ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [242]    Bavisatindriyani   cakkhundriyam   sotindriyam   ghanindriyam
jivhindriyam    kayindriyam    manindriyam   itthindriyam   purisindriyam
jivitindriyam  sukhindriyam  dukkhindriyam  somanassindriyam domanassindriyam
upekkhindriyam   saddhindriyam   viriyindriyam   satindriyam   samadhindriyam
pannindriyam anannatannassamitindriyam annindriyam
annatavindriyam    .   bavisatindriyanam   kati   kusala   kati   akusala
kati abyakata .pe. Kati sarana kati arana.
     [243]     Dasindriya    abyakata    domanassindriyam    akusalam
anannatannassamitindriyam    kusalam   cattarindriya   siya   kusala   siya
abyakata cha indriya siya kusala siya akusala siya abyakata.
     {243.1}    Dvadasindriya   na   vattabba   sukhaya   vedanaya
sampayuttatipi     dukkhaya    vedanaya    sampayuttatipi    adukkhamasukhaya
vedanaya    sampayuttatipi   cha   indriya    siya   sukhaya   vedanaya
sampayutta    siya   adukkhamasukhaya   vedanaya   sampayutta   tinindriya
siya  sukhaya  vedanaya  sampayutta  siya  dukkhaya  vedanaya  sampayutta
siya   adukkhamasukhaya   vedanaya   sampayutta   jivitindriyam  siya  sukhaya
vedanaya  sampayuttam  siya  dukkhaya  vedanaya sampayuttam siya adukkhamasukhaya
vedanaya   sampayuttam  siya  na  vattabbam  sukhaya  vedanaya  sampayuttantipi
Dukkhaya     vedanaya     sampayuttantipi     adukkhamasukhaya     vedanaya
sampayuttantipi      .      sattindriya      nevavipakanavipakadhammadhamma
tinindriya   vipaka   dvindriya   vipakadhammadhamma   annindriyam   siya
vipakam    siya    vipakadhammadhammam   navindriya   siya   vipaka   siya
vipakadhammadhamma    siya    nevavipakanavipakadhammadhamma   .   navindriya
upadinnupadaniya    domanassindriyam    anupadinnupadaniyam    tinindriya
anupadinnaanupadaniya     navindriya      siya     upadinnupadaniya
siya anupadinnupadaniya siya anupadinnaanupadaniya.
     {243.2}    Navindriya    asankilitthasankilesika   domanassindriyam
sankilitthasankilesikam    tinindriya    asankilitthaasankilesika   tinindriya
siya   asankilitthasankilesika  siya  asankilitthaasankilesika  cha  indriya
siya     sankilitthasankilesika    siya    asankilitthasankilesika    siya
asankilitthaasankilesika.
     {243.3}     Navindriya     avitakkaavicara     domanassindriyam
savitakkasavicaram  upekkhindriyam  siya  savitakkasavicaram  siya  avitakkaavicaram
ekadasindriya    siya    savitakkasavicara   siya   avitakkavicaramatta
siya   avitakkaavicara  .  ekadasindriya  na  vattabba  pitisahagatatipi
sukhasahagatatipi    upekkhasahagatatipi    somanassindriyam   siya   pitisahagatam
na   sukhasahagatam   na   upekkhasahagatam  siya  na  vattabbam  pitisahagatanti  cha
indriya   siya   pitisahagata   siya  sukhasahagata  siya  upekkhasahagata
cattarindriya     siya     pitisahagata    siya    sukhasahagata    siya
Upekkhasahagata    siya   na   vattabba   pitisahagatatipi   sukhasahagatatipi
upekkhasahagatatipi     .     pannarasindriya    nevadassanenanabhavanaya-
pahatabba   domanassindriyam  siya  dassanena  pahatabbam  siya  bhavanaya
pahatabbam   cha   indriya   siya  dassanena  pahatabba  siya  bhavanaya
pahatabba   siya   nevadassanenanabhavanayapahatabba   .  pannarasindriya
nevadassanenanabhavanayapahatabbahetuka   domanassindriyam   siya   dassanena
pahatabbahetukam    siya    bhavanaya    pahatabbahetukam    cha   indriya
siya    dassanena   pahatabbahetuka   siya   bhavanaya   pahatabhetuka
siya nevadassanenanabhavanayapahatabbahetuka.
