriyaṃ yā tesaṃ dhammānaṃ aññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati anaññātaññassāmītindriyaṃ . tattha katamaṃ aññindriyaṃ yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati aññindriyaṃ . tattha katamaṃ aññātāvindriyaṃ yā tesaṃ aññātāvīnaṃ dhammānaṃ aññā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ

--------------------------------------------------------------------------------------------- page165.

Idaṃ vuccati aññātāvindriyaṃ. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 161-165. https://84000.org/tipitaka/read/roman_read.php?B=35&A=3282&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=3282&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=236&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=236              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3141              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3141              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]