     {243.4}       Dasindriya       nevaacayagaminonaapacayagamino
domanassindriyam     acayagami     anannatannassamitindriyam     apacayagami
annindriyam     siya    apacayagami    siya    nevaacayagaminaapacayagami
navindriya  siya  acayagamino siya apacayagamino siya nevaacayagamino-
naapacayagamino  .  dasindriya  nevasekkhanasekkha  dvindriya sekkha
annatavindriyam  asekkham  navindriya  siya  sekkha  siya asekkha siya
nevasekkhanasekkha.
     {243.5}  Dasindriya  paritta  tinindriya  appamana  navindriya
siya   paritta   siya   mahaggata   siya   appamana  .  sattindriya
anarammana   dvindriya   parittarammana   tinindriya  appamanarammana
domanassindriyam     siya     parittarammanam     siya     mahaggatarammanam
na     appamanarammanam     siya    na    vattabbam    parittarammanantipi
Mahaggatarammanantipi        navindriya       siya       parittarammana
siya      mahaggatarammana      siya      appamanarammana     siya
na        vattabba        parittarammanatipi       mahaggatarammanatipi
appamanarammanatipi    .   navindriya   majjhima   domanassindriyam   hinam
tinindriya    panita    tinindriya    siya    majjhima   siya   panita
cha indriya siya hina siya majjhima siya panita.
     {243.6}     Dasindriya     aniyata     anannatannassamitindriyam
sammattaniyatam    cattarindriya    siya   sammattaniyata   siya   aniyata
domanassindriyam   siya   micchattaniyatam   siya  aniyatam  cha  indriya  siya
micchattaniyata siya sammattaniyata siya aniyata.
     {243.7}    Sattindriya    anarammana    cattarindriya    na
vattabba      maggarammanatipi      maggahetukatipi     maggadhipatinotipi
anannatannassamitindriyam    na    maggarammanam   siya   maggahetukam   siya
maggadhipati    siya    na    vattabbam    maggahetukantipi    maggadhipatitipi
annindriyam    na   maggarammanam   siya   maggahetukam   siya   maggadhipati
siya   na   vattabbam   maggahetukantipi   maggadhipatitipi   navindriya  siya
maggarammana    siya   maggahetuka   siya   maggadhipatino   siya   na
vattabba maggarammanatipi maggahetukatipi maggadhipatinotipi.
     {243.8}  Dasindriya  siya  uppanna siya uppadino na vattabba
anuppannati  dvindriya  siya  uppanna  siya  anuppanna  na  vattabba
uppadinoti   dasindriya   siya   uppanna   siya   anuppanna   siya
Uppadino   .   siya   atita  siya  anagata  siya  paccuppanna .
Sattindriya       anarammana      dvindriya      paccuppannarammana
tinindriya     na    vattabba    atitarammanatipi    anagatarammanatipi
paccuppannarammanatipi     dasindriya     siya    atitarammana    siya
anagatarammana    siya    paccuppannarammana    siya   na   vattabba
atitarammanatipi     anagatarammanatipi     paccuppannarammanatipi    .
Siya ajjhatta siya bahiddha siya ajjhattabahiddha.
     {243.9}   Sattindriya   anarammana  tinindriya  bahiddharammana
cattarindriya   siya   ajjhattarammana   siya   bahiddharammana   siya
ajjhattabahiddharammana    atthindriya    siya    ajjhattarammana   siya
bahiddharammana    siya    ajjhattabahiddharammana   siya   na   vattabba
ajjhattarammanatipi    bahiddharammanatipi    ajjhattabahiddharammanatipi   .
Pancindriya anidassanasappatigha sattarasindriya anidassanaappatigha.
     [244]   Cattarindriya   hetu   attharasindriya   na  hetu .
Sattindriya   sahetuka   navindriya   ahetuka   cha   indriya   siya
sahetuka   siya   ahetuka  .  sattindriya  hetusampayutta  navindriya
hetuvippayutta     cha     indriya    siya    hetusampayutta    siya
hetuvippayutta  .  cattarindriya  hetu  ceva  sahetuka  ca  navindriya
na   vattabba   hetu   ceva  sahetuka  catipi  sahetuka  ceva  na  ca
hetutipi   tinindriya   na   vattabba   hetu   ceva   sahetuka   cati
Sahetuka   ceva  na  ca  hetu  cha  indriya  na  vattabba  hetu  ceva
sahetuka  cati  siya  sahetuka  ceva  na  ca  hetu  siya  na vattabba
sahetuka  ceva  na  ca  hetuti. Cattarindriya hetu ceva hetusampayutta
ca   navindriya   na   vattabba   hetu   ceva   hetusampayutta  catipi
hetusampayutta   ceva   na   ca   hetutipi   tinindriya   na   vattabba
hetu   ceva   hetusampayutta  cati  hetusampayutta  ceva  na  ca  hetu
cha   indriya   na   vattabba  hetu  ceva  hetusampayutta  cati  siya
hetusampayutta   ceva  na  ca  hetu  siya  na  vattabba  hetusampayutta
ceva   na  ca  hetuti  .  navindriya  na  hetu  ahetuka  tinindriya na
hetu   sahetuka   cattarindriya   na  vattabba  na  hetu  sahetukatipi
na   hetu   ahetukatipi  cha  indriya  siya  na  hetu  sahetuka  siya
na hetu ahetuka.
     [245]  Sappaccaya  sankhata  anidassana  .  pancindriya sappatigha
sattarasindriya    appatigha    .    sattindriya   rupa   cuddasindriya
arupa   jivitindriyam   siya   rupam  siya  arupam   .  dasindriya  lokiya
tinindriya   lokuttara  navindriya  siya  lokiya  siya  lokuttara .
Kenaci vinneyya kenaci na vinneyya.
     [246]   No   asava   .   dasindriya   sasava   tinindriya
anasava  navindriya  siya  sasava  siya  anasava  .  pannarasindriya
asavavippayutta        domanassindriyam        asavasampayuttam       cha
Indriya   siya  asavasampayutta  siya  asavavippayutta  .  dasindriya
na  vattabba  asava  ceva  sasava  cati  sasava ceva no ca asava
tinindriya  na  vattabba  asava  ceva  sasava  catipi  sasava  ceva
no   ca   asavatipi  navindriya  na  vattabba  asava  ceva  sasava
cati  siya  sasava  ceva  no  ca  asava  siya  na vattabba sasava
ceva no ca asavati.
     {246.1}    Pannarasindriya    na    vattabba   asava   ceva
asavasampayutta    catipi   asavasampayutta   ceva  no  ca  asavatipi
domanassindriyam    na    vattabbam   asavo   ceva   asavasampayuttancati
asavasampayuttanceva   no   ca   asavo   cha   indriya  na  vattabba
asava   ceva   asavasampayutta   cati   siya  asavasampayutta  ceva
no   ca   asava   siya   na   vattabba  asavasampayutta  ceva  no
ca    asavati    .    navindriya   asavavippayuttasasava   tinindriya
asavavippayuttaanasava        domanassindriyam        na       vattabbam
asavavippayuttasasavantipi      asavavippayuttaanasavantipi       tinindriya
siya     asavavippayuttasasava    siya    asavavippayuttaanasava    cha
indriya     siya    asavavippayuttasasava    siya    asavavippayutta-
anasava      siya     na     vattabba     asavavippayuttasasavatipi
asavavippayuttaanasavatipi.
     [247]   No  sannojana  .  dasindriya  sannojaniya  tinindriya
asannojaniya   navindriya   siya   sannojaniya  siya  asannojaniya .
Pannarasindriya    sannojanavippayutta   domanassindriyam   sannojanasampayuttam
Cha   indriya   siya   sannojanasampayutta  siya  sannojanavippayutta .
Dasindriya    na    vattabba   sannojana   ceva   sannojaniya   cati
sannojaniya   ceva   no   ca   sannojana   tinindriya   na  vattabba
sannojana   ceva   sannojaniya   catipi   sannonijaya   ceva  no  ca
sannojanatipi     navindriya     na    vattabba    sannojana    ceva
sannojaniya   cati   siya   sannojaniya   ceva   no   ca  sannojana
siya na vattabba sannojaniya ceva no ca sannojanati.
     {247.1}    Pannarasindriya   na   vattabba   sannojana   ceva
sannojanasampayutta    catipi    sannojanasampayutta    ceva    no   ca
sannojanatipi     domanassindriyam     na     vattabbam     sannojananceva
sannojanasampayuttancati       sannojanasampayuttanceva       no      ca
sannojanam   cha   indriya   na   vattabba  sannojana  ceva  sannojana-
sampayutta   cati  siya  sannojanasampayutta  ceva  no  ca  sannojana
siya na vattabba sannojanasampayutta ceva no ca sannojanati.
     {247.2}   Navindriya   sannojanavippayuttasannojaniya   tinindriya
sannojanavippayuttaasannojaniya      domanassindriyam      na      vattabbam
sannojanavippayuttasannojaniyantipi sannojanavippayutta-
asannojaniyantipi       tinindriya       siya      sannojanavippayutta-
sannojaniya    siya    sannojanavippayuttaasannojaniya    cha   indriya
siya      sannojanavippayuttasannojaniya     siya     sannojanavippayutta-
asannojaniya    siya   na   vattabba   sannojanavippayuttasannojaniyatipi
sannojanavippayuttaasannojaniyatipi.
     [248]   No   gantha   .   dasindriya   ganthaniya   tinindriya
aganthaniya    navindriya    siya    ganthaniya   siya   aganthaniya  .
Pannarasindriya      ganthavippayutta     domanassindriyam     ganthasampayuttam
cha    indriya    siya    ganthasampayutta   siya   ganthavippayutta  .
Dasindriya   na   vattabba   gantha   ceva   ganthaniya  cati  ganthaniya
ceva   no   ca   gantha   tinindriya   na   vattabba   gantha   ceva
ganthaniya   catipi   ganthaniya   ceva   no   ca   ganthatipi  navindriya
na  vattabba  gantha  ceva  ganthaniya  cati  siya  ganthaniya  ceva  no
ca gantha siya na vattabba ganthaniya ceva no ca ganthati.
     {248.1}    Pannarasindriya    na    vattabba    gantha   ceva
ganthasampayutta    catipi   ganthasampayutta   ceva   no   ca   ganthatipi
domanassindriyam    na    vattabbam    gantho    ceva   ganthasampayuttancati
ganthasampayuttanceva   no   ca   gantho   cha   indriya   na   vattabba
gantha    ceva   ganthasampayutta   cati   siya   ganthasampayutta   ceva
no   ca   gantha   siya   na  vattabba  ganthasampayutta  ceva  no  ca
ganthati     .     navindriya     ganthavippayuttaganthaniya     tinindriya
ganthavippayuttaaganthaniya        domanassindriyam        na       vattabbam
ganthavippayuttaganthaniyantipi ganthavippayuttaaganthaniyantipi
tinindriya         siya         ganthavippayuttaganthaniya         siya
ganthavippayuttaaganthaniya     cha     indriya     siya    ganthavippayutta-
ganthaniya       siya      ganthavippayuttaaganthaniya      siya      na
Vattabba ganthavippayuttaganthaniyatipi ganthavippayuttaaganthaniyatipi.
     [249]  No  ogha  .pe.  no  yoga  .pe.  no  nivarana.
Dasindriya    nivaraniya    tinindriya    anivaraniya   navindriya   siya
nivaraniya    siya    anivaraniya   .   pannarasindriya   nivaranavippayutta
domanassindriyam   nivaranasampayuttam   cha   indriya   siya  nivaranasampayutta
siya    nivaranavippayutta    .    dasindriya   na   vattabba   nivarana
ceva   nivaraniya   cati   nivaraniya  ceva  no  ca  nivarana  tinindriya
na   vattabba   nivarana   ceva  nivaraniya  catipi  nivaraniya  ceva  no
ca   nivaranatipi   navindriya   na   vattabba   nivarana  ceva  nivaraniya
cati   siya   nivaraniya   ceva   no  ca  nivarana  siya  na  vattabba
nivaraniya ceva no ca nivaranati.
     {249.1}    Pannarasindriya    na    vattabba   nivarana   ceva
nivaranasampayutta   catipi   nivaranasampayutta  ceva  no   ca   nivaranatipi
domanassindriyam    na    vattabbam    nivarananceva    nivaranasampayuttancatipi
nivaranasampayuttanceva   no   ca   nivaranantipi  cha  indriya  na  vattabba
nivarana   ceva   nivaranasampayutta   cati   siya  nivaranasampayutta  ceva
no   ca   nivarana  siya  na  vattabba  nivaranasampayutta  ceva  no  ca
nivaranati     .    navindriya     nivaranavippayuttanivaraniya    tinindriya
nivaranavippayuttaanivaraniya     domanassindriyam    na    vattabbam    nivarana-
vippayuttanivaraniyantipi       nivaranavippayuttaanivaraniyantipi       tinindriya
siya      nivaranavippayuttanivaraniya     siya     nivaranavippayuttaanivaraniya
Cha   indriya   siya   nivaranavippayuttanivaraniya   siya   nivaranavippayutta-
anivaraniya     siya     na     vattabba    nivaranavippayuttanivaraniyatipi
nivaranavippayuttaanivaraniyatipi.
     [250]   No   paramasa  .  dasindriya  paramattha  tinindriya
aparamattha   navindriya   siya   paramattha   siya   aparamattha  .
Solasindriya  paramasavippayutta  cha  indriya  siya  paramasasampayutta
siya   paramasavippayutta   .   dasindriya   na   vattabba  paramasa
ceva  paramattha  cati  paramattha  ceva  no  ca  paramasa tinindriya
na   vattabba   paramasa   ceva  paramattha  catipi  paramattha  ceva
no   ca   paramasatipi   navindriya   na   vattabba  paramasa  ceva
paramattha  cati  siya  paramattha  ceva  no  ca  paramasa  siya  na
vattabba   paramattha   ceva   no   ca   paramasati   .  dasindriya
paramasavippayuttaparamattha        tinindriya        paramasavippayutta-
aparamattha      tinindriya      siya     paramasavippayuttaparamattha
siya      paramasavippayuttaaparamattha      cha     indriya     siya
paramasavippayuttaparamattha       siya      paramasavippayuttaaparamattha
siya     na    vattabba    paramasavippayuttaparamatthatipi    paramasa-
vippayuttaaparamatthatipi.
     [251]    Sattindriya   anarammana   cuddasindriya   sarammana
jivitindriyam   siya   sarammanam   siya   anarammanam   .  ekavisatindriya
No   citta   manindriyam  cittam  .  terasindriya  cetasika  atthindriya
acetasika  jivitindriyam  siya  cetasikam  siya  acetasikam  .  terasindriya
cittasampayutta     sattindriya    cittavippayutta    jivitindriyam    siya
cittasampayuttam   siya   cittavippayuttam   manindriyam   na   vattabbam  cittena
sampayuttantipi   cittena   vippayuttantipi   .   terasindriya  cittasamsattha
sattindriya    cittavisamsattha    jivitindriyam    siya   cittasamsattham   siya
cittavisamsattham   manindriyam   na   vattabbam   cittena   samsatthantipi   cittena
visamsatthantipi    .    terasindriya   cittasamutthana   atthindriya   no
cittasamutthana     jivitindriyam    siya    cittasamutthanam    siya    no
cittasamutthanam.
     {251.1}  Terasindriya  cittasahabhuno  atthindriya no cittasahabhuno
jivitindriyam   siya   cittasahabhu   siya   no  cittasahabhu  .  terasindriya
cittanuparivattino    atthindriya    no   cittanuparivattino   jivitindriyam
siya   cittanuparivatti   siya   no   cittanuparivatti   .  terasindriya
cittasamsatthasamutthana      atthindriya      no     cittasamsatthasamutthana
jivitindriyam   siya  cittasamsatthasamutthanam  siya  no  cittasamsatthasamutthanam .
Terasindriya      cittasamsatthasamutthanasahabhuno      atthindriya      no
cittasamsatthasamutthanasahabhuno       jivitindriyam      siya      cittasamsattha-
samutthanasahabhu   siya   no   cittasamsatthasamutthanasahabhu   .  terasindriya
cittasamsatthasamutthananuparivattino     atthindriya     no     cittasamsattha-
samutthananuparivattino   jivitindriyam   siya   cittasamsatthasamutthananuparivatti
Siya     no     cittasamsatthasamutthananuparivatti    .    cha    indriya
ajjhattika    solasindriya    bahira    .    sattindriya    upada
cuddasindriya   nupada   jivitindriyam   siya  upada  siya  nupada .
Navindriya    upadinna    cattarindriya    anupadinna    navindriya
siya upadinna siya anupadinna.
     [252]   Nupadana   .   dasindriya   upadaniya   tinindriya
anupadaniya   navindriya   siya   upadaniya  siya  anupadaniya .
Solasindriya  upadanavippayutta  cha  indriya  siya  upadanasampayutta
siya     upadanavippayutta     .     dasindriya     na    vattabba
upadana  ceva  upadaniya  cati  upadaniya  ceva no ca upadana
tinindriya    na   vattabba   upadana   ceva   upadaniya   catipi
upadaniya   ceva   no   ca  upadanatipi  navindriya   na  vattabba
upadana   ceva  upadaniya  cati  siya  upadaniya  ceva  no  ca
upadana siya na vattabba upadaniya ceva no ca upadanati.
     {252.1}  Solasindriya  na  vattabba  upadana ceva upadana-
sampayutta  catipi  upadanasampayutta  ceva  no  ca  upadanatipi  cha
indriya  na  vattabba  upadana  ceva  upadanasampayutta  cati siya
upadanasampayutta  ceva  no  ca  upadana siya na vattabba upadana-
sampayutta  ceva  no  ca  upadanati . Dasindriya upadanavippayutta-
upadaniya         tinindriya         upadanavippayuttaanupadaniya
Tinindriya    siya    upadanavippayuttaupadaniya    siya   upadana-
vippayuttaanupadaniya    cha    indriya    siya    upadanavippayutta-
upadaniya   siya   upadanavippayuttaanupadaniya  siya  na  vattabba
upadanavippayuttaupadaniyatipi upadanavippayuttaanupadaniyatipi.
     [253]   No   kilesa   .  dasindriya  sankilesika  tinindriya
asankilesika   navindriya   siya   sankilesika  siya  asankilesika .
Pannarasindriya     asankilittha     domanassindriyam     sankilittham     cha
indriya   siya   sankilittha   siya   asankilittha   .  pannarasindriya
kilesavippayutta     domanassindriyam    kilesasampayuttam    cha    indriya
siya kilesasampayutta siya kilesavippayutta.
     {253.1}  Dasindriya  na  vattabba kilesa ceva sankilesika cati
sankilesika  ceva  no  ca  kilesa  tinindriya na vattabba kilesa ceva
sankilesika  catipi  sankilesika  ceva  no  ca  kilesatipi navindriya na
vattabba  kilesa  ceva  sankilesika  cati siya sankilesika ceva no ca
kilesa siya na vattabba sankilesika ceva no ca kilesati.
     {253.2}  Pannarasindriya  na  vattabba  kilesa  ceva sankilittha
catipi  sankilittha  ceva  no  ca  kilesatipi  domanassindriyam  na vattabbam
kileso   ceva   sankilitthancati   sankilitthanceva   no  ca  kileso  cha
indriya   na   vattabba   kilesa   ceva   sankilittha   cati   siya
sankilittha   ceva   no   ca   kilesa  siya  na  vattabba  sankilittha
Ceva no ca kilesati.
     {253.3}    Pannarasindriya    na    vattabba   kilesa   ceva
kilesasampayutta   catipi   kilesasampayutta   ceva   no  ca  kilesatipi
domanassindriyam    na    vattabbam   kileso   ceva   kilesasampayuttancati
kilesasampayuttanceva   no   ca   kileso   cha   indriya  na  vattabba
kilesa   ceva   kilesasampayutta   cati   siya  kilesasampayutta  ceva
no   ca   kilesa  siya  na  vattabba  kilesasampayutta  ceva  no  ca
kilesati.
     {253.4}    Navindriya    kilesavippayuttasankilesika   tinindriya
kilesavippayuttaasankilesika       domanassindriyam       na      vattabbam
kilesavippayuttasankilesikantipi kilesavippayuttaasankilesikantipi
tinindriya    siya   kilesavippayuttasankilesika   siya   kilesavippayutta-
asankilesika   cha   indriya   siya   kilesavippayuttasankilesika  siya
kilesavippayuttaasankilesika    siya    na    vattabba   kilesavippayutta-
sankilesikatipi kilesavippayuttaasankilesikatipi.
     [254]   Pannarasindriya   na   dassanena  pahatabba  sattindriya
siya   dassanena   pahatabba   siya   na   dassanena   pahatabba  .
Pannarasindriya   na   bhavanaya  pahatabba  sattindriya  siya  bhavanaya
pahatabba   siya   na   bhavanaya   pahatabba   .  pannarasindriya  na
dassanena  pahatabbahetuka  sattindriya  siya  dassanena  pahatabbahetuka
siya   na   dassanena  pahatabbahetuka  .  pannarasindriya  na  bhavanaya
pahatabbahetuka    sattindriya    siya    bhavanaya    pahatabbahetuka
Siya     na   bhavanaya   pahatabbahetuka   .   navindriya   avitakka
domanassindriyam    savitakkam    dvadasindriya    siya   savitakka   siya
avitakka  .  navindriya  avicara  domanassindriyam savicaram dvadasindriya
siya    savicara   siya   avicara   .   ekadasindriya   appitika
ekadasindriya   siya   sappitika  siya  appitika  .  ekadasindriya
na pitisahagata ekadasindriya siya pitisahagata siya na pitisahagata.
     {254.1}   Dvadasindriya   na   sukhasahagata   dasindriya   siya
sukhasahagata  siya  na  sukhasahagata  .  dvadasindriya  na  upekkhasahagata
dasindriya   siya   upekkhasahagata   siya   na   upekkhasahagata  .
Dasindriya    kamavacara    tinindriya   na   kamavacara   navindriya
siya  kamavacara  siya  na  kamavacara  .  terasindriya na rupavacara
navindriya   siya   rupavacara   siya  na  rupavacara  .  cuddasindriya
na arupavacara atthindriya siya arupavacara siya na arupavacara.
     {254.2}   Dasindriya   pariyapanna   tinindriya   apariyapanna
navindriya   siya  pariyapanna  siya  apariyapanna  .  ekadasindriya
aniyyanika      anannatannassamitindriyam      niyyanikam      dasindriya
siya    niyyanika    siya    aniyyanika   .   dasindriya   aniyata
anannatannassamitindriyam        niyatam       ekadasindriya       siya
niyata    siya    aniyata    .    dasindriya   sauttara   tinindriya
anuttara    navindriya    siya    sauttara    siya    anuttara  .
Pannarasindriya          arana         domanassindriyam         saranam
Cha indriya siya sarana siya aranati.
                      Panhapucchakam.
                  Indriyavibhango samatto.
                      -----------



             The Pali Tipitaka in Roman Character Volume 35 page 165-181. https://84000.org/tipitaka/read/roman_read.php?B=35&A=3348&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=3348&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=242&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=242              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3232              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3232              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]